blog

Devi Mahatmyam Durga Saptasati Chapter 1

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति प्रथमोऽध्यायः devī mahātmyam durgā saptaśati prathamoadhyāyaḥ
   
‖ देवी माहात्म्यम् ‖ ‖ devī māhātmyam ‖
‖ श्रीदुर्गायै नमः ‖ ‖ śrīdurgāyai namaḥ ‖
‖ अथ श्रीदुर्गासप्तशती ‖ ‖ atha śrīdurgāsaptaśatī ‖
‖ मधुकैटभवधो नाम प्रथमोऽध्यायः ‖ ‖ madhukaiṭabhavadho nāma prathamoadhyāyaḥ ‖
   
अस्य श्री प्रधम चरित्रस्य ब्रह्मा ऋषिः ❘ महाकाली देवता | गायत्री छन्दः | नन्दा शक्तिः | रक्त दन्तिका बीजम् | अग्निस्तत्वम् | ऋग्वेदः स्वरूपं | श्री महाकाली प्रीत्यर्धे प्रधम चरित्र जपे विनियोगः | asya śrī pradhama caritrasya brahmā ṛśhiḥ ❘ mahākāḻī devatā | gāyatrī Chandaḥ | nandā śaktiḥ | rakta dantikā bījam | agnistatvam | ṛgvedaḥ svarūpaṃ | śrī mahākāḻī prītyardhe pradhama caritra jape viniyogaḥ |
   
**ध्यानं **dhyānaṃ
** खड्गं चक्र गदेषुचाप परिघा शूलं भुशुण्डीं शिरः ** khaḍgaṃ cakra gadeśhucāpa parighā śūlaṃ bhuśuṇḍīṃ śiraḥ
शंङ्खं सन्दधतीं करैस्त्रिनयनां सर्वांङ्गभूषावृताम् ❘ śaṃṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṃṅgabhūśhāvṛtām ❘
यां हन्तुं मधुकैभौ जलजभूस्तुष्टाव सुप्ते हरौ yāṃ hantuṃ madhukaibhau jalajabhūstuśhṭāva supte harau
नीलाश्मद्युति मास्यपाददशकां सेवे महाकालिकां‖ nīlāśmadyuti māsyapādadaśakāṃ seve mahākāḻikāṃ‖
   
ॐ नमश्चण्डिकायै oṃ namaścaṇḍikāyai
ॐ ऐं मार्कण्डेय उवाच‖1‖ oṃ aiṃ mārkaṇḍeya uvāca‖1‖
   
सावर्णिः सूर्यतनयो योमनुः कथ्यतेऽष्टमः❘ sāvarṇiḥ sūryatanayo yomanuḥ kathyateaśhṭamaḥ❘
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ‖2‖ niśāmaya tadutpattiṃ vistarādgadato mama ‖2‖
   
महामायानुभावेन यथा मन्वन्तराधिपः mahāmāyānubhāvena yathā manvantarādhipaḥ
स बभूव महाभागः सावर्णिस्तनयो रवेः ‖3‖ sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ ‖3‖
   
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः❘ svārociśheantare pūrvaṃ caitravaṃśasamudbhavaḥ❘
सुरथो नाम राजाऽभूत् समस्ते क्षितिमण्डले ‖4‖ suratho nāma rājā’bhūt samaste kśhitimaṇḍale ‖4‖
   
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्❘ tasya pālayataḥ samyak prajāḥ putrānivaurasān❘
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ‖5‖ babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā ‖5‖
   
तस्य तैरभवद्युद्धं अतिप्रबलदण्डिनः❘ tasya tairabhavadyuddhaṃ atiprabaladaṇḍinaḥ❘
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ‖6‖ nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ ‖6‖
   
ततः स्वपुरमायातो निजदेशाधिपोऽभवत्❘ tataḥ svapuramāyāto nijadeśādhipoabhavat❘
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ‖7‖ ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ ‖7‖
   
अमात्यैर्बलिभिर्दुष्टै र्दुर्बलस्य दुरात्मभिः❘ amātyairbalibhirduśhṭai rdurbalasya durātmabhiḥ❘
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ‖8‖ kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ ‖8‖
   
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः❘ tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ❘
एकाकी हयमारुह्य जगाम गहनं वनम् ‖9‖ ekākī hayamāruhya jagāma gahanaṃ vanam ‖9‖
   
सतत्राश्रममद्राक्षी द्द्विजवर्यस्य मेधसः❘ satatrāśramamadrākśhī ddvijavaryasya medhasaḥ❘
प्रशान्तश्वापदाकीर्ण मुनिशिष्योपशोभितम् ‖10‖ praśāntaśvāpadākīrṇa muniśiśhyopaśobhitam ‖10‖
   
तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः❘ tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥ❘
इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे‖11‖ itaścetaśca vicaraṃstasmin munivarāśrame‖11‖
   
सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टचेतनः❘ ‖12‖ soacintayattadā tatra mamatvākṛśhṭachetanaḥ❘ ‖12‖
   
मत्पूर्वैः पालितं पूर्वं मयाहीनं पुरं हि तत् matpūrvaiḥ pālitaṃ pūrvaṃ mayāhīnaṃ puraṃ hi tat
मद्भृत्यैस्तैरसद्वृत्तैः र्धर्मतः पाल्यते न वा ‖13‖ madbhṛtyaistairasadvṛttaiḥ rdharmataḥ pālyate na vā ‖13‖
   
न जाने स प्रधानो मे शूर हस्तीसदामदः na jāne sa pradhāno me śūra hastīsadāmadaḥ
मम वैरिवशं यातः कान्भोगानुपलप्स्यते ‖14‖ mama vairivaśaṃ yātaḥ kānbhogānupalapsyate ‖14‖
   
ये ममानुगता नित्यं प्रसादधनभोजनैः ye mamānugatā nityaṃ prasādadhanabhojanaiḥ
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृतां ‖15‖ anuvṛttiṃ dhruvaṃ teadya kurvantyanyamahībhṛtāṃ ‖15‖
   
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययं asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayaṃ
सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ‖16‖ sañchitaḥ soatiduḥkhena kśhayaṃ kośo gamiśhyati ‖16‖
   
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः etaccānyacca satataṃ cintayāmāsa pārthivaḥ
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ‖17‖ tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ ‖17‖
   
स पृष्टस्तेन कस्त्वं भो हेतुश्च आगमनेऽत्र कः sa pṛśhṭastena kastvaṃ bho hetuśca āgamaneatra kaḥ
सशोक इव कस्मात्वं दुर्मना इव लक्ष्यसे❘ ‖18‖ saśoka iva kasmātvaṃ durmanā iva lakśhyase❘ ‖18‖
   
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणायोदितम् ityākarṇya vacastasya bhūpateḥ praṇāyoditam
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्‖19‖ pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam‖19‖
   
वैश्य उवाच ‖20‖ vaiśya uvāca ‖20‖
   
समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले samādhirnāma vaiśyoahamutpanno dhanināṃ kule
पुत्रदारैर्निरस्तश्च धनलोभाद् असाधुभिः‖21‖ putradārairnirastaśca dhanalobhād asādhubhiḥ‖21‖
   
विहीनश्च धनैदारैः पुत्रैरादाय मे धनम्❘ vihīnaśca dhanaidāraiḥ putrairādāya me dhanam❘
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः‖22‖ vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ‖22‖
   
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्❘ soahaṃ na vedmi putrāṇāṃ kuśalākuśalātmikām❘
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः‖23‖ pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ‖23‖
   
किं नु तेषां गृहे क्षेमं अक्षेमं किंनु साम्प्रतं kiṃ nu teśhāṃ gṛhe kśhemaṃ akśhemaṃ kiṃnu sāmprataṃ
कथं तेकिंनुसद्वृत्ता दुर्वृत्ता किंनुमेसुताः‖24‖ kathaṃ tekiṃnusadvṛttā durvṛttā kiṃnumesutāḥ‖24‖
   
राजोवाच‖25‖ rājovāca‖25‖
   
यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः‖26‖ yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ‖26‖
   
तेषु किं भवतः स्नेह मनुबध्नाति मानसम्‖27‖ teśhu kiṃ bhavataḥ sneha manubadhnāti mānasam‖27‖
   
वैश्य उवाच ‖28‖ vaiśya uvāca ‖28‖
   
एवमेतद्यथा प्राह भवानस्मद्गतं वचः evametadyathā prāha bhavānasmadgataṃ vacaḥ
किं करोमि न बध्नाति मम निष्टुरतां मनः‖29‖ kiṃ karomi na badhnāti mama niśhṭuratāṃ manaḥ‖29‖
   
ऐः सन्त्यज्य पितृस्नेहं धन लुब्धैर्निराकृतः aiḥ santyajya pitṛsnehaṃ dhana lubdhairnirākṛtaḥ
पतिःस्वजनहार्दं च हार्दितेष्वेव मे मनः❘ ‖30‖ patiḥsvajanahārdaṃ ca hārditeśhveva me manaḥ❘ ‖30‖
   
किमेतन्नाभिजानामि जानन्नपि महामते kimetannābhijānāmi jānannapi mahāmate
यत्प्रेम प्रवणं चित्तं विगुणेष्वपि बन्धुषु‖31‖ yatprema pravaṇaṃ cittaṃ viguṇeśhvapi bandhuśhu‖31‖
   
तेषां कृते मे निःश्वासो दौर्मनस्यं चजायते‖32‖ teśhāṃ kṛte me niḥśvāso daurmanasyaṃ cajāyate‖32‖
   
अरोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ‖33‖ aromi kiṃ yanna manasteśhvaprītiśhu niśhṭhuram ‖33‖
   
माकण्डेय उवाच ‖34‖ mākaṇḍeya uvāca ‖34‖
   
ततस्तौ सहितौ विप्र तंमुनिं समुपस्थितौ‖35‖ tatastau sahitau vipra taṃmuniṃ samupasthitau‖35‖
   
समाधिर्नाम वैश्योऽसौ स च पार्धिव सत्तमः‖36‖ samādhirnāma vaiśyoasau sa ca pārdhiva sattamaḥ‖36‖
   
कृत्वा तु तौ यथान्याय्यं यथार्हं तेन संविदम्❘ kṛtvā tu tau yathānyāyyaṃ yathārhaṃ tena saṃvidam❘
उपविष्टौ कथाः काश्चित्^^च्चक्रतुर्वैश्यपार्धिवौ‖37‖ upaviśhṭau kathāḥ kāścit^^ccakraturvaiśyapārdhivau‖37‖
   
राजो^^उवाच ‖38‖ rājo^^uvāca ‖38‖
   
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्वतत् ‖39‖ bhagavṃstvāmahaṃ praśhṭumicChāmyekaṃ vadasvatat ‖39‖
   
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना‖40‖ duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā‖40‖
   
मआनतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तमः ‖41‖ maānatoapi yathāGYasya kimetanmunisattamaḥ ‖41‖
   
अयं च इकृतः पुत्रैः दारैर्भृत्यैस्तथोज्घितः ayaṃ ca ikṛtaḥ putraiḥ dārairbhṛtyaistathojghitaḥ
स्वजनेन च सन्त्यक्तः स्तेषु हार्दी तथाप्यति ‖42‖ svajanena ca santyaktaḥ steśhu hārdī tathāpyati ‖42‖
   
एव मेष तथाहं च द्वावप्त्यन्तदुःखितौ❘ eva meśha tathāhaṃ ca dvāvaptyantaduḥkhitau❘
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ‖43‖ dṛśhṭadośheapi viśhaye mamatvākṛśhṭamānasau ‖43‖
   
तत्केनैतन्महाभाग यन्मोहॊ ज्ञानिनोरपि tatkenaitanmahābhāga yanmoho GYāninorapi
ममास्य च भवत्येषा विवेकान्धस्य मूढता ‖44‖ mamāsya ca bhavatyeśhā vivekāndhasya mūḍhatā ‖44‖
   
ऋषिरुवाच‖45‖ ṛśhiruvāca‖45‖
   
ज्ञान मस्ति समस्तस्य जन्तोर्व्षय गोचरे❘ GYāna masti samastasya jantorvśhaya gocare❘
विषयश्च महाभाग यान्ति चैवं पृथक्पृथक्‖46‖ viśhayaśca mahābhāga yānti caivaṃ pṛthakpṛthak‖46‖
   
केचिद्दिवा तथा रात्रौ प्राणिनः स्तुल्यदृष्टयः ‖47‖ keciddivā tathā rātrau prāṇinaḥ stulyadṛśhṭayaḥ ‖47‖
   
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम्❘ GYānino manujāḥ satyaṃ kiṃ tu te na hi kevalam❘
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः‖48‖ yato hi GYāninaḥ sarve paśupakśhimṛgādayaḥ‖48‖
   
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणां GYānaṃ ca tanmanuśhyāṇāṃ yatteśhāṃ mṛgapakśhiṇāṃ
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः‖49‖ manuśhyāṇāṃ ca yatteśhāṃ tulyamanyattathobhayoḥ‖49‖
   
ज्ञानेऽपि सति पश्यैतान् पतगाञ्छाबचञ्चुषु❘ GYāneapi sati paśyaitān patagāñChābacañcuśhu❘
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा‖50‖ kaṇamokśhādṛtān mohātpīḍyamānānapi kśhudhā‖50‖
   
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति mānuśhā manujavyāghra sābhilāśhāḥ sutān prati
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि‖51‖ lobhāt pratyupakārāya nanvetān kiṃ na paśyasi‖51‖
   
तथापि ममतावर्ते मोहगर्ते निपातिताः tathāpi mamatāvarte mohagarte nipātitāḥ
महामाया प्रभावेण संसारस्थितिकारिणा‖52‖ mahāmāyā prabhāveṇa saṃsārasthitikāriṇā‖52‖
   
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः❘ tannātra vismayaḥ kāryo yoganidrā jagatpateḥ❘
महामाया हरेश्चैषा तया सम्मोह्यते जगत्‖53‖ mahāmāyā hareścaiśhā tayā sammohyate jagat‖53‖
   
ज्ङानिनामपि चेतांसि देवी भगवती हि सा jṅānināmapi cetāṃsi devī bhagavatī hi sā
बलादाक्ऱ्ष्यमोहाय महामाया प्रयच्छति ‖54‖ balādākRśhyamohāya mahāmāyā prayacChati ‖54‖
   
तया विसृज्यते विश्वं जगदेतच्चराचरम् ❘ tayā visṛjyate viśvaṃ jagadetaccarācaram ❘
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ‖55‖ saiśhā prasannā varadā nṛṇāṃ bhavati muktaye ‖55‖
   
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी sā vidyā paramā mukterhetubhūtā sanātanī
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी‖56‖ saṃsārabandhahetuśca saiva sarveśvareśvarī‖56‖
   
राजोवाच‖57‖ rājovāca‖57‖
   
भगवन् काहि सा देवी मामायेति यां भवान् ❘ bhagavan kāhi sā devī māmāyeti yāṃ bhavān ❘
ब्रवीति क्थमुत्पन्ना सा कर्मास्याश्च किं द्विज‖58‖ bravīti kthamutpannā sā karmāsyāśca kiṃ dvija‖58‖
   
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा❘ yatprabhāvā ca sā devī yatsvarūpā yadudbhavā❘
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर‖59‖ tatsarvaṃ śrotumicChāmi tvatto brahmavidāṃ vara‖59‖
   
ऋषिरुवाच ‖60‖ ṛśhiruvāca ‖60‖
   
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम्‖61‖ nityaiva sā jaganmūrtistayā sarvamidaṃ tatam‖61‖
   
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां ममः‖62‖ tathāpi tatsamutpattirbahudhā śrūyatāṃ mamaḥ‖62‖
   
देवानां कार्यसिद्ध्यर्थं आविर्भवति सा यदा❘ devānāṃ kāryasiddhyarthaṃ āvirbhavati sā yadā❘
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ‖63‖ utpanneti tadā loke sā nityāpyabhidhīyate ‖63‖
   
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते❘ yoganidrāṃ yadā viśhṇurjagatyekārṇavīkṛte❘
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः‖64‖ āstīrya śeśhamabhajat kalpānte bhagavān prabhuḥ‖64‖
   
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ❘ tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau❘
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ‖65‖ viśhṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau‖65‖
   
स नाभि कमले विष्णोः स्थितो ब्रह्मा प्रजापतिः sa nābhi kamale viśhṇoḥ sthito brahmā prajāpatiḥ
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्‖66‖ dṛśhṭvā tāvasurau cograu prasuptaṃ ca janārdanam‖66‖
   
तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः tuśhṭāva yoganidrāṃ tāmekāgrahṛdayaḥ sthitaḥ
विबोधनार्धाय हरेर्हरिनेत्रकृतालयाम् ‖67‖ vibodhanārdhāya harerharinetrakṛtālayām ‖67‖
   
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्❘ viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm❘
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ‖68‖ nidrāṃ bhagavatīṃ viśhṇoratulāṃ tejasaḥ prabhuḥ ‖68‖
   
ब्रह्मोवाच ‖69‖ brahmovāca ‖69‖
   
त्वं स्वाहा त्वं स्वधा त्वंहि वषट्कारः स्वरात्मिका❘ tvaṃ svāhā tvaṃ svadhā tvaṃhi vaśhaṭkāraḥ svarātmikā❘
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता‖70‖ sudhā tvamakśhare nitye tridhā mātrātmikā sthitā‖70‖
   
अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः ardhamātrā sthitā nityā yānuccāryāviśeśhataḥ
त्वमेव सा त्वं सावित्री त्वं देव जननी परा ‖71‖ tvameva sā tvaṃ sāvitrī tvaṃ deva jananī parā ‖71‖
   
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत्❘ tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat❘
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा‖72‖ tvayaitat pālyate devi tvamatsyante ca sarvadā‖72‖
   
विसृष्टौ सृष्टिरूपात्वं स्थिति रूपा च पालने❘ visṛśhṭau sṛśhṭirūpātvaṃ sthiti rūpā ca pālane❘
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ‖73‖ tathā saṃhṛtirūpānte jagatoasya jaganmaye ‖73‖
   
महाविद्या महामाया महामेधा महास्मृतिः❘ mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ❘
महामोहा च भवती महादेवी महासुरी ‖74‖ mahāmohā ca bhavatī mahādevī mahāsurī ‖74‖
   
प्रकृतिस्त्वं च सर्वस्य गुणत्रय विभाविनी❘ prakṛtistvaṃ ca sarvasya guṇatraya vibhāvinī❘
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा‖75‖ kāḻarātrirmahārātrirmoharātriśca dāruṇā‖75‖
   
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्भोधलक्षणा❘ tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbhodhalakśhaṇā❘
लज्जापुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्ति रेव च‖76‖ lajjāpuśhṭistathā tuśhṭistvaṃ śāntiḥ kśhānti reva ca‖76‖
   
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा❘ khaḍginī śūlinī ghorā gadinī cakriṇī tathā❘
शङ्खिणी चापिनी बाणाभुशुण्डीपरिघायुधा‖77‖ śaṅkhiṇī cāpinī bāṇābhuśuṇḍīparighāyudhā‖77‖
   
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी saumyā saumyatarāśeśhasaumyebhyastvatisundarī
परापराणां परमा त्वमेव परमेश्वरी‖78‖ parāparāṇāṃ paramā tvameva parameśvarī‖78‖
   
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके❘ yacca kiñcitkvacidvastu sadasadvākhilātmike❘
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसेमया‖79‖ tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyasemayā‖79‖
   
यया त्वया जगत् स्रष्टा जगत्पातात्ति यो जगत्❘ yayā tvayā jagat sraśhṭā jagatpātātti yo jagat❘
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः‖80‖ soapi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ‖80‖
   
विष्णुः शरीरग्रहणं अहमीशान एव च viśhṇuḥ śarīragrahaṇaṃ ahamīśāna eva ca
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्‖81‖ kāritāste yatoatastvāṃ kaḥ stotuṃ śaktimān bhavet‖81‖
   
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता❘ sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā❘
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ‖82‖ mohayaitau durādharśhāvasurau madhukaiṭabhau ‖82‖
   
प्रबोधं च जगत्स्वामी नीयतामच्युता लघु ‖83‖ prabodhaṃ ca jagatsvāmī nīyatāmacyutā laghu ‖83‖
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ‖83‖ bodhaśca kriyatāmasya hantumetau mahāsurau ‖83‖
   
ऋषिरुवाच ‖84‖ ṛśhiruvāca ‖84‖
   
एवं स्तुता तदा देवी तामसी तत्र वेधसा evaṃ stutā tadā devī tāmasī tatra vedhasā
विष्णोः प्रभोधनार्धाय निहन्तुं मधुकैटभौ ‖85‖ viśhṇoḥ prabhodhanārdhāya nihantuṃ madhukaiṭabhau ‖85‖
   
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः❘ netrāsyanāsikābāhuhṛdayebhyastathorasaḥ❘
निर्गम्य दर्शने तस्थौ ब्रह्मणो अव्यक्तजन्मनः ‖86‖ nirgamya darśane tasthau brahmaṇo avyaktajanmanaḥ ‖86‖
   
उत्तस्थौ च जगन्नाथः स्तया मुक्तो जनार्दनः❘ uttasthau ca jagannāthaḥ stayā mukto janārdanaḥ❘
एकार्णवे अहिशयनात्ततः स ददृशे च तौ ‖87‖ ekārṇave ahiśayanāttataḥ sa dadṛśe ca tau ‖87‖
   
मधुकैटभौ दुरात्माना वतिवीर्यपराक्रमौ madhukaiṭabhau durātmānā vativīryaparākramau
क्रोधरक्तेक्षणावत्तुं ब्रह्मणां जनितोद्यमौ ‖88‖ krodharaktekśhaṇāvattuṃ brahmaṇāṃ janitodyamau ‖88‖
   
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ
पञ्चवर्षसहस्त्राणि बाहुप्रहरणो विभुः ‖89‖ pañcavarśhasahastrāṇi bāhupraharaṇo vibhuḥ ‖89‖
   
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ‖90‖ tāvapyatibalonmattau mahāmāyāvimohitau ‖90‖
   
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ‖91‖ uktavantau varoasmatto vriyatāmiti keśavam ‖91‖
   
श्री भगवानुवाच ‖92‖ śrī bhagavānuvāca ‖92‖
   
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ‖93‖ bhavetāmadya me tuśhṭau mama vadhyāvubhāvapi ‖93‖
   
किमन्येन वरेणात्र एतावृद्दि वृतं मम ‖94‖ kimanyena vareṇātra etāvṛddi vṛtaṃ mama ‖94‖
   
ऋषिरुवाच ‖95‖ ṛśhiruvāca ‖95‖
   
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्❘ vañcitābhyāmiti tadā sarvamāpomayaṃ jagat❘
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ‖96‖ vilokya tābhyāṃ gadito bhagavān kamalekśhaṇaḥ ‖96‖
   
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता❘ ‖97‖ āvāṃ jahi na yatrorvī salilena pariplutā❘ ‖97‖
   
ऋषिरुवाच ‖98‖ ṛśhiruvāca ‖98‖
   
तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता❘ tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā❘
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ‖99‖ kṛtvā cakreṇa vai Chinne jaghane śirasī tayoḥ ‖99‖
   
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्❘ evameśhā samutpannā brahmaṇā saṃstutā svayam❘
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ‖100‖ prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te ‖100‖
   
‖ जय जय श्री स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहात्म्ये मधुकैटभवधो नाम प्रधमोऽध्यायः ‖ ‖ jaya jaya śrī svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye madhukaiṭabhavadho nāma pradhamoadhyāyaḥ ‖
   
**आहुति **āhuti
** **
ॐ एं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै एं बीजाधिष्टायै महा कालिकायै महा अहुतिं समर्पयामि नमः स्वाहा ‖ oṃ eṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai eṃ bījādhiśhṭāyai mahā kāḻikāyai mahā ahutiṃ samarpayāmi namaḥ svāhā ‖