|
|
देवी महात्म्यम् दुर्गा सप्तशति प्रथमोऽध्यायः |
devī mahātmyam durgā saptaśati prathamoadhyāyaḥ |
|
|
‖ देवी माहात्म्यम् ‖ |
‖ devī māhātmyam ‖ |
‖ श्रीदुर्गायै नमः ‖ |
‖ śrīdurgāyai namaḥ ‖ |
‖ अथ श्रीदुर्गासप्तशती ‖ |
‖ atha śrīdurgāsaptaśatī ‖ |
‖ मधुकैटभवधो नाम प्रथमोऽध्यायः ‖ |
‖ madhukaiṭabhavadho nāma prathamoadhyāyaḥ ‖ |
|
|
अस्य श्री प्रधम चरित्रस्य ब्रह्मा ऋषिः ❘ महाकाली देवता | गायत्री छन्दः | नन्दा शक्तिः | रक्त दन्तिका बीजम् | अग्निस्तत्वम् | ऋग्वेदः स्वरूपं | श्री महाकाली प्रीत्यर्धे प्रधम चरित्र जपे विनियोगः | |
asya śrī pradhama caritrasya brahmā ṛśhiḥ ❘ mahākāḻī devatā | gāyatrī Chandaḥ | nandā śaktiḥ | rakta dantikā bījam | agnistatvam | ṛgvedaḥ svarūpaṃ | śrī mahākāḻī prītyardhe pradhama caritra jape viniyogaḥ | |
|
|
**ध्यानं |
**dhyānaṃ |
** खड्गं चक्र गदेषुचाप परिघा शूलं भुशुण्डीं शिरः |
** khaḍgaṃ cakra gadeśhucāpa parighā śūlaṃ bhuśuṇḍīṃ śiraḥ |
शंङ्खं सन्दधतीं करैस्त्रिनयनां सर्वांङ्गभूषावृताम् ❘ |
śaṃṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṃṅgabhūśhāvṛtām ❘ |
यां हन्तुं मधुकैभौ जलजभूस्तुष्टाव सुप्ते हरौ |
yāṃ hantuṃ madhukaibhau jalajabhūstuśhṭāva supte harau |
नीलाश्मद्युति मास्यपाददशकां सेवे महाकालिकां‖ |
nīlāśmadyuti māsyapādadaśakāṃ seve mahākāḻikāṃ‖ |
|
|
ॐ नमश्चण्डिकायै |
oṃ namaścaṇḍikāyai |
ॐ ऐं मार्कण्डेय उवाच‖1‖ |
oṃ aiṃ mārkaṇḍeya uvāca‖1‖ |
|
|
सावर्णिः सूर्यतनयो योमनुः कथ्यतेऽष्टमः❘ |
sāvarṇiḥ sūryatanayo yomanuḥ kathyateaśhṭamaḥ❘ |
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ‖2‖ |
niśāmaya tadutpattiṃ vistarādgadato mama ‖2‖ |
|
|
महामायानुभावेन यथा मन्वन्तराधिपः |
mahāmāyānubhāvena yathā manvantarādhipaḥ |
स बभूव महाभागः सावर्णिस्तनयो रवेः ‖3‖ |
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ ‖3‖ |
|
|
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः❘ |
svārociśheantare pūrvaṃ caitravaṃśasamudbhavaḥ❘ |
सुरथो नाम राजाऽभूत् समस्ते क्षितिमण्डले ‖4‖ |
suratho nāma rājā’bhūt samaste kśhitimaṇḍale ‖4‖ |
|
|
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्❘ |
tasya pālayataḥ samyak prajāḥ putrānivaurasān❘ |
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ‖5‖ |
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā ‖5‖ |
|
|
तस्य तैरभवद्युद्धं अतिप्रबलदण्डिनः❘ |
tasya tairabhavadyuddhaṃ atiprabaladaṇḍinaḥ❘ |
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ‖6‖ |
nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ ‖6‖ |
|
|
ततः स्वपुरमायातो निजदेशाधिपोऽभवत्❘ |
tataḥ svapuramāyāto nijadeśādhipoabhavat❘ |
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ‖7‖ |
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ ‖7‖ |
|
|
अमात्यैर्बलिभिर्दुष्टै र्दुर्बलस्य दुरात्मभिः❘ |
amātyairbalibhirduśhṭai rdurbalasya durātmabhiḥ❘ |
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ‖8‖ |
kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ ‖8‖ |
|
|
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः❘ |
tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ❘ |
एकाकी हयमारुह्य जगाम गहनं वनम् ‖9‖ |
ekākī hayamāruhya jagāma gahanaṃ vanam ‖9‖ |
|
|
सतत्राश्रममद्राक्षी द्द्विजवर्यस्य मेधसः❘ |
satatrāśramamadrākśhī ddvijavaryasya medhasaḥ❘ |
प्रशान्तश्वापदाकीर्ण मुनिशिष्योपशोभितम् ‖10‖ |
praśāntaśvāpadākīrṇa muniśiśhyopaśobhitam ‖10‖ |
|
|
तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः❘ |
tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥ❘ |
इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे‖11‖ |
itaścetaśca vicaraṃstasmin munivarāśrame‖11‖ |
|
|
सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टचेतनः❘ ‖12‖ |
soacintayattadā tatra mamatvākṛśhṭachetanaḥ❘ ‖12‖ |
|
|
मत्पूर्वैः पालितं पूर्वं मयाहीनं पुरं हि तत् |
matpūrvaiḥ pālitaṃ pūrvaṃ mayāhīnaṃ puraṃ hi tat |
मद्भृत्यैस्तैरसद्वृत्तैः र्धर्मतः पाल्यते न वा ‖13‖ |
madbhṛtyaistairasadvṛttaiḥ rdharmataḥ pālyate na vā ‖13‖ |
|
|
न जाने स प्रधानो मे शूर हस्तीसदामदः |
na jāne sa pradhāno me śūra hastīsadāmadaḥ |
मम वैरिवशं यातः कान्भोगानुपलप्स्यते ‖14‖ |
mama vairivaśaṃ yātaḥ kānbhogānupalapsyate ‖14‖ |
|
|
ये ममानुगता नित्यं प्रसादधनभोजनैः |
ye mamānugatā nityaṃ prasādadhanabhojanaiḥ |
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृतां ‖15‖ |
anuvṛttiṃ dhruvaṃ teadya kurvantyanyamahībhṛtāṃ ‖15‖ |
|
|
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययं |
asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayaṃ |
सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ‖16‖ |
sañchitaḥ soatiduḥkhena kśhayaṃ kośo gamiśhyati ‖16‖ |
|
|
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः |
etaccānyacca satataṃ cintayāmāsa pārthivaḥ |
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ‖17‖ |
tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ ‖17‖ |
|
|
स पृष्टस्तेन कस्त्वं भो हेतुश्च आगमनेऽत्र कः |
sa pṛśhṭastena kastvaṃ bho hetuśca āgamaneatra kaḥ |
सशोक इव कस्मात्वं दुर्मना इव लक्ष्यसे❘ ‖18‖ |
saśoka iva kasmātvaṃ durmanā iva lakśhyase❘ ‖18‖ |
|
|
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणायोदितम् |
ityākarṇya vacastasya bhūpateḥ praṇāyoditam |
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्‖19‖ |
pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam‖19‖ |
|
|
वैश्य उवाच ‖20‖ |
vaiśya uvāca ‖20‖ |
|
|
समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले |
samādhirnāma vaiśyoahamutpanno dhanināṃ kule |
पुत्रदारैर्निरस्तश्च धनलोभाद् असाधुभिः‖21‖ |
putradārairnirastaśca dhanalobhād asādhubhiḥ‖21‖ |
|
|
विहीनश्च धनैदारैः पुत्रैरादाय मे धनम्❘ |
vihīnaśca dhanaidāraiḥ putrairādāya me dhanam❘ |
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः‖22‖ |
vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ‖22‖ |
|
|
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्❘ |
soahaṃ na vedmi putrāṇāṃ kuśalākuśalātmikām❘ |
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः‖23‖ |
pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ‖23‖ |
|
|
किं नु तेषां गृहे क्षेमं अक्षेमं किंनु साम्प्रतं |
kiṃ nu teśhāṃ gṛhe kśhemaṃ akśhemaṃ kiṃnu sāmprataṃ |
कथं तेकिंनुसद्वृत्ता दुर्वृत्ता किंनुमेसुताः‖24‖ |
kathaṃ tekiṃnusadvṛttā durvṛttā kiṃnumesutāḥ‖24‖ |
|
|
राजोवाच‖25‖ |
rājovāca‖25‖ |
|
|
यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः‖26‖ |
yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ‖26‖ |
|
|
तेषु किं भवतः स्नेह मनुबध्नाति मानसम्‖27‖ |
teśhu kiṃ bhavataḥ sneha manubadhnāti mānasam‖27‖ |
|
|
वैश्य उवाच ‖28‖ |
vaiśya uvāca ‖28‖ |
|
|
एवमेतद्यथा प्राह भवानस्मद्गतं वचः |
evametadyathā prāha bhavānasmadgataṃ vacaḥ |
किं करोमि न बध्नाति मम निष्टुरतां मनः‖29‖ |
kiṃ karomi na badhnāti mama niśhṭuratāṃ manaḥ‖29‖ |
|
|
ऐः सन्त्यज्य पितृस्नेहं धन लुब्धैर्निराकृतः |
aiḥ santyajya pitṛsnehaṃ dhana lubdhairnirākṛtaḥ |
पतिःस्वजनहार्दं च हार्दितेष्वेव मे मनः❘ ‖30‖ |
patiḥsvajanahārdaṃ ca hārditeśhveva me manaḥ❘ ‖30‖ |
|
|
किमेतन्नाभिजानामि जानन्नपि महामते |
kimetannābhijānāmi jānannapi mahāmate |
यत्प्रेम प्रवणं चित्तं विगुणेष्वपि बन्धुषु‖31‖ |
yatprema pravaṇaṃ cittaṃ viguṇeśhvapi bandhuśhu‖31‖ |
|
|
तेषां कृते मे निःश्वासो दौर्मनस्यं चजायते‖32‖ |
teśhāṃ kṛte me niḥśvāso daurmanasyaṃ cajāyate‖32‖ |
|
|
अरोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ‖33‖ |
aromi kiṃ yanna manasteśhvaprītiśhu niśhṭhuram ‖33‖ |
|
|
माकण्डेय उवाच ‖34‖ |
mākaṇḍeya uvāca ‖34‖ |
|
|
ततस्तौ सहितौ विप्र तंमुनिं समुपस्थितौ‖35‖ |
tatastau sahitau vipra taṃmuniṃ samupasthitau‖35‖ |
|
|
समाधिर्नाम वैश्योऽसौ स च पार्धिव सत्तमः‖36‖ |
samādhirnāma vaiśyoasau sa ca pārdhiva sattamaḥ‖36‖ |
|
|
कृत्वा तु तौ यथान्याय्यं यथार्हं तेन संविदम्❘ |
kṛtvā tu tau yathānyāyyaṃ yathārhaṃ tena saṃvidam❘ |
उपविष्टौ कथाः काश्चित्^^च्चक्रतुर्वैश्यपार्धिवौ‖37‖ |
upaviśhṭau kathāḥ kāścit^^ccakraturvaiśyapārdhivau‖37‖ |
|
|
राजो^^उवाच ‖38‖ |
rājo^^uvāca ‖38‖ |
|
|
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्वतत् ‖39‖ |
bhagavṃstvāmahaṃ praśhṭumicChāmyekaṃ vadasvatat ‖39‖ |
|
|
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना‖40‖ |
duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā‖40‖ |
|
|
मआनतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तमः ‖41‖ |
maānatoapi yathāGYasya kimetanmunisattamaḥ ‖41‖ |
|
|
अयं च इकृतः पुत्रैः दारैर्भृत्यैस्तथोज्घितः |
ayaṃ ca ikṛtaḥ putraiḥ dārairbhṛtyaistathojghitaḥ |
स्वजनेन च सन्त्यक्तः स्तेषु हार्दी तथाप्यति ‖42‖ |
svajanena ca santyaktaḥ steśhu hārdī tathāpyati ‖42‖ |
|
|
एव मेष तथाहं च द्वावप्त्यन्तदुःखितौ❘ |
eva meśha tathāhaṃ ca dvāvaptyantaduḥkhitau❘ |
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ‖43‖ |
dṛśhṭadośheapi viśhaye mamatvākṛśhṭamānasau ‖43‖ |
|
|
तत्केनैतन्महाभाग यन्मोहॊ ज्ञानिनोरपि |
tatkenaitanmahābhāga yanmoho GYāninorapi |
ममास्य च भवत्येषा विवेकान्धस्य मूढता ‖44‖ |
mamāsya ca bhavatyeśhā vivekāndhasya mūḍhatā ‖44‖ |
|
|
ऋषिरुवाच‖45‖ |
ṛśhiruvāca‖45‖ |
|
|
ज्ञान मस्ति समस्तस्य जन्तोर्व्षय गोचरे❘ |
GYāna masti samastasya jantorvśhaya gocare❘ |
विषयश्च महाभाग यान्ति चैवं पृथक्पृथक्‖46‖ |
viśhayaśca mahābhāga yānti caivaṃ pṛthakpṛthak‖46‖ |
|
|
केचिद्दिवा तथा रात्रौ प्राणिनः स्तुल्यदृष्टयः ‖47‖ |
keciddivā tathā rātrau prāṇinaḥ stulyadṛśhṭayaḥ ‖47‖ |
|
|
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम्❘ |
GYānino manujāḥ satyaṃ kiṃ tu te na hi kevalam❘ |
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः‖48‖ |
yato hi GYāninaḥ sarve paśupakśhimṛgādayaḥ‖48‖ |
|
|
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणां |
GYānaṃ ca tanmanuśhyāṇāṃ yatteśhāṃ mṛgapakśhiṇāṃ |
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः‖49‖ |
manuśhyāṇāṃ ca yatteśhāṃ tulyamanyattathobhayoḥ‖49‖ |
|
|
ज्ञानेऽपि सति पश्यैतान् पतगाञ्छाबचञ्चुषु❘ |
GYāneapi sati paśyaitān patagāñChābacañcuśhu❘ |
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा‖50‖ |
kaṇamokśhādṛtān mohātpīḍyamānānapi kśhudhā‖50‖ |
|
|
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति |
mānuśhā manujavyāghra sābhilāśhāḥ sutān prati |
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि‖51‖ |
lobhāt pratyupakārāya nanvetān kiṃ na paśyasi‖51‖ |
|
|
तथापि ममतावर्ते मोहगर्ते निपातिताः |
tathāpi mamatāvarte mohagarte nipātitāḥ |
महामाया प्रभावेण संसारस्थितिकारिणा‖52‖ |
mahāmāyā prabhāveṇa saṃsārasthitikāriṇā‖52‖ |
|
|
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः❘ |
tannātra vismayaḥ kāryo yoganidrā jagatpateḥ❘ |
महामाया हरेश्चैषा तया सम्मोह्यते जगत्‖53‖ |
mahāmāyā hareścaiśhā tayā sammohyate jagat‖53‖ |
|
|
ज्ङानिनामपि चेतांसि देवी भगवती हि सा |
jṅānināmapi cetāṃsi devī bhagavatī hi sā |
बलादाक्ऱ्ष्यमोहाय महामाया प्रयच्छति ‖54‖ |
balādākRśhyamohāya mahāmāyā prayacChati ‖54‖ |
|
|
तया विसृज्यते विश्वं जगदेतच्चराचरम् ❘ |
tayā visṛjyate viśvaṃ jagadetaccarācaram ❘ |
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ‖55‖ |
saiśhā prasannā varadā nṛṇāṃ bhavati muktaye ‖55‖ |
|
|
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी |
sā vidyā paramā mukterhetubhūtā sanātanī |
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी‖56‖ |
saṃsārabandhahetuśca saiva sarveśvareśvarī‖56‖ |
|
|
राजोवाच‖57‖ |
rājovāca‖57‖ |
|
|
भगवन् काहि सा देवी मामायेति यां भवान् ❘ |
bhagavan kāhi sā devī māmāyeti yāṃ bhavān ❘ |
ब्रवीति क्थमुत्पन्ना सा कर्मास्याश्च किं द्विज‖58‖ |
bravīti kthamutpannā sā karmāsyāśca kiṃ dvija‖58‖ |
|
|
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा❘ |
yatprabhāvā ca sā devī yatsvarūpā yadudbhavā❘ |
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर‖59‖ |
tatsarvaṃ śrotumicChāmi tvatto brahmavidāṃ vara‖59‖ |
|
|
ऋषिरुवाच ‖60‖ |
ṛśhiruvāca ‖60‖ |
|
|
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम्‖61‖ |
nityaiva sā jaganmūrtistayā sarvamidaṃ tatam‖61‖ |
|
|
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां ममः‖62‖ |
tathāpi tatsamutpattirbahudhā śrūyatāṃ mamaḥ‖62‖ |
|
|
देवानां कार्यसिद्ध्यर्थं आविर्भवति सा यदा❘ |
devānāṃ kāryasiddhyarthaṃ āvirbhavati sā yadā❘ |
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ‖63‖ |
utpanneti tadā loke sā nityāpyabhidhīyate ‖63‖ |
|
|
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते❘ |
yoganidrāṃ yadā viśhṇurjagatyekārṇavīkṛte❘ |
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः‖64‖ |
āstīrya śeśhamabhajat kalpānte bhagavān prabhuḥ‖64‖ |
|
|
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ❘ |
tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau❘ |
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ‖65‖ |
viśhṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau‖65‖ |
|
|
स नाभि कमले विष्णोः स्थितो ब्रह्मा प्रजापतिः |
sa nābhi kamale viśhṇoḥ sthito brahmā prajāpatiḥ |
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्‖66‖ |
dṛśhṭvā tāvasurau cograu prasuptaṃ ca janārdanam‖66‖ |
|
|
तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः |
tuśhṭāva yoganidrāṃ tāmekāgrahṛdayaḥ sthitaḥ |
विबोधनार्धाय हरेर्हरिनेत्रकृतालयाम् ‖67‖ |
vibodhanārdhāya harerharinetrakṛtālayām ‖67‖ |
|
|
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्❘ |
viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm❘ |
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ‖68‖ |
nidrāṃ bhagavatīṃ viśhṇoratulāṃ tejasaḥ prabhuḥ ‖68‖ |
|
|
ब्रह्मोवाच ‖69‖ |
brahmovāca ‖69‖ |
|
|
त्वं स्वाहा त्वं स्वधा त्वंहि वषट्कारः स्वरात्मिका❘ |
tvaṃ svāhā tvaṃ svadhā tvaṃhi vaśhaṭkāraḥ svarātmikā❘ |
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता‖70‖ |
sudhā tvamakśhare nitye tridhā mātrātmikā sthitā‖70‖ |
|
|
अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः |
ardhamātrā sthitā nityā yānuccāryāviśeśhataḥ |
त्वमेव सा त्वं सावित्री त्वं देव जननी परा ‖71‖ |
tvameva sā tvaṃ sāvitrī tvaṃ deva jananī parā ‖71‖ |
|
|
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत्❘ |
tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat❘ |
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा‖72‖ |
tvayaitat pālyate devi tvamatsyante ca sarvadā‖72‖ |
|
|
विसृष्टौ सृष्टिरूपात्वं स्थिति रूपा च पालने❘ |
visṛśhṭau sṛśhṭirūpātvaṃ sthiti rūpā ca pālane❘ |
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ‖73‖ |
tathā saṃhṛtirūpānte jagatoasya jaganmaye ‖73‖ |
|
|
महाविद्या महामाया महामेधा महास्मृतिः❘ |
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ❘ |
महामोहा च भवती महादेवी महासुरी ‖74‖ |
mahāmohā ca bhavatī mahādevī mahāsurī ‖74‖ |
|
|
प्रकृतिस्त्वं च सर्वस्य गुणत्रय विभाविनी❘ |
prakṛtistvaṃ ca sarvasya guṇatraya vibhāvinī❘ |
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा‖75‖ |
kāḻarātrirmahārātrirmoharātriśca dāruṇā‖75‖ |
|
|
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्भोधलक्षणा❘ |
tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbhodhalakśhaṇā❘ |
लज्जापुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्ति रेव च‖76‖ |
lajjāpuśhṭistathā tuśhṭistvaṃ śāntiḥ kśhānti reva ca‖76‖ |
|
|
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा❘ |
khaḍginī śūlinī ghorā gadinī cakriṇī tathā❘ |
शङ्खिणी चापिनी बाणाभुशुण्डीपरिघायुधा‖77‖ |
śaṅkhiṇī cāpinī bāṇābhuśuṇḍīparighāyudhā‖77‖ |
|
|
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी |
saumyā saumyatarāśeśhasaumyebhyastvatisundarī |
परापराणां परमा त्वमेव परमेश्वरी‖78‖ |
parāparāṇāṃ paramā tvameva parameśvarī‖78‖ |
|
|
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके❘ |
yacca kiñcitkvacidvastu sadasadvākhilātmike❘ |
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसेमया‖79‖ |
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyasemayā‖79‖ |
|
|
यया त्वया जगत् स्रष्टा जगत्पातात्ति यो जगत्❘ |
yayā tvayā jagat sraśhṭā jagatpātātti yo jagat❘ |
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः‖80‖ |
soapi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ‖80‖ |
|
|
विष्णुः शरीरग्रहणं अहमीशान एव च |
viśhṇuḥ śarīragrahaṇaṃ ahamīśāna eva ca |
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्‖81‖ |
kāritāste yatoatastvāṃ kaḥ stotuṃ śaktimān bhavet‖81‖ |
|
|
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता❘ |
sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā❘ |
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ‖82‖ |
mohayaitau durādharśhāvasurau madhukaiṭabhau ‖82‖ |
|
|
प्रबोधं च जगत्स्वामी नीयतामच्युता लघु ‖83‖ |
prabodhaṃ ca jagatsvāmī nīyatāmacyutā laghu ‖83‖ |
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ‖83‖ |
bodhaśca kriyatāmasya hantumetau mahāsurau ‖83‖ |
|
|
ऋषिरुवाच ‖84‖ |
ṛśhiruvāca ‖84‖ |
|
|
एवं स्तुता तदा देवी तामसी तत्र वेधसा |
evaṃ stutā tadā devī tāmasī tatra vedhasā |
विष्णोः प्रभोधनार्धाय निहन्तुं मधुकैटभौ ‖85‖ |
viśhṇoḥ prabhodhanārdhāya nihantuṃ madhukaiṭabhau ‖85‖ |
|
|
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः❘ |
netrāsyanāsikābāhuhṛdayebhyastathorasaḥ❘ |
निर्गम्य दर्शने तस्थौ ब्रह्मणो अव्यक्तजन्मनः ‖86‖ |
nirgamya darśane tasthau brahmaṇo avyaktajanmanaḥ ‖86‖ |
|
|
उत्तस्थौ च जगन्नाथः स्तया मुक्तो जनार्दनः❘ |
uttasthau ca jagannāthaḥ stayā mukto janārdanaḥ❘ |
एकार्णवे अहिशयनात्ततः स ददृशे च तौ ‖87‖ |
ekārṇave ahiśayanāttataḥ sa dadṛśe ca tau ‖87‖ |
|
|
मधुकैटभौ दुरात्माना वतिवीर्यपराक्रमौ |
madhukaiṭabhau durātmānā vativīryaparākramau |
क्रोधरक्तेक्षणावत्तुं ब्रह्मणां जनितोद्यमौ ‖88‖ |
krodharaktekśhaṇāvattuṃ brahmaṇāṃ janitodyamau ‖88‖ |
|
|
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः |
samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ |
पञ्चवर्षसहस्त्राणि बाहुप्रहरणो विभुः ‖89‖ |
pañcavarśhasahastrāṇi bāhupraharaṇo vibhuḥ ‖89‖ |
|
|
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ‖90‖ |
tāvapyatibalonmattau mahāmāyāvimohitau ‖90‖ |
|
|
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ‖91‖ |
uktavantau varoasmatto vriyatāmiti keśavam ‖91‖ |
|
|
श्री भगवानुवाच ‖92‖ |
śrī bhagavānuvāca ‖92‖ |
|
|
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ‖93‖ |
bhavetāmadya me tuśhṭau mama vadhyāvubhāvapi ‖93‖ |
|
|
किमन्येन वरेणात्र एतावृद्दि वृतं मम ‖94‖ |
kimanyena vareṇātra etāvṛddi vṛtaṃ mama ‖94‖ |
|
|
ऋषिरुवाच ‖95‖ |
ṛśhiruvāca ‖95‖ |
|
|
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्❘ |
vañcitābhyāmiti tadā sarvamāpomayaṃ jagat❘ |
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ‖96‖ |
vilokya tābhyāṃ gadito bhagavān kamalekśhaṇaḥ ‖96‖ |
|
|
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता❘ ‖97‖ |
āvāṃ jahi na yatrorvī salilena pariplutā❘ ‖97‖ |
|
|
ऋषिरुवाच ‖98‖ |
ṛśhiruvāca ‖98‖ |
|
|
तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता❘ |
tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā❘ |
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ‖99‖ |
kṛtvā cakreṇa vai Chinne jaghane śirasī tayoḥ ‖99‖ |
|
|
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्❘ |
evameśhā samutpannā brahmaṇā saṃstutā svayam❘ |
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ‖100‖ |
prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te ‖100‖ |
|
|
‖ जय जय श्री स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहात्म्ये मधुकैटभवधो नाम प्रधमोऽध्यायः ‖ |
‖ jaya jaya śrī svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye madhukaiṭabhavadho nāma pradhamoadhyāyaḥ ‖ |
|
|
**आहुति |
**āhuti |
** |
** |
ॐ एं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै एं बीजाधिष्टायै महा कालिकायै महा अहुतिं समर्पयामि नमः स्वाहा ‖ |
oṃ eṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai eṃ bījādhiśhṭāyai mahā kāḻikāyai mahā ahutiṃ samarpayāmi namaḥ svāhā ‖ |
|
|
|
|