blog

Devi Mahatmyam Devi Suktam

Devanagari English
   
देवी महात्म्यम् देवी सूक्तम् devī mahātmyam devī sūktam
   
हं रु द्रे भि र्वसु’भिश्चरा म्य हमा’’ दि त्यै रुवि श्वदे’‘वैः _❘ oṃ a haṃ ru dre bhi rvasu’bhiścarā mya hamā’’ di tyai ru ta vi śvade’‘vaiḥ _❘
अ_हं मि त्रावरु’ णो भा बि’भ र्म्य हमि’’ न्द्रा ग्नी श्वि नो भा _‖ 1‖ a_haṃ mi trāvaru’ ṇo bhā bi’bha rmya hami’’ ndrā gnī a ha ma śvi no bhā _‖ 1‖
   
अ_हं सोम’मा नसं’’ बिभ र्म्य हं त्वष्टा’‘र मुपूणं भगम्’’ _❘ a_haṃ soma’mā ha nasa’‘ṃ bibha rmya haṃ tvaśhṭā’‘ra mu ta śha ṇa ṃ bhagam’’ _❘
अ_हं द’धा मि द्रवि’णं विष्म’ते सु प्रा व्ये ये’ ^3 यज’मानाय सु न्व ते _‖ 2‖ a_haṃ da’dhā mi dravi’ṇaṃ ha viśhma’te su prā vye ye’ ^3 yaja’mānāya su nva te _‖ 2‖
   
अ_हं राष्ट्री’’ ङ्गम’ नी वसू’‘नां चि कि तुषी’’ प्र मा ज्ञिया’‘नाम् ❘ a_haṃ rāśhṭrī’’ sa ṅgama’ vasū’‘nāṃ ci ki tuśhī’’ pra thaya GYiyā’‘nām ❘
तां मा’’ दे वा व्य’दधुः पु रु त्रा भूरि’स्था त्रां भू~र्या’’ वे शयन्ती’‘म् ‖3‖ tāṃ mā’’ de vā vya’dadhuḥ pu ru trā bhūri’sthā trā ṃ bhū~ryā’’ ve śayantī’‘m ‖3‖
   
या सो अन्न’मत्ति यो वि पश्य’ ति यः प्राणि’ ति य ईं’’ शृ णो त्यु क्तम् _❘ ma so anna’matti yo vi paśya’ ti yaḥ prāṇi’ ti ya ī’‘ṃ śṛ ṇo tyu ktam _❘
अ_ न्त वो मान्त उप’क्षिय न्ति श्रु धि श्रु’तं श्र द्धि वं ते’’ वदामि _‖ 4‖ a_ ma nta vo mānta upa’kśhiya nti śru dhi śru’taṃ śra ddhi vaṃ te’’ vadāmi _‖ 4‖
   
अ_ह मेस्वमि दं वदा’ मि जुष्टं’’ दे वेभि’ रु त मानु’षेभिः ❘ a_ha me va sva ya mi daṃ vadā’ mi juśhṭa’‘ṃ de vebhi’ ru ta mānu’śhebhiḥ ❘
यं काये तं त’ मु ग्रं कृ’णो मि तं ब्र ह्मा णं तमृ षिं तं सु’ मे धाम् _‖ 5‖ yaṃ ma ye taṃ ta’ mu graṃ kṛ’ṇo mi taṃ bra hmā ṇa ṃ tamṛ śhi ṃ taṃ su’ me dhām _‖ 5‖
   
अ_हं रु द्रा नु रात’नोमि ब्र ह्म द्वि षे शर’वे हं वा उ’ _❘ a_haṃ ru drā ya dha nu rāta’nomi bra hma dvi śhe śara’ve han ta vā u’ _❘
अ_हं जना’‘य मदं’’ कृणो म्य हं द्यावा’‘पृ थि वी आवि’वेश _‖ 6‖ a_haṃ janā’‘ya sa mada’‘ṃ kṛṇo mya haṃ dyāvā’‘pṛ thi vī āvi’veśa _‖ 6‖
   
अ_हं सु’वे पि तर’मस्य मू र्धन् म योनि’ प्स्व न्तः स’ मु द्रे ❘ a_haṃ su’ve pi tara’masya rdhan ma ma yoni’ ra psva ntaḥ sa’ mu dre ❘
तो विति’ ष्ठे भु ना नु वि श्वो तामूं द्यां र्ष्मणोप’ स्पृशामि _‖ 7‖ ta to viti’ śhṭhe bhu vanu vi śvo tāmūṃ dyāṃ va rśhmaṇopa’ spṛśāmi _‖ 7‖
   
अ_ह मे व वात’ इ प्रवा’’ म्या -रभ’मा णा भुव’ना नि विश्वा’’ _❘ a_ha me va vāta’ i va pravā’’ myā -rabha’mā ṇā bhuva’nā ni viśvā’’ _❘
प_रो दि वाप ना पृ’ थि व्यै-ताव’ती म हि ना सम्ब’भूव ‖8‖ pa_ro di vāpa ra e nā pṛ’ thi vyai-tāva’tī ma hi nā samba’bhūva ‖8‖
   
ॐ शां तिः शां तिः शान्तिः’ ‖ oṃ śān ti ḥ śān ti ḥ śānti’ḥ ‖
   
‖ इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ‖ ‖ iti ṛgvedoktaṃ devīsūktaṃ samāptam ‖
‖तत् सत् ‖ ‖tat sat ‖