blog

Devi Mahatmyam Devi Kavacham

Devanagari English
   
देवी महात्म्यम् देवि कवचम् devī mahātmyam devi kavacham
   
ॐ नमश्चण्डिकायै oṃ namaśchaṇḍikāyai
   
**न्यासः **nyāsaḥ
** अस्य श्री चण्डी कवचस्य ❘ ब्रह्मा ऋषिः | अनुष्टुप् छन्दः | ** asya śrī chaṇḍī kavachasya ❘ brahmā ṛśhiḥ | anuśhṭup Chandaḥ |
चामुण्डा देवता ❘ अङ्गन्यासोक्त मातरो बीजम् | नवावरणो मन्त्रशक्तिः | दिग्बन्ध देवताः तत्वं | श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ‖ chāmuṇḍā devatā ❘ aṅganyāsokta mātaro bījam | navāvaraṇo mantraśaktiḥ | digbandha devatāḥ tatvaṃ | śrī jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ ‖
   
ॐ नमश्चण्डिकायै oṃ namaśchaṇḍikāyai
   
मार्कण्डेय उवाच ❘ mārkaṇḍeya uvāca ❘
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ❘ oṃ yadguhyaṃ paramaṃ loke sarvarakśhākaraṃ nṛṇām ❘
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ‖ 1 ‖ yanna kasyacidākhyātaṃ tanme brūhi pitāmaha ‖ 1 ‖
   
ब्रह्मोवाच ❘ brahmovāca ❘
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ❘ asti guhyatamaṃ vipra sarvabhūtopakārakam ❘
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ‖ 2 ‖ devyāstu kavacaṃ puṇyaṃ tacChṛṇuśhva mahāmune ‖ 2 ‖
   
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ❘ prathamaṃ śailaputrī cha dvitīyaṃ brahmacāriṇī ❘
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ‖ 3 ‖ tṛtīyaṃ candraghaṇṭeti kūśhmāṇḍeti caturthakam ‖ 3 ‖
   
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ❘ pañcamaṃ skandamāteti śhaśhṭhaṃ kātyāyanīti cha ❘
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ‖ 4 ‖ saptamaṃ kālarātrīti mahāgaurīti cāśhṭamam ‖ 4 ‖
   
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ❘ navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ ❘
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ‖ 5 ‖ uktānyetāni nāmāni brahmaṇaiva mahātmanā ‖ 5 ‖
   
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ❘ agninā dahyamānastu śatrumadhye gato raṇe ❘
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ‖ 6 ‖ viśhame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ ‖ 6 ‖
   
न तेषां जायते किञ्चिदशुभं रणसङ्कटे ❘ na teśhāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe ❘
नापदं तस्य पश्यामि शोकदुःखभयं न हि ‖ 7 ‖ nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ na hi ‖ 7 ‖
   
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ❘ yaistu bhaktyā smṛtā nūnaṃ teśhāṃ vṛddhiḥ prajāyate ❘
ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः ‖ 8 ‖ ye tvāṃ smaranti deveśi rakśhase tānnasaṃśayaḥ ‖ 8 ‖
   
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ❘ pretasaṃsthā tu cāmuṇḍā vārāhī mahiśhāsanā ❘
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ‖ 9 ‖ aindrī gajasamārūḍhā vaiśhṇavī garuḍāsanā ‖ 9 ‖
   
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ❘ māheśvarī vṛśhārūḍhā kaumārī śikhivāhanā ❘
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ‖ 10 ‖ lakśhmīḥ padmāsanā devī padmahastā haripriyā ‖ 10 ‖
   
श्वेतरूपधरा देवी ईश्वरी वृषवाहना ❘ śvetarūpadharā devī īśvarī vṛśhavāhanā ❘
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ‖ 11 ‖ brāhmī haṃsasamārūḍhā sarvābharaṇabhūśhitā ‖ 11 ‖
   
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ❘ ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ ❘
नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ‖ 12 ‖ nānābharaṇāśobhāḍhyā nānāratnopaśobhitāḥ ‖ 12 ‖
   
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ❘ dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ ❘
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ‖ 13 ‖ śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham ‖ 13 ‖
   
खेटकं तोमरं चैव परशुं पाशमेव च ❘ kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca ❘
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ‖ 14 ‖ kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam ‖ 14 ‖
   
दैत्यानां देहनाशाय भक्तानामभयाय च ❘ daityānāṃ dehanāśāya bhaktānāmabhayāya ca ❘
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ‖ 15 ‖ dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai ‖ 15 ‖
   
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ❘ namasteastu mahāraudre mahāghoraparākrame ❘
महाबले महोत्साहे महाभयविनाशिनि ‖ 16 ‖ mahābale mahotsāhe mahābhayavināśini ‖ 16 ‖
   
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ❘ trāhi māṃ devi duśhprekśhye śatrūṇāṃ bhayavardhini ❘
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ‖ 17 ‖ prācyāṃ rakśhatu māmaindrī āgneyyāmagnidevatā ‖ 17 ‖
   
दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ❘ dakśhiṇeavatu vārāhī nairṛtyāṃ khaḍgadhāriṇī ❘
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ‖ 18 ‖ pratīcyāṃ vāruṇī rakśhedvāyavyāṃ mṛgavāhinī ‖ 18 ‖
   
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ❘ udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī ❘
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ‖ 19 ‖ ūrdhvaṃ brahmāṇī me rakśhedadhastādvaiśhṇavī tathā ‖ 19 ‖
   
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ❘ evaṃ daśa diśo rakśheccāmuṇḍā śavavāhanā ❘
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ‖ 20 ‖ jayā me chāgrataḥ pātu vijayā pātu pṛśhṭhataḥ ‖ 20 ‖
   
अजिता वामपार्श्वे तु दक्षिणे चापराजिता ❘ ajitā vāmapārśve tu dakśhiṇe cāparājitā ❘
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ‖ 21 ‖ śikhāmudyotinī rakśhedumā mūrdhni vyavasthitā ‖ 21 ‖
   
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ❘ mālādharī lalāṭe ca bhruvau rakśhedyaśasvinī ❘
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ‖ 22 ‖ trinetrā cha bhruvormadhye yamaghaṇṭā cha nāsike ‖ 22 ‖
   
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ❘ śaṅkhinī cakśhuśhormadhye śrotrayordvāravāsinī ❘
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ‖ 23 ‖ kapolau kālikā rakśhetkarṇamūle tu śāṅkarī ‖ 23 ‖
   
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ❘ nāsikāyāṃ sugandhā ca uttarośhṭhe ca carcikā ❘
अधरे चामृतकला जिह्वायां च सरस्वती ‖ 24 ‖ adhare cāmṛtakalā jihvāyāṃ ca sarasvatī ‖ 24 ‖
   
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ❘ dantān rakśhatu kaumārī kaṇṭhadeśe tu caṇḍikā ❘
घण्टिकां चित्रघण्टा च महामाया च तालुके ‖ 25 ‖ ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke ‖ 25 ‖
   
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ❘ kāmākśhī cibukaṃ rakśhedvācaṃ me sarvamaṅgaḻā ❘
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ‖ 26 ‖ grīvāyāṃ bhadrakāḻī ca pṛśhṭhavaṃśe dhanurdharī ‖ 26 ‖
   
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ❘ nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī ❘
स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ‖ 27 ‖ skandhayoḥ khaḍginī rakśhedbāhū me vajradhāriṇī ‖ 27 ‖
   
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ❘ hastayordaṇḍinī rakśhedambikā cāṅgulīśhu ca ❘
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ‖ 28 ‖ nakhāñChūleśvarī rakśhetkukśhau rakśhetkuleśvarī ‖ 28 ‖
   
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ❘ stanau rakśhenmahādevī manaḥśokavināśinī ❘
हृदये ललिता देवी उदरे शूलधारिणी ‖ 29 ‖ hṛdaye lalitā devī udare śūladhāriṇī ‖ 29 ‖
   
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ❘ nābhau ca kāminī rakśhedguhyaṃ guhyeśvarī tathā ❘
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ‖ 30 ‖ pūtanā kāmikā meḍhraṃ gude mahiśhavāhinī ‖ 30 ‖
   
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ❘ kaṭyāṃ bhagavatī rakśhejjānunī vindhyavāsinī ❘
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ‖ 31 ‖ jaṅghe mahābalā rakśhetsarvakāmapradāyinī ‖ 31 ‖
   
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ❘ gulphayornārasiṃhī ca pādapṛśhṭhe tu taijasī ❘
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ‖ 32 ‖ pādāṅgulīśhu śrī rakśhetpādādhastalavāsinī ‖ 32 ‖
   
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ❘ nakhān daṃśhṭrakarālī ca keśāṃścaivordhvakeśinī ❘
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ‖ 33 ‖ romakūpeśhu kauberī tvacaṃ vāgīśvarī tathā ‖ 33 ‖
   
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ❘ raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī ❘
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ‖ 34 ‖ antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī ‖ 34 ‖
   
पद्मावती पद्मकोशे कफे चूडामणिस्तथा ❘ padmāvatī padmakośe kaphe cūḍāmaṇistathā ❘
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ‖ 35 ‖ jvālāmukhī nakhajvālāmabhedyā sarvasandhiśhu ‖ 35 ‖
   
शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा ❘ śukraṃ brahmāṇi! me rakśhecChāyāṃ Chatreśvarī tathā ❘
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ‖ 36 ‖ ahaṅkāraṃ mano buddhiṃ rakśhenme dharmadhāriṇī ‖ 36 ‖
   
प्राणापानौ तथा व्यानमुदानं च समानकम् ❘ prāṇāpānau tathā vyānamudānaṃ ca samānakam ❘
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ‖ 37 ‖ vajrahastā ca me rakśhetprāṇaṃ kalyāṇaśobhanā ‖ 37 ‖
   
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ❘ rase rūpe ca gandhe ca śabde sparśe ca yoginī ❘
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ‖ 38 ‖ sattvaṃ rajastamaścaiva rakśhennārāyaṇī sadā ‖ 38 ‖
   
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ❘ āyū rakśhatu vārāhī dharmaṃ rakśhatu vaiśhṇavī ❘
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ‖ 39 ‖ yaśaḥ kīrtiṃ ca lakśhmīṃ ca dhanaṃ vidyāṃ cha chakriṇī ‖ 39 ‖
   
गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके ❘ gotramindrāṇi! me rakśhetpaśūnme rakśha caṇḍike ❘
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ‖ 40 ‖ putrān rakśhenmahālakśhmīrbhāryāṃ rakśhatu bhairavī ‖ 40 ‖
   
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ❘ panthānaṃ supathā rakśhenmārgaṃ kśhemakarī tathā ❘
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ‖ 41 ‖ rājadvāre mahālakśhmīrvijayā sarvataḥ sthitā ‖ 41 ‖
   
रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु ❘ rakśhāhīnaṃ tu yat-sthānaṃ varjitaṃ kavacena tu ❘
तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी ‖ 42 ‖ tatsarvaṃ rakśha me devi! jayantī pāpanāśinī ‖ 42 ‖
   
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ❘ padamekaṃ na gacChettu yadīcChecChubhamātmanaḥ ❘
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ‖ 43 ‖ kavacenāvṛto nityaṃ yatra yatraiva gacChati ‖ 43 ‖
   
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ❘ tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ ❘
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ‖ 44 ‖ yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam ‖ 44 ‖
   
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ❘ paramaiśvaryamatulaṃ prāpsyate bhūtale pumān ❘
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ‖ 45 ‖ nirbhayo jāyate martyaḥ saṅgrāmeśhvaparājitaḥ ‖ 45 ‖
   
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ❘ trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān ❘
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ‖ 46 ‖ idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham ‖ 46 ‖
   
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ❘ yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ ❘
दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः ❘ 47 ‖ daivīkalā bhavettasya trailokyeśhvaparājitaḥ ❘ 47 ‖
   
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ❘ jīvedvarśhaśataṃ sāgramapamṛtyuvivarjitaḥ ❘
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ‖ 48 ‖ naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ ‖ 48 ‖
   
स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् ❘ sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviśham ❘
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ‖ 49 ‖ abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale ‖ 49 ‖
   
भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः ❘ bhūcarāḥ khecarāścaiva julajāścopadeśikāḥ ❘
सहजा कुलजा माला डाकिनी शाकिनी तथा ‖ 50 ‖ sahajā kulajā mālā ḍākinī śākinī tathā ‖ 50 ‖
   
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ❘ antarikśhacarā ghorā ḍākinyaśca mahābalāḥ ❘
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ‖ 51 ‖ grahabhūtapiśācāśca yakśhagandharvarākśhasāḥ ‖ 51 ‖
   
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ❘ brahmarākśhasavetālāḥ kūśhmāṇḍā bhairavādayaḥ ❘
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ‖ 52 ‖ naśyanti darśanāttasya kavace hṛdi saṃsthite ‖ 52 ‖
   
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परं ❘ mānonnatirbhavedrāGYastejovṛddhikaraṃ paraṃ ❘
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ‖ 53 ‖ yaśasā vardhate soapi kīrtimaṇḍitabhūtale ‖ 53 ‖
   
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ❘ japetsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā ❘
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ‖ 54 ‖ yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam ‖ 54 ‖
   
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ❘ tāvattiśhṭhati medinyāṃ santatiḥ putrapautrikī ❘
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ‖ 55 ‖ dehānte paramaṃ sthānaṃ yatsurairapi durlabham ‖ 55 ‖
   
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ❘ prāpnoti puruśho nityaṃ mahāmāyāprasādataḥ ❘
लभते परमं रूपं शिवेन सह मोदते ‖ 56 ‖ labhate paramaṃ rūpaṃ śivena saha modate ‖ 56 ‖
   
‖ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं सम्पूर्णम् ‖ ‖ iti vārāhapurāṇe hariharabrahma viracitaṃ devyāḥ kavacaṃ sampūrṇam ‖