|
|
देवी महात्म्यम् देवि कवचम् |
devī mahātmyam devi kavacham |
|
|
ॐ नमश्चण्डिकायै |
oṃ namaśchaṇḍikāyai |
|
|
**न्यासः |
**nyāsaḥ |
** अस्य श्री चण्डी कवचस्य ❘ ब्रह्मा ऋषिः | अनुष्टुप् छन्दः | |
** asya śrī chaṇḍī kavachasya ❘ brahmā ṛśhiḥ | anuśhṭup Chandaḥ | |
चामुण्डा देवता ❘ अङ्गन्यासोक्त मातरो बीजम् | नवावरणो मन्त्रशक्तिः | दिग्बन्ध देवताः तत्वं | श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ‖ |
chāmuṇḍā devatā ❘ aṅganyāsokta mātaro bījam | navāvaraṇo mantraśaktiḥ | digbandha devatāḥ tatvaṃ | śrī jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ ‖ |
|
|
ॐ नमश्चण्डिकायै |
oṃ namaśchaṇḍikāyai |
|
|
मार्कण्डेय उवाच ❘ |
mārkaṇḍeya uvāca ❘ |
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ❘ |
oṃ yadguhyaṃ paramaṃ loke sarvarakśhākaraṃ nṛṇām ❘ |
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ‖ 1 ‖ |
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha ‖ 1 ‖ |
|
|
ब्रह्मोवाच ❘ |
brahmovāca ❘ |
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ❘ |
asti guhyatamaṃ vipra sarvabhūtopakārakam ❘ |
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ‖ 2 ‖ |
devyāstu kavacaṃ puṇyaṃ tacChṛṇuśhva mahāmune ‖ 2 ‖ |
|
|
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ❘ |
prathamaṃ śailaputrī cha dvitīyaṃ brahmacāriṇī ❘ |
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ‖ 3 ‖ |
tṛtīyaṃ candraghaṇṭeti kūśhmāṇḍeti caturthakam ‖ 3 ‖ |
|
|
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ❘ |
pañcamaṃ skandamāteti śhaśhṭhaṃ kātyāyanīti cha ❘ |
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ‖ 4 ‖ |
saptamaṃ kālarātrīti mahāgaurīti cāśhṭamam ‖ 4 ‖ |
|
|
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ❘ |
navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ ❘ |
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ‖ 5 ‖ |
uktānyetāni nāmāni brahmaṇaiva mahātmanā ‖ 5 ‖ |
|
|
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ❘ |
agninā dahyamānastu śatrumadhye gato raṇe ❘ |
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ‖ 6 ‖ |
viśhame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ ‖ 6 ‖ |
|
|
न तेषां जायते किञ्चिदशुभं रणसङ्कटे ❘ |
na teśhāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe ❘ |
नापदं तस्य पश्यामि शोकदुःखभयं न हि ‖ 7 ‖ |
nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ na hi ‖ 7 ‖ |
|
|
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ❘ |
yaistu bhaktyā smṛtā nūnaṃ teśhāṃ vṛddhiḥ prajāyate ❘ |
ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः ‖ 8 ‖ |
ye tvāṃ smaranti deveśi rakśhase tānnasaṃśayaḥ ‖ 8 ‖ |
|
|
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ❘ |
pretasaṃsthā tu cāmuṇḍā vārāhī mahiśhāsanā ❘ |
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ‖ 9 ‖ |
aindrī gajasamārūḍhā vaiśhṇavī garuḍāsanā ‖ 9 ‖ |
|
|
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ❘ |
māheśvarī vṛśhārūḍhā kaumārī śikhivāhanā ❘ |
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ‖ 10 ‖ |
lakśhmīḥ padmāsanā devī padmahastā haripriyā ‖ 10 ‖ |
|
|
श्वेतरूपधरा देवी ईश्वरी वृषवाहना ❘ |
śvetarūpadharā devī īśvarī vṛśhavāhanā ❘ |
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ‖ 11 ‖ |
brāhmī haṃsasamārūḍhā sarvābharaṇabhūśhitā ‖ 11 ‖ |
|
|
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ❘ |
ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ ❘ |
नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ‖ 12 ‖ |
nānābharaṇāśobhāḍhyā nānāratnopaśobhitāḥ ‖ 12 ‖ |
|
|
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ❘ |
dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ ❘ |
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ‖ 13 ‖ |
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham ‖ 13 ‖ |
|
|
खेटकं तोमरं चैव परशुं पाशमेव च ❘ |
kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca ❘ |
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ‖ 14 ‖ |
kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam ‖ 14 ‖ |
|
|
दैत्यानां देहनाशाय भक्तानामभयाय च ❘ |
daityānāṃ dehanāśāya bhaktānāmabhayāya ca ❘ |
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ‖ 15 ‖ |
dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai ‖ 15 ‖ |
|
|
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ❘ |
namasteastu mahāraudre mahāghoraparākrame ❘ |
महाबले महोत्साहे महाभयविनाशिनि ‖ 16 ‖ |
mahābale mahotsāhe mahābhayavināśini ‖ 16 ‖ |
|
|
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ❘ |
trāhi māṃ devi duśhprekśhye śatrūṇāṃ bhayavardhini ❘ |
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ‖ 17 ‖ |
prācyāṃ rakśhatu māmaindrī āgneyyāmagnidevatā ‖ 17 ‖ |
|
|
दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ❘ |
dakśhiṇeavatu vārāhī nairṛtyāṃ khaḍgadhāriṇī ❘ |
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ‖ 18 ‖ |
pratīcyāṃ vāruṇī rakśhedvāyavyāṃ mṛgavāhinī ‖ 18 ‖ |
|
|
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ❘ |
udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī ❘ |
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ‖ 19 ‖ |
ūrdhvaṃ brahmāṇī me rakśhedadhastādvaiśhṇavī tathā ‖ 19 ‖ |
|
|
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ❘ |
evaṃ daśa diśo rakśheccāmuṇḍā śavavāhanā ❘ |
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ‖ 20 ‖ |
jayā me chāgrataḥ pātu vijayā pātu pṛśhṭhataḥ ‖ 20 ‖ |
|
|
अजिता वामपार्श्वे तु दक्षिणे चापराजिता ❘ |
ajitā vāmapārśve tu dakśhiṇe cāparājitā ❘ |
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ‖ 21 ‖ |
śikhāmudyotinī rakśhedumā mūrdhni vyavasthitā ‖ 21 ‖ |
|
|
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ❘ |
mālādharī lalāṭe ca bhruvau rakśhedyaśasvinī ❘ |
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ‖ 22 ‖ |
trinetrā cha bhruvormadhye yamaghaṇṭā cha nāsike ‖ 22 ‖ |
|
|
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ❘ |
śaṅkhinī cakśhuśhormadhye śrotrayordvāravāsinī ❘ |
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ‖ 23 ‖ |
kapolau kālikā rakśhetkarṇamūle tu śāṅkarī ‖ 23 ‖ |
|
|
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ❘ |
nāsikāyāṃ sugandhā ca uttarośhṭhe ca carcikā ❘ |
अधरे चामृतकला जिह्वायां च सरस्वती ‖ 24 ‖ |
adhare cāmṛtakalā jihvāyāṃ ca sarasvatī ‖ 24 ‖ |
|
|
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ❘ |
dantān rakśhatu kaumārī kaṇṭhadeśe tu caṇḍikā ❘ |
घण्टिकां चित्रघण्टा च महामाया च तालुके ‖ 25 ‖ |
ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke ‖ 25 ‖ |
|
|
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ❘ |
kāmākśhī cibukaṃ rakśhedvācaṃ me sarvamaṅgaḻā ❘ |
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ‖ 26 ‖ |
grīvāyāṃ bhadrakāḻī ca pṛśhṭhavaṃśe dhanurdharī ‖ 26 ‖ |
|
|
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ❘ |
nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī ❘ |
स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ‖ 27 ‖ |
skandhayoḥ khaḍginī rakśhedbāhū me vajradhāriṇī ‖ 27 ‖ |
|
|
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ❘ |
hastayordaṇḍinī rakśhedambikā cāṅgulīśhu ca ❘ |
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ‖ 28 ‖ |
nakhāñChūleśvarī rakśhetkukśhau rakśhetkuleśvarī ‖ 28 ‖ |
|
|
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ❘ |
stanau rakśhenmahādevī manaḥśokavināśinī ❘ |
हृदये ललिता देवी उदरे शूलधारिणी ‖ 29 ‖ |
hṛdaye lalitā devī udare śūladhāriṇī ‖ 29 ‖ |
|
|
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ❘ |
nābhau ca kāminī rakśhedguhyaṃ guhyeśvarī tathā ❘ |
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ‖ 30 ‖ |
pūtanā kāmikā meḍhraṃ gude mahiśhavāhinī ‖ 30 ‖ |
|
|
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ❘ |
kaṭyāṃ bhagavatī rakśhejjānunī vindhyavāsinī ❘ |
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ‖ 31 ‖ |
jaṅghe mahābalā rakśhetsarvakāmapradāyinī ‖ 31 ‖ |
|
|
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ❘ |
gulphayornārasiṃhī ca pādapṛśhṭhe tu taijasī ❘ |
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ‖ 32 ‖ |
pādāṅgulīśhu śrī rakśhetpādādhastalavāsinī ‖ 32 ‖ |
|
|
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ❘ |
nakhān daṃśhṭrakarālī ca keśāṃścaivordhvakeśinī ❘ |
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ‖ 33 ‖ |
romakūpeśhu kauberī tvacaṃ vāgīśvarī tathā ‖ 33 ‖ |
|
|
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ❘ |
raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī ❘ |
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ‖ 34 ‖ |
antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī ‖ 34 ‖ |
|
|
पद्मावती पद्मकोशे कफे चूडामणिस्तथा ❘ |
padmāvatī padmakośe kaphe cūḍāmaṇistathā ❘ |
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ‖ 35 ‖ |
jvālāmukhī nakhajvālāmabhedyā sarvasandhiśhu ‖ 35 ‖ |
|
|
शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा ❘ |
śukraṃ brahmāṇi! me rakśhecChāyāṃ Chatreśvarī tathā ❘ |
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ‖ 36 ‖ |
ahaṅkāraṃ mano buddhiṃ rakśhenme dharmadhāriṇī ‖ 36 ‖ |
|
|
प्राणापानौ तथा व्यानमुदानं च समानकम् ❘ |
prāṇāpānau tathā vyānamudānaṃ ca samānakam ❘ |
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ‖ 37 ‖ |
vajrahastā ca me rakśhetprāṇaṃ kalyāṇaśobhanā ‖ 37 ‖ |
|
|
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ❘ |
rase rūpe ca gandhe ca śabde sparśe ca yoginī ❘ |
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ‖ 38 ‖ |
sattvaṃ rajastamaścaiva rakśhennārāyaṇī sadā ‖ 38 ‖ |
|
|
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ❘ |
āyū rakśhatu vārāhī dharmaṃ rakśhatu vaiśhṇavī ❘ |
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ‖ 39 ‖ |
yaśaḥ kīrtiṃ ca lakśhmīṃ ca dhanaṃ vidyāṃ cha chakriṇī ‖ 39 ‖ |
|
|
गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके ❘ |
gotramindrāṇi! me rakśhetpaśūnme rakśha caṇḍike ❘ |
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ‖ 40 ‖ |
putrān rakśhenmahālakśhmīrbhāryāṃ rakśhatu bhairavī ‖ 40 ‖ |
|
|
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ❘ |
panthānaṃ supathā rakśhenmārgaṃ kśhemakarī tathā ❘ |
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ‖ 41 ‖ |
rājadvāre mahālakśhmīrvijayā sarvataḥ sthitā ‖ 41 ‖ |
|
|
रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु ❘ |
rakśhāhīnaṃ tu yat-sthānaṃ varjitaṃ kavacena tu ❘ |
तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी ‖ 42 ‖ |
tatsarvaṃ rakśha me devi! jayantī pāpanāśinī ‖ 42 ‖ |
|
|
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ❘ |
padamekaṃ na gacChettu yadīcChecChubhamātmanaḥ ❘ |
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ‖ 43 ‖ |
kavacenāvṛto nityaṃ yatra yatraiva gacChati ‖ 43 ‖ |
|
|
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ❘ |
tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ ❘ |
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ‖ 44 ‖ |
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam ‖ 44 ‖ |
|
|
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ❘ |
paramaiśvaryamatulaṃ prāpsyate bhūtale pumān ❘ |
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ‖ 45 ‖ |
nirbhayo jāyate martyaḥ saṅgrāmeśhvaparājitaḥ ‖ 45 ‖ |
|
|
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ❘ |
trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān ❘ |
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ‖ 46 ‖ |
idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham ‖ 46 ‖ |
|
|
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ❘ |
yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ ❘ |
दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः ❘ 47 ‖ |
daivīkalā bhavettasya trailokyeśhvaparājitaḥ ❘ 47 ‖ |
|
|
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ❘ |
jīvedvarśhaśataṃ sāgramapamṛtyuvivarjitaḥ ❘ |
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ‖ 48 ‖ |
naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ ‖ 48 ‖ |
|
|
स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् ❘ |
sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviśham ❘ |
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ‖ 49 ‖ |
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale ‖ 49 ‖ |
|
|
भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः ❘ |
bhūcarāḥ khecarāścaiva julajāścopadeśikāḥ ❘ |
सहजा कुलजा माला डाकिनी शाकिनी तथा ‖ 50 ‖ |
sahajā kulajā mālā ḍākinī śākinī tathā ‖ 50 ‖ |
|
|
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ❘ |
antarikśhacarā ghorā ḍākinyaśca mahābalāḥ ❘ |
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ‖ 51 ‖ |
grahabhūtapiśācāśca yakśhagandharvarākśhasāḥ ‖ 51 ‖ |
|
|
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ❘ |
brahmarākśhasavetālāḥ kūśhmāṇḍā bhairavādayaḥ ❘ |
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ‖ 52 ‖ |
naśyanti darśanāttasya kavace hṛdi saṃsthite ‖ 52 ‖ |
|
|
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परं ❘ |
mānonnatirbhavedrāGYastejovṛddhikaraṃ paraṃ ❘ |
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ‖ 53 ‖ |
yaśasā vardhate soapi kīrtimaṇḍitabhūtale ‖ 53 ‖ |
|
|
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ❘ |
japetsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā ❘ |
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ‖ 54 ‖ |
yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam ‖ 54 ‖ |
|
|
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ❘ |
tāvattiśhṭhati medinyāṃ santatiḥ putrapautrikī ❘ |
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ‖ 55 ‖ |
dehānte paramaṃ sthānaṃ yatsurairapi durlabham ‖ 55 ‖ |
|
|
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ❘ |
prāpnoti puruśho nityaṃ mahāmāyāprasādataḥ ❘ |
लभते परमं रूपं शिवेन सह मोदते ‖ 56 ‖ |
labhate paramaṃ rūpaṃ śivena saha modate ‖ 56 ‖ |
|
|
‖ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं सम्पूर्णम् ‖ |
‖ iti vārāhapurāṇe hariharabrahma viracitaṃ devyāḥ kavacaṃ sampūrṇam ‖ |
|
|
|
|
|
|