blog

Devi Mahatmyam Chamundeswari Mangalam

Devanagari English
   
देवी महात्म्यम् चामुन्डेश्वरी मङ्गलम् devī mahātmyam chāmunḍeśvarī maṅgaḻam
   
श्री शैलराज तनये चण्ड मुण्ड निषूदिनी śrī śailarāja tanaye chaṇḍa muṇḍa niśhūdinī
मृगेन्द्र वाहने तुभ्यं चामुण्डायै सुमङ्गलं❘1| mṛgendra vāhane tubhyaṃ chāmuṇḍāyai sumaṅgaḻaṃ❘1|
   
पञ्च विंशति सालाड्य श्री चक्रपुअ निवासिनी pañcha viṃśati sālāḍya śrī chakrapua nivāsinī
बिन्दुपीठ स्थितॆ तुभ्यं चामुण्डायै सुमङ्गलं‖2‖ bindupīṭha sthite tubhyaṃ chāmuṇḍāyai sumaṅgaḻaṃ‖2‖
   
राज राजेश्वरी श्रीमद् कामेश्वर कुटुम्बिनीं rāja rājeśvarī śrīmad kāmeśvara kuṭumbinīṃ
युग नाध तते तुभ्यं चामुण्डायै सुमङ्गलं‖3‖ yuga nādha tate tubhyaṃ chāmuṇḍāyai sumaṅgaḻaṃ‖3‖
   
महाकाली महालक्ष्मी महावाणी मनोन्मणी mahākāḻī mahālakśhmī mahāvāṇī manonmaṇī
योगनिद्रात्मके तुभ्यं चामूण्डायै सुमङ्गलं‖4‖ yoganidrātmake tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖4‖
   
मत्रिनी दण्डिनी मुख्य योगिनी गण सेविते❘ matrinī daṇḍinī mukhya yoginī gaṇa sevite❘
भण्ड दैत्य हरे तुभ्यं चामूण्डायै सुमङ्गलं‖5‖ bhaṇḍa daitya hare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖5‖
   
निशुम्भ महिषा शुम्भे रक्तबीजादि मर्दिनी niśumbha mahiśhā śumbhe raktabījādi mardinī
महामाये शिवेतुभ्यं चामूण्डायै सुमङ्गलं‖ mahāmāye śivetubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
काल रात्रि महादुर्गे नारायण सहोदरी kāḻa rātri mahādurge nārāyaṇa sahodarī
विन्ध्य वासिनी तुभ्यं चामूण्डायै सुमङ्गलं‖ vindhya vāsinī tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
चन्द्र लेखा लसत्पाले श्री मद्सिंहासनेश्वरी chandra lekhā lasatpāle śrī madsiṃhāsaneśvarī
कामेश्वरी नमस्तुभ्यं चामूण्डायै सुमङ्गलं‖ kāmeśvarī namastubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
प्रपञ्च सृष्टि रक्षादि पञ्च कार्य ध्रन्धरे prapañcha sṛśhṭi rakśhādi pañcha kārya dhrandhare
पञ्चप्रेतासने तुभ्यं चामूण्डायै सुमङ्गलं‖ pañchapretāsane tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
मधुकैटभ संहत्रीं कदम्बवन वासिनी madhukaiṭabha saṃhatrīṃ kadambavana vāsinī
महेन्द्र वरदे तुभ्यं चामूण्डायै सुमङ्गलं‖ mahendra varade tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
निगमागम संवेद्ये श्री देवी ललिताम्बिके nigamāgama saṃvedye śrī devī lalitāmbike
ओड्याण पीठगदे तुभ्यं चामूण्डायै सुमङ्गलं‖12‖ oḍyāṇa pīṭhagade tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖12‖
   
पुण्देषु खण्ड दण्ड पुष्प कण्ठ लसत्करे puṇdeśhu khaṇḍa daṇḍa puśhpa kaṇṭha lasatkare
सदाशिव कले तुभ्यं चामूण्डायै सुमङ्गलं‖12‖ sadāśiva kale tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖12‖
   
कामेश भक्त माङ्गल्य श्रीमद् त्रिपुर सुन्दरी❘ kāmeśa bhakta māṅgalya śrīmad tripura sundarī❘
सूर्याग्निन्दु त्रिलोचनी तुभ्यं चामूण्डायै सुमङ्गलं‖13‖ sūryāgnindu trilochanī tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖13‖
   
चिदग्नि कुण्ड सम्भूते मूल प्रकृति स्वरूपिणी chidagni kuṇḍa sambhūte mūla prakṛti svarūpiṇī
कन्दर्प दीपके तुभ्यं चामूण्डायै सुमङ्गलं‖14‖ kandarpa dīpake tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖14‖
   
महा पद्माटवी मध्ये सदानन्द द्विहारिणी mahā padmāṭavī madhye sadānanda dvihāriṇī
पासाङ्कुश धरे तुभ्यं चामूण्डायै सुमङ्गलं‖15‖ pāsāṅkuśa dhare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖15‖
   
सर्वमन्त्रात्मिके प्राज्ञे सर्व यन्त्र स्वरूपिणी sarvamantrātmike prāGYe sarva yantra svarūpiṇī
सर्वतन्त्रात्मिके तुभ्यं चामूण्डायै सुमङ्गलं‖16‖ sarvatantrātmike tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖16‖
   
सर्व प्राणि सुते वासे सर्व शक्ति स्वरूपिणी sarva prāṇi sute vāse sarva śakti svarūpiṇī
सर्वा भिष्ट प्रदे तुभ्यं चामूण्डायै सुमङ्गलं‖17‖ sarvā bhiśhṭa prade tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖17‖
   
वेदमात महाराज्ञी लक्ष्मी वाणी वशप्रिये vedamāta mahārāGYī lakśhmī vāṇī vaśapriye
त्रैलोक्य वन्दिते तुभ्यं चामूण्डायै सुमङ्गलं‖18‖ trailokya vandite tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖18‖
   
ब्रह्मोपेन्द्र सुरेन्द्रादि सम्पूजित पदाम्बुजे brahmopendra surendrādi sampūjita padāmbuje
सर्वायुध करे तुभ्यं चामूण्डायै सुमङ्गलं‖19‖ sarvāyudha kare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖19‖
   
महाविध्या सम्प्रदायै सविध्येनिज वैबह्वे❘ mahāvidhyā sampradāyai savidhyenija vaibahve❘
सर्व मुद्रा करे तुभ्यं चामूण्डायै सुमङ्गलं‖20‖ sarva mudrā kare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖20‖
   
एक पञ्चाशते पीठे निवासात्म विलासिनी eka pañchāśate pīṭhe nivāsātma vilāsinī
अपार महिमे तुभ्यं चामूण्डायै सुमङ्गलं‖21‖ apāra mahime tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖21‖
   
तेजो मयीदयापूर्णे सच्चिदानन्द रूपिणी tejo mayīdayāpūrṇe sacchidānanda rūpiṇī
सर्व वर्णात्मिके तुभ्यं चामूण्डायै सुमङ्गलं‖22‖ sarva varṇātmike tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖22‖
   
हंसारूढे चतुवक्त्रे ब्राह्मी रूप समन्विते haṃsārūḍhe chatuvaktre brāhmī rūpa samanvite
धूम्राक्षस् हन्त्रिके तुभ्यं चामूण्डायै सुमङ्गलं‖23‖ dhūmrākśhas hantrike tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖23‖
   
माहेस्वरी स्वरूपयै पञ्चास्यै वृषभवाहने❘ māhesvarī svarūpayai pañchāsyai vṛśhabhavāhane❘
सुग्रीव पञ्चिके तुभ्यं चामूण्डायै सुमङ्गलं‖24‖ sugrīva pañchike tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖24‖
   
मयूर वाहे ष्ट् वक्त्रे कॊउमरी रूप शोभिते mayūra vāhe śhṭ vaktre koumarī rūpa śobhite
शक्ति युक्त करे तुभ्यं चामूण्डायै सुमङ्गलं‖ śakti yukta kare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
पक्षिराज समारूढे शङ्ख चक्र लसत्करे❘ pakśhirāja samārūḍhe śaṅkha chakra lasatkare❘
वैष्नवी संज्ञिके तुभ्यं चामूण्डायै सुमङ्गलं‖ vaiśhnavī saṃGYike tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
वाराही महिषारूढे घोर रूप समन्विते vārāhī mahiśhārūḍhe ghora rūpa samanvite
दंष्त्रायुध धरॆ तुभ्यं चामूण्डायै सुमङ्गलं‖ daṃśhtrāyudha dhare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
गजेन्द्र वाहना रुढे इन्द्राणी रूप वासुरे gajendra vāhanā ruḍhe indrāṇī rūpa vāsure
वज्रायुध करॆ तुभ्यं चामूण्डायै सुमङ्गलं‖ vajrāyudha kare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
चतुर्भुजॆ सिंह वाहे जता मण्डिल मण्डिते chaturbhuje siṃha vāhe jatā maṇḍila maṇḍite
चण्डिकॆ शुभगे तुभ्यं चामूण्डायै सुमङ्गलं‖ chaṇḍike śubhage tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
दंश्ट्रा कराल वदने सिंह वक्त्रॆ चतुर्भुजे daṃśṭrā karāla vadane siṃha vaktre chaturbhuje
नारसिंही सदा तुभ्यं चामूण्डायै सुमङ्गलं‖ nārasiṃhī sadā tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
ज्वल जिह्वा करालास्ये चण्डकोप समन्विते jvala jihvā karālāsye chaṇḍakopa samanvite
ज्वाला मालिनी तुभ्यं चामूण्डायै सुमङ्गलं‖ jvālā mālinī tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
भृगिणे दर्शितात्मीय प्रभावे परमेस्वरी bhṛgiṇe darśitātmīya prabhāve paramesvarī
नन रूप धरे तुभ्य चामूण्डायै सुमङ्गलं‖ nana rūpa dhare tubhya chāmūṇḍāyai sumaṅgaḻaṃ‖
   
गणेश स्कन्द जननी मातङ्गी भुवनेश्वरी gaṇeśa skanda jananī mātaṅgī bhuvaneśvarī
भद्रकाली सदा तुब्यं चामूण्डायै सुमङ्गलं‖ bhadrakāḻī sadā tubyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
अगस्त्याय हयग्रीव प्रकटी कृत वैभवे agastyāya hayagrīva prakaṭī kṛta vaibhave
अनन्ताख्य सुते तुभ्यं चामूण्डायै सुमङ्गलं‖ anantākhya sute tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
   
‖इति श्री चामुण्डेश्वरी मङ्गलं सम्पूर्णं‖ ‖iti śrī chāmuṇḍeśvarī maṅgaḻaṃ sampūrṇaṃ‖