blog

Devi Mahatmyam Argalaa Stotram

Devanagari English
   
देवी महात्म्यम् अर्गला स्तोत्रम् devī mahātmyam argalā stotram
   
अस्यश्री अर्गला स्तोत्र मन्त्रस्य विष्णुः ऋषिः❘ अनुष्टुप्छन्दः| श्री महालक्षीर्देवता| मन्त्रोदिता देव्योबीजं| asyaśrī argaḻā stotra mantrasya viśhṇuḥ ṛśhiḥ❘ anuśhṭupChandaḥ| śrī mahālakśhīrdevatā| mantroditā devyobījaṃ|
नवार्णो मन्त्र शक्तिः❘ श्री सप्तशती मन्त्रस्तत्वं श्री जगदन्दा प्रीत्यर्थे सप्तशती पठां गत्वेन जपे विनियोगः‖ navārṇo mantra śaktiḥ❘ śrī saptaśatī mantrastatvaṃ śrī jagadandā prītyarthe saptaśatī paṭhāṃ gatvena jape viniyogaḥ‖
   
**ध्यानं **dhyānaṃ
** ॐ बन्धूक कुसुमाभासां पञ्चमुण्डाधिवासिनीं❘ ** oṃ bandhūka kusumābhāsāṃ pañcamuṇḍādhivāsinīṃ❘
स्फुरच्चन्द्रकलारत्न मुकुटां मुण्डमालिनीं‖ sphuraccandrakalāratna mukuṭāṃ muṇḍamālinīṃ‖
त्रिनेत्रां रक्त वसनां पीनोन्नत घटस्तनीं❘ trinetrāṃ rakta vasanāṃ pīnonnata ghaṭastanīṃ❘
पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात्‖ pustakaṃ cākśhamālāṃ ca varaṃ cābhayakaṃ kramāt‖
दधतीं संस्मरेन्नित्यमुत्तराम्नायमानितां❘ dadhatīṃ saṃsmarennityamuttarāmnāyamānitāṃ❘
   
**अथवा **athavā
** या चण्डी मधुकैटभादि दैत्यदलनी या माहिषोन्मूलिनी ** yā caṇḍī madhukaiṭabhādi daityadaḻanī yā māhiśhonmūlinī
या धूम्रेक्षन चण्डमुण्डमथनी या रक्त बीजाशनी❘ yā dhūmrekśhana caṇḍamuṇḍamathanī yā rakta bījāśanī❘
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धि दात्री परा śaktiḥ śumbhaniśumbhadaityadaḻanī yā siddhi dātrī parā
सा देवी नव कोटि मूर्ति सहिता मां पातु विश्वेश्वरी‖ sā devī nava koṭi mūrti sahitā māṃ pātu viśveśvarī‖
   
ॐ नमश्चण्डिकायै oṃ namaścaṇḍikāyai
मार्कण्डेय उवाच mārkaṇḍeya uvāca
   
ॐ जयत्वं देवि चामुण्डे जय भूतापहारिणि❘ oṃ jayatvaṃ devi cāmuṇḍe jaya bhūtāpahāriṇi❘
जय सर्व गते देवि काल रात्रि नमोऽस्तुते‖1‖ jaya sarva gate devi kāḻa rātri namoastute‖1‖
   
मधुकैठभविद्रावि विधात्रु वरदे नमः madhukaiṭhabhavidrāvi vidhātru varade namaḥ
ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी ‖2‖ oṃ jayantī maṅgaḻā kāḻī bhadrakāḻī kapālinī ‖2‖
   
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तुते durgā śivā kśhamā dhātrī svāhā svadhā namoastute
रूपं देहि जयं देहि यशो देहि द्विषो जहि ‖3‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi ‖3‖
   
महिषासुर निर्नाशि भक्तानां सुखदे नमः❘ mahiśhāsura nirnāśi bhaktānāṃ sukhade namaḥ❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖4‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖4‖
   
धूम्रनेत्र वधे देवि धर्म कामार्थ दायिनि❘ dhūmranetra vadhe devi dharma kāmārtha dāyini❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖5‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖5‖
   
रक्त बीज वधे देवि चण्ड मुण्ड विनाशिनि ❘ rakta bīja vadhe devi caṇḍa muṇḍa vināśini ❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖6‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖6‖
   
निशुम्भशुम्भ निर्नाशि त्रैलोक्य शुभदे नमः niśumbhaśumbha nirnāśi trailokya śubhade namaḥ
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖7‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖7‖
   
वन्दि ताङ्घ्रियुगे देवि सर्वसौभाग्य दायिनि❘ vandi tāṅghriyuge devi sarvasaubhāgya dāyini❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖8‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖8‖
   
अचिन्त्य रूप चरिते सर्व शतृ विनाशिनि❘ acintya rūpa carite sarva śatṛ vināśini❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖9‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖9‖
   
नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे❘ natebhyaḥ sarvadā bhaktyā cāparṇe duritāpahe❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖10‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖10‖
   
स्तुवद्भ्योभक्तिपूर्वं त्वां चण्डिके व्याधि नाशिनि stuvadbhyobhaktipūrvaṃ tvāṃ caṇḍike vyādhi nāśini
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖11‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖11‖
   
चण्डिके सततं युद्धे जयन्ती पापनाशिनि❘ caṇḍike satataṃ yuddhe jayantī pāpanāśini❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖12‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖12‖
   
देहि सौभाग्यमारोग्यं देहि देवी परं सुखं❘ dehi saubhāgyamārogyaṃ dehi devī paraṃ sukhaṃ❘
रूपं धेहि जयं देहि यशो धेहि द्विषो जहि‖13‖ rūpaṃ dhehi jayaṃ dehi yaśo dhehi dviśho jahi‖13‖
   
विधेहि देवि कल्याणं विधेहि विपुलां श्रियं❘ vidhehi devi kalyāṇaṃ vidhehi vipulāṃ śriyaṃ❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖14‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖14‖
   
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः❘ vidhehi dviśhatāṃ nāśaṃ vidhehi balamuccakaiḥ❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖15‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖15‖
   
सुरासुरशिरो रत्न निघृष्टचरणेऽम्बिके❘ surāsuraśiro ratna nighṛśhṭacaraṇeambike❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖16‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖16‖
   
विध्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु❘ vidhyāvantaṃ yaśasvantaṃ lakśhmīvantañca māṃ kuru❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖17‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖17‖
   
देवि प्रचण्ड दोर्दण्ड दैत्य दर्प निषूदिनि❘ devi pracaṇḍa dordaṇḍa daitya darpa niśhūdini❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖18‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖18‖
   
प्रचण्ड दैत्यदर्पघ्ने चण्डिके प्रणतायमे❘ pracaṇḍa daityadarpaghne caṇḍike praṇatāyame❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖19‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖19‖
   
चतुर्भुजे चतुर्वक्त्र संस्तुते परमेश्वरि❘ caturbhuje caturvaktra saṃstute parameśvari❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖20‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖20‖
   
कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके❘ kṛśhṇena saṃstute devi śaśvadbhaktyā sadāmbike❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖21‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖21‖
   
हिमाचलसुतानाथसंस्तुते परमेश्वरि❘ himācalasutānāthasaṃstute parameśvari❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖22‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖22‖
   
इन्द्राणी पतिसद्भाव पूजिते परमेश्वरि❘ indrāṇī patisadbhāva pūjite parameśvari❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि ‖23‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi ‖23‖
   
देवि भक्तजनोद्दाम दत्तानन्दोदयेऽम्बिके❘ devi bhaktajanoddāma dattānandodayeambike❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि ‖24‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi ‖24‖
   
भार्यां मनोरमां देहि मनोवृत्तानुसारिणीं❘ bhāryāṃ manoramāṃ dehi manovṛttānusāriṇīṃ❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖25‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖25‖
   
तारिणीं दुर्ग संसार सागर स्याचलोद्बवे❘ tāriṇīṃ durga saṃsāra sāgara syācalodbave❘
रूपं देहि जयं देहि यशो देहि द्विषो जहि ‖26‖ rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi ‖26‖
   
इदंस्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः❘ idaṃstotraṃ paṭhitvā tu mahāstotraṃ paṭhennaraḥ❘
सप्तशतीं समाराध्य वरमाप्नोति दुर्लभं ‖27‖ saptaśatīṃ samārādhya varamāpnoti durlabhaṃ ‖27‖
   
‖ इति श्री अर्गला स्तोत्रं समाप्तं ‖ ‖ iti śrī argalā stotraṃ samāptaṃ ‖