|
|
देवी महात्म्यम् अपराध क्षमापणा स्तोत्रम् |
devī mahātmyam aparādha kśhamāpaṇā stotram |
|
|
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्❘ |
aparādhaśataṃ kṛtvā jagadambeti coccaret❘ |
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ‖1‖ |
yāṃ gatiṃ samavāpnoti na tāṃ brahmādayaḥ surāḥ ‖1‖ |
|
|
सापराधोऽस्मि शरणां प्राप्तस्त्वां जगदम्बिके❘ |
sāparādhoasmi śaraṇāṃ prāptastvāṃ jagadambike❘ |
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ‖2‖ |
idānīmanukampyoahaṃ yathecChasi tathā kuru ‖2‖ |
|
|
|
|
अज्ञानाद्विस्मृतेभ्रान्त्या यन्न्यूनमधिकं कृतं❘ |
aGYānādvismṛtebhrāntyā yannyūnamadhikaṃ kṛtaṃ❘ |
तत्सर्व क्षम्यतां देवि प्रसीद परमेश्वरी ‖3‖ |
tatsarva kśhamyatāṃ devi prasīda parameśvarī ‖3‖ |
|
|
कामेश्वरी जगन्माताः सच्चिदानन्दविग्रहे❘ |
kāmeśvarī jaganmātāḥ saccidānandavigrahe❘ |
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी ‖4‖ |
gṛhāṇārcāmimāṃ prītyā prasīda parameśvarī ‖4‖ |
|
|
सर्वरूपमयी देवी सर्वं देवीमयं जगत्❘ |
sarvarūpamayī devī sarvaṃ devīmayaṃ jagat❘ |
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीं ‖5‖ |
atoahaṃ viśvarūpāṃ tvāṃ namāmi parameśvarīṃ ‖5‖ |
|
|
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरी |
pūrṇaṃ bhavatu tat sarvaṃ tvatprasādānmaheśvarī |
यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम्❘ ‖6‖ |
yadatra pāṭhe jagadambike mayā visargabindvakśharahīnamīritam❘ ‖6‖ |
|
|
तदस्तु सम्पूर्णतं प्रसादतः सङ्कल्पसिद्धिश्च सदैव जायतां‖7‖ |
tadastu sampūrṇataṃ prasādataḥ saṅkalpasiddhiśca sadaiva jāyatāṃ‖7‖ |
|
|
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्तमव्यक्तमम्ब ‖8‖ |
bhaktyābhaktyānupūrvaṃ prasabhakṛtivaśāt vyaktamavyaktamamba ‖8‖ |
|
|
तत् सर्वं साङ्गमास्तां भगवति त्वत्प्रसादात् प्रसीद ‖9‖ |
tat sarvaṃ sāṅgamāstāṃ bhagavati tvatprasādāt prasīda ‖9‖ |
|
|
प्रसादं कुरु मे देवि दुर्गेदेवि नमोऽस्तुते ‖10‖ |
prasādaṃ kuru me devi durgedevi namoastute ‖10‖ |
|
|
‖इति अपराध क्षमापण स्तोत्रं समाप्तं‖ |
‖iti aparādha kśhamāpaṇa stotraṃ samāptaṃ‖ |
|
|