blog

Devi Mahatmyam Aparaadha Kshamapana Stotram

Devanagari English
   
देवी महात्म्यम् अपराध क्षमापणा स्तोत्रम् devī mahātmyam aparādha kśhamāpaṇā stotram
   
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्❘ aparādhaśataṃ kṛtvā jagadambeti coccaret❘
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ‖1‖ yāṃ gatiṃ samavāpnoti na tāṃ brahmādayaḥ surāḥ ‖1‖
   
सापराधोऽस्मि शरणां प्राप्तस्त्वां जगदम्बिके❘ sāparādhoasmi śaraṇāṃ prāptastvāṃ jagadambike❘
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ‖2‖ idānīmanukampyoahaṃ yathecChasi tathā kuru ‖2‖
   
   
अज्ञानाद्विस्मृतेभ्रान्त्या यन्न्यूनमधिकं कृतं❘ aGYānādvismṛtebhrāntyā yannyūnamadhikaṃ kṛtaṃ❘
तत्सर्व क्षम्यतां देवि प्रसीद परमेश्वरी ‖3‖ tatsarva kśhamyatāṃ devi prasīda parameśvarī ‖3‖
   
कामेश्वरी जगन्माताः सच्चिदानन्दविग्रहे❘ kāmeśvarī jaganmātāḥ saccidānandavigrahe❘
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी ‖4‖ gṛhāṇārcāmimāṃ prītyā prasīda parameśvarī ‖4‖
   
सर्वरूपमयी देवी सर्वं देवीमयं जगत्❘ sarvarūpamayī devī sarvaṃ devīmayaṃ jagat❘
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीं ‖5‖ atoahaṃ viśvarūpāṃ tvāṃ namāmi parameśvarīṃ ‖5‖
   
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरी pūrṇaṃ bhavatu tat sarvaṃ tvatprasādānmaheśvarī
यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम्❘ ‖6‖ yadatra pāṭhe jagadambike mayā visargabindvakśharahīnamīritam❘ ‖6‖
   
तदस्तु सम्पूर्णतं प्रसादतः सङ्कल्पसिद्धिश्च सदैव जायतां‖7‖ tadastu sampūrṇataṃ prasādataḥ saṅkalpasiddhiśca sadaiva jāyatāṃ‖7‖
   
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्तमव्यक्तमम्ब ‖8‖ bhaktyābhaktyānupūrvaṃ prasabhakṛtivaśāt vyaktamavyaktamamba ‖8‖
   
तत् सर्वं साङ्गमास्तां भगवति त्वत्प्रसादात् प्रसीद ‖9‖ tat sarvaṃ sāṅgamāstāṃ bhagavati tvatprasādāt prasīda ‖9‖
   
प्रसादं कुरु मे देवि दुर्गेदेवि नमोऽस्तुते ‖10‖ prasādaṃ kuru me devi durgedevi namoastute ‖10‖
   
‖इति अपराध क्षमापण स्तोत्रं समाप्तं‖ ‖iti aparādha kśhamāpaṇa stotraṃ samāptaṃ‖