blog

Daridrya Dahana Shiva Stotram

Devanagari English
   
दारिद्र्य दहन शिव स्तोत्रम् dāridrya dahana śiva stotram
   
   
विश्वेश्वराय नरकार्णव तारणाय viśveśvarāya narakārṇava tāraṇāya
कर्णामृताय शशिशेखर धारणाय ❘ karṇāmṛtāya śaśiśekhara dhāraṇāya ❘
कर्पूरकान्ति धवलाय जटाधराय karpūrakānti dhavaḻāya jaṭādharāya
दारिद्र्यदुःख दहनाय नमश्शिवाय ‖ 1 ‖ dāridryaduḥkha dahanāya namaśśivāya ‖ 1 ‖
   
गौरीप्रियाय रजनीश कलाधराय gaurīpriyāya rajanīśa kaḻādharāya
कालान्तकाय भुजगाधिप कङ्कणाय ❘ kālāntakāya bhujagādhipa kaṅkaṇāya ❘
गङ्गाधराय गजराज विमर्धनाय gaṅgādharāya gajarāja vimardhanāya
दारिद्र्यदुःख दहनाय नमश्शिवाय ‖ 2 ‖ dāridryaduḥkha dahanāya namaśśivāya ‖ 2 ‖
   
भक्तप्रियाय भवरोग भयापहाय bhaktapriyāya bhavaroga bhayāpahāya
उग्राय दुःख भवसागर तारणाय ❘ ugrāya duḥkha bhavasāgara tāraṇāya ❘
ज्योतिर्मयाय गुणनाम सुनृत्यकाय jyotirmayāya guṇanāma sunṛtyakāya
दारिद्र्यदुःख दहनाय नमश्शिवाय ‖ 3 ‖ dāridryaduḥkha dahanāya namaśśivāya ‖ 3 ‖
   
चर्माम्बराय शवभस्म विलेपनाय carmāmbarāya śavabhasma vilepanāya
फालेक्षणाय मणिकुण्डल मण्डिताय ❘ phālekśhaṇāya maṇikuṇḍala maṇḍitāya ❘
मञ्जीरपादयुगलाय जटाधराय mañjīrapādayugaḻāya jaṭādharāya
दारिद्र्यदुःख दहनाय नमश्शिवाय ‖ 4 ‖ dāridryaduḥkha dahanāya namaśśivāya ‖ 4 ‖
   
पञ्चाननाय फणिराज विभूषणाय pañcānanāya phaṇirāja vibhūśhaṇāya
हेमाङ्कुशाय भुवनत्रय मण्डिताय hemāṅkuśāya bhuvanatraya maṇḍitāya
आनन्द भूमि वरदाय तमोपयाय ❘ ānanda bhūmi varadāya tamopayāya ❘
दारिद्र्यदुःख दहनाय नमश्शिवाय ‖ 5 ‖ dāridryaduḥkha dahanāya namaśśivāya ‖ 5 ‖
   
भानुप्रियाय भवसागर तारणाय bhānupriyāya bhavasāgara tāraṇāya
कालान्तकाय कमलासन पूजिताय ❘ kālāntakāya kamalāsana pūjitāya ❘
नेत्रत्रयाय शुभलक्षण लक्षिताय netratrayāya śubhalakśhaṇa lakśhitāya
दारिद्र्यदुःख दहनाय नमश्शिवाय ‖ 6 ‖ dāridryaduḥkha dahanāya namaśśivāya ‖ 6 ‖
   
रामप्रियाय रघुनाथ वरप्रदाय rāmapriyāya raghunātha varapradāya
नागप्रियाय नरकार्णव तारणाय ❘ nāgapriyāya narakārṇava tāraṇāya ❘
पुण्याय पुण्यभरिताय सुरार्चिताय puṇyāya puṇyabharitāya surārcitāya
दारिद्र्यदुःख दहनाय नमश्शिवाय ‖ 7 ‖ dāridryaduḥkha dahanāya namaśśivāya ‖ 7 ‖
   
मुक्तेश्वराय फलदाय गणेश्वराय mukteśvarāya phaladāya gaṇeśvarāya
गीताप्रियाय वृषभेश्वर वाहनाय ❘ gītāpriyāya vṛśhabheśvara vāhanāya ❘
मातङ्गचर्म वसनाय महेश्वराय mātaṅgacarma vasanāya maheśvarāya
दारिद्र्यदुःख दहनाय नमश्शिवाय ‖ 8 ‖ dāridryaduḥkha dahanāya namaśśivāya ‖ 8 ‖
   
वसिष्ठेन कृतं स्तोत्रं सर्वरोग निवारणम् ❘ vasiśhṭhena kṛtaṃ stotraṃ sarvaroga nivāraṇam ❘
सर्वसम्पत्करं शीघ्रं पुत्रपौत्रादि वर्धनम् ❘ sarvasampatkaraṃ śīghraṃ putrapautrādi vardhanam ❘
त्रिसन्ध्यं यः पठेन्नित्यं न हि स्वर्ग मवाप्नुयात् ‖ 9 ‖ trisandhyaṃ yaḥ paṭhennityaṃ na hi svarga mavāpnuyāt ‖ 9 ‖
   
‖ इति श्री वसिष्ठ विरचितं दारिद्र्यदहन शिवस्तोत्रम् सम्पूर्णम् ‖ ‖ iti śrī vasiśhṭha viracitaṃ dāridryadahana śivastotram sampūrṇam ‖