blog

Dakshina Murthy Stotram

Devanagari English
   
दक्षिणा मूर्ति स्तोत्रम् dakśhiṇā mūrti stotram
   
**शान्तिपाठः **śāntipāṭhaḥ
** ॐ यो ब्रह्माणं विदधाति पूर्वं ** oṃ yo brahmāṇaṃ vidadhāti pūrvaṃ
यो वै वेदांश्च प्रहिणोति तस्मै ❘ yo vai vedāṃścha prahiṇoti tasmai ❘
तंहदेवमात्म बुद्धिप्रकाशं taṃhadevamātma buddhiprakāśaṃ
मुमुक्षुर्वै शरणमहं प्रपद्ये ‖ mumukśhurvai śaraṇamahaṃ prapadye ‖
   
**ध्यानम् **dhyānam
** ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानं ** oṃ maunavyākhyā prakaṭitaparabrahmatatvaṃyuvānaṃ
वर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः ❘ varśiśhṭhāntevasadṛśhigaṇairāvṛtaṃ brahmaniśhṭhaiḥ ❘
आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिं ācāryendraṃ karakalita chinmudramānandamūrtiṃ
स्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ‖ svātmarāmaṃ muditavadanaṃ dakśhiṇāmūrtimīḍe ‖
   
वटविटपिसमीपे भूमिभागे निषण्णं vaṭaviṭapisamīpe bhūmibhāge niśhaṇṇaṃ
सकलमुनिजनानां ज्ञानदातारमारात् ❘ sakalamunijanānāṃ GYānadātāramārāt ❘
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं tribhuvanagurumīśaṃ dakśhiṇāmūrtidevaṃ
जननमरणदुःखच्छेद दक्षं नमामि ‖ jananamaraṇaduḥkhacCheda dakśhaṃ namāmi ‖
   
चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा ❘ citraṃ vaṭatarormūle vṛddhāḥ śiśhyāḥ gururyuvā ❘
गुरोस्तु मौनव्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ‖ gurostu maunavyākhyānaṃ śiśhyāstucChinnasaṃśayāḥ ‖
   
ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ❘ oṃ namaḥ praṇavārthāya śuddhaGYānaikamūrtaye ❘
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ‖ nirmalāya praśāntāya dakśhiṇāmūrtaye namaḥ ‖
   
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ❘ gururbrahmā gururviśhṇuḥ gururdevo maheśvaraḥ ❘
गुरुस्साक्षात् परं ब्रह्मा तस्मै श्री गुरवे नमः ‖ gurussākśhāt paraṃ brahmā tasmai śrī gurave namaḥ ‖
   
निधये सर्वविद्यानां भिषजे भवरोगिणाम् ❘ nidhaye sarvavidyānāṃ bhiśhaje bhavarogiṇām ❘
गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ‖ gurave sarvalokānāṃ dakśhiṇāmūrtaye namaḥ ‖
   
चिदोघनाय महेशाय वटमूलनिवासिने ❘ chidoghanāya maheśāya vaṭamūlanivāsine ❘
सच्चिदानन्द रूपाय दक्षिणामूर्तये नमः ‖ saccidānanda rūpāya dakśhiṇāmūrtaye namaḥ ‖
   
ईश्वरो गुरुरात्मेति मूत्रिभेद विभागिने ❘ īśvaro gururātmeti mūtribheda vibhāgine ❘
व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः ‖ vyomavad vyāptadehāya dakśhiṇāmūrtaye namaḥ ‖
   
अङ्गुष्थतर्जनीयोगमुद्रा व्याजेनयोगिनाम् ❘ aṅguśhthatarjanīyogamudrā vyājenayoginām ❘
शृत्यर्थं ब्रह्मजीवैक्यं दर्शयन्योगता शिवः ‖ śṛtyarthaṃ brahmajīvaikyaṃ darśayanyogatā śivaḥ ‖
   
ॐ शान्तिः शान्तिः शान्तिः ‖ oṃ śāntiḥ śāntiḥ śāntiḥ ‖
   
विश्वन्दर्पण दृश्यमान नगरी तुल्यं निजान्तर्गतं viśvandarpaṇa dṛśyamāna nagarī tulyaṃ nijāntargataṃ
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथानिद्रया ❘ paśyannātmani māyayā bahirivodbhūtaṃ yathānidrayā ❘
यस्साक्षात्कुरुते प्रभोधसमये स्वात्मानमे वाद्वयं yassākśhātkurute prabhodhasamaye svātmāname vādvayaṃ
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 1 ‖ tasmai śrīgurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 1 ‖
   
बीजस्यान्तति वाङ्कुरो जगदितं प्राङ्नर्विकल्पं पुनः bījasyāntati vāṅkuro jagaditaṃ prāṅnarvikalpaṃ punaḥ
मायाकल्पित देशकालकलना वैचित्र्यचित्रीकृतं ❘ māyākalpita deśakālakalanā vaichitryachitrīkṛtaṃ ❘
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svechChayā
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 2 ‖ tasmai śrīgurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 2 ‖
   
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते yasyaiva sphuraṇaṃ sadātmakamasatkalpārthakaṃ bhāsate
साक्षात्तत्वमसीति वेदवचसा यो बोधयत्याश्रितान् ❘ sākśhāttatvamasīti vedavachasā yo bodhayatyāśritān ❘
यस्साक्षात्करणाद्भवेन्न पुरनावृत्तिर्भवाम्भोनिधौ yassākśhātkaraṇādbhavenna puranāvṛttirbhavāmbhonidhau
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 3 ‖ tasmai śrīgurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 3 ‖
   
नानाच्छिद्र घटोदर स्थित महादीप प्रभाभास्वरं nānāchChidra ghaṭodara sthita mahādīpa prabhābhāsvaraṃ
ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पन्दते ❘ GYānaṃ yasya tu chakśhurādikaraṇa dvārā bahiḥ spandate ❘
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् jānāmīti tameva bhāntamanubhātyetatsamastaṃ jagat
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 4 ‖ tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 4 ‖
   
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः dehaṃ prāṇamapīndriyāṇyapi chalāṃ buddhiṃ cha śūnyaṃ viduḥ
स्त्री बालान्ध जडोपमास्त्वहमिति भ्रान्ताभृशं वादिनः ❘ strī bālāndha jaḍopamāstvahamiti bhrāntābhṛśaṃ vādinaḥ ❘
मायाशक्ति विलासकल्पित महाव्यामोह संहारिणे māyāśakti vilāsakalpita mahāvyāmoha saṃhāriṇe
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 5 ‖ tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 5 ‖
   
राहुग्रस्त दिवाकरेन्दु सदृशो माया समाच्छादनात् rāhugrasta divākarendu sadṛśo māyā samāchChādanāt
सन्मात्रः करणोप संहरणतो योऽभूत्सुषुप्तः पुमान् ❘ sanmātraḥ karaṇopa saṃharaṇato yoabhūtsuśhuptaḥ pumān ❘
प्रागस्वाप्समिति प्रभोदसमये यः प्रत्यभिज्ञायते prāgasvāpsamiti prabhodasamaye yaḥ pratyabhiGYāyate
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 6 ‖ tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 6 ‖
   
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि bālyādiśhvapi jāgradādiśhu tathā sarvāsvavasthāsvapi
व्यावृत्ता स्वनु वर्तमान महमित्यन्तः स्फुरन्तं सदा ❘ vyāvṛttā svanu vartamāna mahamityantaḥ sphurantaṃ sadā ❘
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया svātmānaṃ prakaṭīkaroti bhajatāṃ yo mudrayā bhadrayā
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 7 ‖ tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 7 ‖
   
विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भेदतः ❘ śiśhyachāryatayā tathaiva pitṛ putrādyātmanā bhedataḥ ❘
स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः svapne jāgrati vā ya eśha puruśho māyā paribhrāmitaḥ
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 8 ‖ tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 8 ‖
   
भूरम्भांस्यनलोऽनिलोऽम्बर महर्नाथो हिमांशुः पुमान् bhūrambhāṃsyanaloaniloambara maharnātho himāṃśuḥ pumān
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ❘ ityābhāti charācharātmakamidaṃ yasyaiva mūrtyaśhṭakam ❘
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो nānyatkiñchana vidyate vimṛśatāṃ yasmātparasmādvibho
तस्मै गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 9 ‖ tasmai gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 9 ‖
   
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuśhmin stave
तेनास्व श्रवणात्तदर्थ मननाद्ध्यानाच्च सङ्कीर्तनात् ❘ tenāsva śravaṇāttadartha mananāddhyānāccha saṅkīrtanāt ❘
सर्वात्मत्वमहाविभूति सहितं स्यादीश्वरत्वं स्वतः sarvātmatvamahāvibhūti sahitaṃ syādīśvaratvaṃ svataḥ
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्य मव्याहतम् ‖ 10 ‖ siddhyettatpunaraśhṭadhā pariṇataṃ chaiśvarya mavyāhatam ‖ 10 ‖
   
   
‖ इति श्रीमच्छङ्कराचार्यविरचितं दक्षिणामुर्तिस्तोत्रं सम्पूर्णम् ‖ ‖ iti śrīmacChaṅkarācāryaviracitaṃ dakśhiṇāmurtistotraṃ sampūrṇam ‖