| |
|
| दक्षिणा मूर्ति स्तोत्रम् |
dakśhiṇā mūrti stotram |
| |
|
| **शान्तिपाठः |
**śāntipāṭhaḥ |
| ** ॐ यो ब्रह्माणं विदधाति पूर्वं |
** oṃ yo brahmāṇaṃ vidadhāti pūrvaṃ |
| यो वै वेदांश्च प्रहिणोति तस्मै ❘ |
yo vai vedāṃścha prahiṇoti tasmai ❘ |
| तंहदेवमात्म बुद्धिप्रकाशं |
taṃhadevamātma buddhiprakāśaṃ |
| मुमुक्षुर्वै शरणमहं प्रपद्ये ‖ |
mumukśhurvai śaraṇamahaṃ prapadye ‖ |
| |
|
| **ध्यानम् |
**dhyānam |
| ** ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानं |
** oṃ maunavyākhyā prakaṭitaparabrahmatatvaṃyuvānaṃ |
| वर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः ❘ |
varśiśhṭhāntevasadṛśhigaṇairāvṛtaṃ brahmaniśhṭhaiḥ ❘ |
| आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिं |
ācāryendraṃ karakalita chinmudramānandamūrtiṃ |
| स्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ‖ |
svātmarāmaṃ muditavadanaṃ dakśhiṇāmūrtimīḍe ‖ |
| |
|
| वटविटपिसमीपे भूमिभागे निषण्णं |
vaṭaviṭapisamīpe bhūmibhāge niśhaṇṇaṃ |
| सकलमुनिजनानां ज्ञानदातारमारात् ❘ |
sakalamunijanānāṃ GYānadātāramārāt ❘ |
| त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं |
tribhuvanagurumīśaṃ dakśhiṇāmūrtidevaṃ |
| जननमरणदुःखच्छेद दक्षं नमामि ‖ |
jananamaraṇaduḥkhacCheda dakśhaṃ namāmi ‖ |
| |
|
| चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा ❘ |
citraṃ vaṭatarormūle vṛddhāḥ śiśhyāḥ gururyuvā ❘ |
| गुरोस्तु मौनव्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ‖ |
gurostu maunavyākhyānaṃ śiśhyāstucChinnasaṃśayāḥ ‖ |
| |
|
| ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ❘ |
oṃ namaḥ praṇavārthāya śuddhaGYānaikamūrtaye ❘ |
| निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ‖ |
nirmalāya praśāntāya dakśhiṇāmūrtaye namaḥ ‖ |
| |
|
| गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ❘ |
gururbrahmā gururviśhṇuḥ gururdevo maheśvaraḥ ❘ |
| गुरुस्साक्षात् परं ब्रह्मा तस्मै श्री गुरवे नमः ‖ |
gurussākśhāt paraṃ brahmā tasmai śrī gurave namaḥ ‖ |
| |
|
| निधये सर्वविद्यानां भिषजे भवरोगिणाम् ❘ |
nidhaye sarvavidyānāṃ bhiśhaje bhavarogiṇām ❘ |
| गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ‖ |
gurave sarvalokānāṃ dakśhiṇāmūrtaye namaḥ ‖ |
| |
|
| चिदोघनाय महेशाय वटमूलनिवासिने ❘ |
chidoghanāya maheśāya vaṭamūlanivāsine ❘ |
| सच्चिदानन्द रूपाय दक्षिणामूर्तये नमः ‖ |
saccidānanda rūpāya dakśhiṇāmūrtaye namaḥ ‖ |
| |
|
| ईश्वरो गुरुरात्मेति मूत्रिभेद विभागिने ❘ |
īśvaro gururātmeti mūtribheda vibhāgine ❘ |
| व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः ‖ |
vyomavad vyāptadehāya dakśhiṇāmūrtaye namaḥ ‖ |
| |
|
| अङ्गुष्थतर्जनीयोगमुद्रा व्याजेनयोगिनाम् ❘ |
aṅguśhthatarjanīyogamudrā vyājenayoginām ❘ |
| शृत्यर्थं ब्रह्मजीवैक्यं दर्शयन्योगता शिवः ‖ |
śṛtyarthaṃ brahmajīvaikyaṃ darśayanyogatā śivaḥ ‖ |
| |
|
| ॐ शान्तिः शान्तिः शान्तिः ‖ |
oṃ śāntiḥ śāntiḥ śāntiḥ ‖ |
| |
|
| विश्वन्दर्पण दृश्यमान नगरी तुल्यं निजान्तर्गतं |
viśvandarpaṇa dṛśyamāna nagarī tulyaṃ nijāntargataṃ |
| पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथानिद्रया ❘ |
paśyannātmani māyayā bahirivodbhūtaṃ yathānidrayā ❘ |
| यस्साक्षात्कुरुते प्रभोधसमये स्वात्मानमे वाद्वयं |
yassākśhātkurute prabhodhasamaye svātmāname vādvayaṃ |
| तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 1 ‖ |
tasmai śrīgurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 1 ‖ |
| |
|
| बीजस्यान्तति वाङ्कुरो जगदितं प्राङ्नर्विकल्पं पुनः |
bījasyāntati vāṅkuro jagaditaṃ prāṅnarvikalpaṃ punaḥ |
| मायाकल्पित देशकालकलना वैचित्र्यचित्रीकृतं ❘ |
māyākalpita deśakālakalanā vaichitryachitrīkṛtaṃ ❘ |
| मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया |
māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svechChayā |
| तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 2 ‖ |
tasmai śrīgurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 2 ‖ |
| |
|
| यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते |
yasyaiva sphuraṇaṃ sadātmakamasatkalpārthakaṃ bhāsate |
| साक्षात्तत्वमसीति वेदवचसा यो बोधयत्याश्रितान् ❘ |
sākśhāttatvamasīti vedavachasā yo bodhayatyāśritān ❘ |
| यस्साक्षात्करणाद्भवेन्न पुरनावृत्तिर्भवाम्भोनिधौ |
yassākśhātkaraṇādbhavenna puranāvṛttirbhavāmbhonidhau |
| तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 3 ‖ |
tasmai śrīgurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 3 ‖ |
| |
|
| नानाच्छिद्र घटोदर स्थित महादीप प्रभाभास्वरं |
nānāchChidra ghaṭodara sthita mahādīpa prabhābhāsvaraṃ |
| ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पन्दते ❘ |
GYānaṃ yasya tu chakśhurādikaraṇa dvārā bahiḥ spandate ❘ |
| जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् |
jānāmīti tameva bhāntamanubhātyetatsamastaṃ jagat |
| तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 4 ‖ |
tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 4 ‖ |
| |
|
| देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः |
dehaṃ prāṇamapīndriyāṇyapi chalāṃ buddhiṃ cha śūnyaṃ viduḥ |
| स्त्री बालान्ध जडोपमास्त्वहमिति भ्रान्ताभृशं वादिनः ❘ |
strī bālāndha jaḍopamāstvahamiti bhrāntābhṛśaṃ vādinaḥ ❘ |
| मायाशक्ति विलासकल्पित महाव्यामोह संहारिणे |
māyāśakti vilāsakalpita mahāvyāmoha saṃhāriṇe |
| तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 5 ‖ |
tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 5 ‖ |
| |
|
| राहुग्रस्त दिवाकरेन्दु सदृशो माया समाच्छादनात् |
rāhugrasta divākarendu sadṛśo māyā samāchChādanāt |
| सन्मात्रः करणोप संहरणतो योऽभूत्सुषुप्तः पुमान् ❘ |
sanmātraḥ karaṇopa saṃharaṇato yoabhūtsuśhuptaḥ pumān ❘ |
| प्रागस्वाप्समिति प्रभोदसमये यः प्रत्यभिज्ञायते |
prāgasvāpsamiti prabhodasamaye yaḥ pratyabhiGYāyate |
| तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 6 ‖ |
tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 6 ‖ |
| |
|
| बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि |
bālyādiśhvapi jāgradādiśhu tathā sarvāsvavasthāsvapi |
| व्यावृत्ता स्वनु वर्तमान महमित्यन्तः स्फुरन्तं सदा ❘ |
vyāvṛttā svanu vartamāna mahamityantaḥ sphurantaṃ sadā ❘ |
| स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया |
svātmānaṃ prakaṭīkaroti bhajatāṃ yo mudrayā bhadrayā |
| तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 7 ‖ |
tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 7 ‖ |
| |
|
| विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः |
viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ |
| शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भेदतः ❘ |
śiśhyachāryatayā tathaiva pitṛ putrādyātmanā bhedataḥ ❘ |
| स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः |
svapne jāgrati vā ya eśha puruśho māyā paribhrāmitaḥ |
| तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 8 ‖ |
tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 8 ‖ |
| |
|
| भूरम्भांस्यनलोऽनिलोऽम्बर महर्नाथो हिमांशुः पुमान् |
bhūrambhāṃsyanaloaniloambara maharnātho himāṃśuḥ pumān |
| इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ❘ |
ityābhāti charācharātmakamidaṃ yasyaiva mūrtyaśhṭakam ❘ |
| नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो |
nānyatkiñchana vidyate vimṛśatāṃ yasmātparasmādvibho |
| तस्मै गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 9 ‖ |
tasmai gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 9 ‖ |
| |
|
| सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे |
sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuśhmin stave |
| तेनास्व श्रवणात्तदर्थ मननाद्ध्यानाच्च सङ्कीर्तनात् ❘ |
tenāsva śravaṇāttadartha mananāddhyānāccha saṅkīrtanāt ❘ |
| सर्वात्मत्वमहाविभूति सहितं स्यादीश्वरत्वं स्वतः |
sarvātmatvamahāvibhūti sahitaṃ syādīśvaratvaṃ svataḥ |
| सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्य मव्याहतम् ‖ 10 ‖ |
siddhyettatpunaraśhṭadhā pariṇataṃ chaiśvarya mavyāhatam ‖ 10 ‖ |
| |
|
| |
|
| ‖ इति श्रीमच्छङ्कराचार्यविरचितं दक्षिणामुर्तिस्तोत्रं सम्पूर्णम् ‖ |
‖ iti śrīmacChaṅkarācāryaviracitaṃ dakśhiṇāmurtistotraṃ sampūrṇam ‖ |
| |
|
| |
|
| |
|
| |
|