|
|
दकारादि श्री दुर्गा सहस्र नाम स्तोत्रम् |
dakārādi śrī durgā sahasra nāma stotram |
|
|
|
|
श्रीगणेशाय नमः ❘ |
śrīgaṇeśāya namaḥ ❘ |
श्रीदेव्युवाच ❘ |
śrīdevyuvāca ❘ |
|
|
मम नामसहस्रं च शिवपूर्वविनिर्मितम् ❘ |
mama nāmasahasraṃ ca śivapūrvavinirmitam ❘ |
तत्पठ्यतां विधानेन तदा सर्वं भविष्यति ‖ 1 ‖ |
tatpaṭhyatāṃ vidhānena tadā sarvaṃ bhaviśhyati ‖ 1 ‖ |
|
|
इत्युक्त्वा पार्वती देवी श्रावयामास तच्चतान् ❘ |
ityuktvā pārvatī devī śrāvayāmāsa taccatān ❘ |
तदेव नाम साहस्रं दकारादि वरानने ‖ 2 ‖ |
tadeva nāma sāhasraṃ dakārādi varānane ‖ 2 ‖ |
|
|
रोगदारिद्र्य दौर्भाग्यशोकदुःखविनाशकम् ❘ |
rogadāridrya daurbhāgyaśokaduḥkhavināśakam ❘ |
सर्वासां पूजितं नाम श्रीदुर्गादेवता मता ‖ 3 ‖ |
sarvāsāṃ pūjitaṃ nāma śrīdurgādevatā matā ‖ 3 ‖ |
|
|
निजबीजं भवेद् बीजं मन्त्रं कीलकमुच्यते ❘ |
nijabījaṃ bhaved bījaṃ mantraṃ kīlakamucyate ❘ |
सर्वाशापूरणे देवि विनियोगः प्रकीर्त्तितः ‖ 4 ‖ |
sarvāśāpūraṇe devi viniyogaḥ prakīrttitaḥ ‖ 4 ‖ |
|
|
ॐ अस्य श्रीदकारादिदुर्गासहस्रनामस्तोत्रस्य ❘ |
oṃ asya śrīdakārādidurgāsahasranāmastotrasya ❘ |
शिव ऋषिः, अनुष्टुप् छन्दः, |
śiva ṛśhiḥ, anuśhṭup Chandaḥ, |
श्रीदुर्गादेवता, दुं बीजं, दुं कीलकं, |
śrīdurgādevatā, duṃ bījaṃ, duṃ kīlakaṃ, |
दुःखदारिद्र्यरोगशोकनिवृत्तिपूर्वकं |
duḥkhadāridryarogaśokanivṛttipūrvakaṃ |
चतुर्वर्गफलप्राप्त्यर्थे पाठे विनियोगः ❘ |
caturvargaphalaprāptyarthe pāṭhe viniyogaḥ ❘ |
|
|
**ध्यानम् |
**dhyānam |
** ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां |
** oṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīśhaṇāṃ |
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ❘ |
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām ❘ |
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं |
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ |
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ‖ |
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ‖ |
|
|
दुं दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी ❘ |
duṃ durgā durgatiharā durgācalanivāsinī ❘ |
दुर्गमार्गानुसञ्चारा दुर्गमार्गनिवासिनी ‖ 1 ‖ |
durgamārgānusañcārā durgamārganivāsinī ‖ 1 ‖ |
|
|
दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी ❘ |
durgamārgapraviśhṭā ca durgamārgapraveśinī ❘ |
दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ‖ 2 ‖ |
durgamārgakṛtāvāsā durgamārgajayapriyā ‖ 2 ‖ |
|
|
दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका ❘ |
durgamārgagṛhītārcā durgamārgasthitātmikā ❘ |
दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिपरा ‖ 3 ‖ |
durgamārgastutiparā durgamārgasmṛtiparā ‖ 3 ‖ |
|
|
द्रुगमार्गसदास्थाली दुर्गमार्गरतिप्रिया ❘ |
drugamārgasadāsthālī durgamārgaratipriyā ❘ |
दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ‖ 4 ‖ |
durgamārgasthalasthānā durgamārgavilāsinī ‖ 4 ‖ |
|
|
दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी ❘ |
durgamārgatyaktavastrā durgamārgapravartinī ❘ |
दुर्गासुरनिहन्त्री न दुर्गासुरनिषूदिनी‖ 5 ‖ |
durgāsuranihantrī na durgāsuraniśhūdinī‖ 5 ‖ |
|
|
दुर्गासरहर दूती दुर्गासुरविनाशिनी ❘ |
durgāsarahara dūtī durgāsuravināśinī ❘ |
दुर्गासुरवधॊन्मत्ता दुर्गासुरवधॊत्सुका ‖ 6 ‖ |
durgāsuravadhonmattā durgāsuravadhotsukā ‖ 6 ‖ |
|
|
दुर्गासुरवधॊत्साहा दुर्गासुरवधॊद्यता ❘ |
durgāsuravadhotsāhā durgāsuravadhodyatā ❘ |
दुर्गासुरवधप्रेप्सुर्दुगासुरमखान्तकृत् ‖ 7 ‖ |
durgāsuravadhaprepsurdugāsuramakhāntakṛt ‖ 7 ‖ |
|
|
दुर्गासुरध्वंसतॊषा दुर्गदानवदारिणी ❘ |
durgāsuradhvaṃsatośhā durgadānavadāriṇī ❘ |
दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ‖ 8 ‖ |
durgavidrāvaṇakarī durgavidrāvaṇī sadā ‖ 8 ‖ |
|
|
दुर्गविक्षॊभणकरी दुर्गशीर्षनिकृन्तिनी ❘ |
durgavikśhobhaṇakarī durgaśīrśhanikṛntinī ❘ |
दुर्गविध्वंसनकरि दुर्गदैत्यनिकृन्तिनी ‖ 9 ‖ |
durgavidhvaṃsanakari durgadaityanikṛntinī ‖ 9 ‖ |
|
|
दुर्गदैत्यप्राणहरा दुर्गदैत्यान्तकारिणी ❘ |
durgadaityaprāṇaharā durgadaityāntakāriṇī ❘ |
दुर्गदैत्यहरत्रात्री दुर्गदैत्यासृगुन्मदा ‖ 1ओ ‖ |
durgadaityaharatrātrī durgadaityāsṛgunmadā ‖ 1o ‖ |
|
|
दुर्गदैत्याशनकरी दुर्गचर्माम्बरावृता ❘ |
durgadaityāśanakarī durgacarmāmbarāvṛtā ❘ |
दुर्गयुद्धॊत्सवकरी दुर्गयुद्धविशारदा ‖ 11 ‖ |
durgayuddhotsavakarī durgayuddhaviśāradā ‖ 11 ‖ |
|
|
दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी ❘ |
durgayuddhāsavaratā durgayuddhavimardinī ❘ |
दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ‖ 12 ‖ |
durgayuddhahāsyaratā durgayuddhāṭṭahāsinī ‖ 12 ‖ |
|
|
दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी ❘ |
durgayuddhamahāmattā durgayuddhānusāriṇī ❘ |
दुर्गयुद्धॊत्सवॊत्साहा दुर्गदेशनिषेविणी ‖ 13 ‖ |
durgayuddhotsavotsāhā durgadeśaniśheviṇī ‖ 13 ‖ |
|
|
दुर्गदेशवासरता दुर्गदेशविलासिनी ❘ |
durgadeśavāsaratā durgadeśavilāsinī ❘ |
दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ‖ 14 ‖ |
durgadeśārcanaratā durgadeśajanapriyā ‖ 14 ‖ |
|
|
दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना ❘ |
durgamasthānasaṃsthānā durgamadhyānusādhanā ❘ |
दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी ‖ 15 ‖ |
durgamā durgamadhyānā durgamātmasvarūpiṇī ‖ 15 ‖ |
|
|
दुर्गमागमसन्धाना दुर्गमागमसंस्तुता ❘ |
durgamāgamasandhānā durgamāgamasaṃstutā ❘ |
दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता ‖ 16 ‖ |
durgamāgamadurGYeyā durgamaśrutisammatā ‖ 16 ‖ |
|
|
दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता ❘ |
durgamaśrutimānyā ca durgamaśrutipūjitā ❘ |
दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ‖ 17 ‖ |
durgamaśrutisuprītā durgamaśrutiharśhadā ‖ 17 ‖ |
|
|
दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता ❘ |
durgamaśrutisaṃsthānā durgamaśrutimānitā ❘ |
दुर्गमाचारसन्तुष्टा दुर्गमाचारतॊषिता ‖ 18 ‖ |
durgamācārasantuśhṭā durgamācāratośhitā ‖ 18 ‖ |
|
|
दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता ❘ |
durgamācāranirvṛttā durgamācārapūjitā ❘ |
दुर्गमाचारकलिता दुर्गमस्थानदायिनी ‖ 19 ‖ |
durgamācārakalitā durgamasthānadāyinī ‖ 19 ‖ |
|
|
दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा ❘ |
durgamapremaniratā durgamadraviṇapradā ❘ |
दुर्गमाम्बुजमध्यस्था दुर्गमाम्बुजवासिनी ‖ 2ओ ‖ |
durgamāmbujamadhyasthā durgamāmbujavāsinī ‖ 2o ‖ |
|
|
दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी ❘ |
durganāḍīmārgagatirdurganāḍīpracāriṇī ❘ |
दुर्गनाडीपद्मरता दुर्गनाड्यम्बुजास्थिता ‖ 21 ‖ |
durganāḍīpadmaratā durganāḍyambujāsthitā ‖ 21 ‖ |
|
|
दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा ❘ |
durganāḍīgatāyātā durganāḍīkṛtāspadā ❘ |
दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ‖ 22 ‖ |
durganāḍīrataratā durganāḍīśasaṃstutā ‖ 22 ‖ |
|
|
दुर्गनाडीश्वररता दुर्गनाडीशचुम्बिता ❘ |
durganāḍīśvararatā durganāḍīśacumbitā ❘ |
दुर्गनाडीशक्रॊडस्था दुर्गनाड्युत्थितॊत्सुका ‖ 23 ‖ |
durganāḍīśakroḍasthā durganāḍyutthitotsukā ‖ 23 ‖ |
|
|
दुर्गनाड्यारॊहणा च दुर्गनाडीनिषेविता ❘ |
durganāḍyārohaṇā ca durganāḍīniśhevitā ❘ |
दरिस्थाना दरिस्थानवासिनी दनुजान्तकृत् ‖ 24 ‖ |
daristhānā daristhānavāsinī danujāntakṛt ‖ 24 ‖ |
|
|
दरीकृततपस्या च दरीकृतहरार्चना ❘ |
darīkṛtatapasyā ca darīkṛtaharārcanā ❘ |
दरीजापितदिष्टा च दरीकृतरतिक्रिया ‖ 25 ‖ |
darījāpitadiśhṭā ca darīkṛtaratikriyā ‖ 25 ‖ |
|
|
दरीकृतहरार्हा च दरीक्रीडितपुत्रिका ❘ |
darīkṛtaharārhā ca darīkrīḍitaputrikā ❘ |
दरीसन्दर्शनरता दरीरॊपितवृश्चिका ‖ 26 ‖ |
darīsandarśanaratā darīropitavṛścikā ‖ 26 ‖ |
|
|
दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा ❘ |
darīguptikautukāḍhyā darībhramaṇatatparā ❘ |
दनुजान्तकरी दीना दनुसन्तानदारिणी ‖ 27 ‖ |
danujāntakarī dīnā danusantānadāriṇī ‖ 27 ‖ |
|
|
दनुजध्वंसिनी दूना दनुजेन्द्रविनाशिनी ❘ |
danujadhvaṃsinī dūnā danujendravināśinī ❘ |
दानवध्वंसिनी देवी दानवानां भयङ्करी ‖ 28 ‖ |
dānavadhvaṃsinī devī dānavānāṃ bhayaṅkarī ‖ 28 ‖ |
|
|
दानवी दानवाराध्या दानवेन्द्रवरप्रदा ❘ |
dānavī dānavārādhyā dānavendravarapradā ❘ |
दानवेन्द्रनिहन्त्री च दानवद्वेषिणी सती ‖ 29 ‖ |
dānavendranihantrī ca dānavadveśhiṇī satī ‖ 29 ‖ |
|
|
दानवारिप्रेमरता दानवारिप्रपूजिता ❘ |
dānavāripremaratā dānavāriprapūjitā ❘ |
दानवरिकृतार्चा च दानवारिविभूतिदा ‖ 3ओ ‖ |
dānavarikṛtārcā ca dānavārivibhūtidā ‖ 3o ‖ |
|
|
दानवारिमहानन्दा दानवारिरतिप्रिया ❘ |
dānavārimahānandā dānavāriratipriyā ❘ |
दानवारिदानरता दानवारिकृतास्पदा ‖ 31 ‖ |
dānavāridānaratā dānavārikṛtāspadā ‖ 31 ‖ |
|
|
दानवारिस्तुतिरता दानवारिस्मृतिप्रिया ❘ |
dānavāristutiratā dānavārismṛtipriyā ❘ |
दानवार्याहाररता दानवारिप्रबॊधिनी ‖ 32 ‖ |
dānavāryāhāraratā dānavāriprabodhinī ‖ 32 ‖ |
|
|
दानवारिधृतप्रेमा दुःखशॊकविमॊचिनी ❘ |
dānavāridhṛtapremā duḥkhaśokavimocinī ❘ |
दुःखहन्त्री दुःखदत्री दुःखनिर्मूलकारिणी ‖ 33 ‖ |
duḥkhahantrī duḥkhadatrī duḥkhanirmūlakāriṇī ‖ 33 ‖ |
|
|
दुःखनिर्मूलनकरी दुःखदार्यरिनाशिनी ❘ |
duḥkhanirmūlanakarī duḥkhadāryarināśinī ❘ |
दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा ‖ 34 ‖ |
duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā ‖ 34 ‖ |
|
|
दुःखहीना दुःखधारा द्रविणाचारदायिनी ❘ |
duḥkhahīnā duḥkhadhārā draviṇācāradāyinī ❘ |
द्रविणॊत्सर्गसन्तुष्टा द्रविणत्यागतॊषिका ‖ 35 ‖ |
draviṇotsargasantuśhṭā draviṇatyāgatośhikā ‖ 35 ‖ |
|
|
द्रविणस्पर्शसन्तुष्टा द्रविणस्पर्शमानदा ❘ |
draviṇasparśasantuśhṭā draviṇasparśamānadā ❘ |
द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ‖ 36 ‖ |
draviṇasparśaharśhāḍhyā draviṇasparśatuśhṭidā ‖ 36 ‖ |
|
|
द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा ❘ |
draviṇasparśanakarī draviṇasparśanāturā ❘ |
द्रविणस्पर्शनॊत्साहा द्रविणस्पर्शसाधिका ‖ 37 ‖ |
draviṇasparśanotsāhā draviṇasparśasādhikā ‖ 37 ‖ |
|
|
द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका ❘ |
draviṇasparśanamatā draviṇasparśaputrikā ❘ |
द्रविणस्पर्शरक्षिणी द्रविणस्तॊमदायिनी ‖ 38 ‖ |
draviṇasparśarakśhiṇī draviṇastomadāyinī ‖ 38 ‖ |
|
|
द्रविणकर्षणकरी द्रविणौघविसर्जिनी ❘ |
draviṇakarśhaṇakarī draviṇaughavisarjinī ❘ |
द्रविणाचलदानाढ्या द्रविणाचलवासिनी ‖ 39 ‖ |
draviṇācaladānāḍhyā draviṇācalavāsinī ‖ 39 ‖ |
|
|
दीनमाता दिनबन्धुर्दीनविघ्नविनाशिनी ❘ |
dīnamātā dinabandhurdīnavighnavināśinī ❘ |
दीनसेव्या दीनसिद्धा दीनसाध्या दिगम्बरी ‖ 4ओ ‖ |
dīnasevyā dīnasiddhā dīnasādhyā digambarī ‖ 4o ‖ |
|
|
दीनगेहकृतानन्दा दीनगेहविलासिनी ❘ |
dīnagehakṛtānandā dīnagehavilāsinī ❘ |
दीनभावप्रेमरता दीनभावविनॊदिनी ‖ 41 ‖ |
dīnabhāvapremaratā dīnabhāvavinodinī ‖ 41 ‖ |
|
|
दीनमानवचेतःस्था दीनमानवहर्षदा ❘ |
dīnamānavacetaḥsthā dīnamānavaharśhadā ❘ |
दीनदैन्यविघातेच्छुर्दीनद्रविणदायिनी ‖ 42 ‖ |
dīnadainyavighātecChurdīnadraviṇadāyinī ‖ 42 ‖ |
|
|
दीनसाधनसन्तुष्टा दीनदर्शनदायिनी ❘ |
dīnasādhanasantuśhṭā dīnadarśanadāyinī ❘ |
दीनपुत्रादिदात्री च दीनसम्पद्विधायिनी ‖ 43 ‖ |
dīnaputrādidātrī ca dīnasampadvidhāyinī ‖ 43 ‖ |
|
|
दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता ❘ |
dattātreyadhyānaratā dattātreyaprapūjitā ❘ |
दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ‖ 44 ‖ |
dattātreyarśhisaṃsiddhā dattātreyavibhāvitā ‖ 44 ‖ |
|
|
दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता ❘ |
dattātreyakṛtārhā ca dattātreyaprasādhitā ❘ |
दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा ‖ 46 ‖ |
dattātreyastutā caiva dattātreyanutā sadā ‖ 46 ‖ |
|
|
दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ❘ |
dattātreyapremaratā dattātreyānumānitā ❘ |
दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुम्बिनी ‖ 46 ‖ |
dattātreyasamudgītā dattātreyakuṭumbinī ‖ 46 ‖ |
|
|
दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ❘ |
dattātreyaprāṇatulyā dattātreyaśarīriṇī ❘ |
दत्तात्रेयकृतानन्दा दत्तात्रेयांशसम्भवा ‖ 47 ‖ |
dattātreyakṛtānandā dattātreyāṃśasambhavā ‖ 47 ‖ |
|
|
दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ❘ |
dattātreyavibhūtisthā dattātreyānusāriṇī ❘ |
दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा ‖ 48 ‖ |
dattātreyagītiratā dattātreyadhanapradā ‖ 48 ‖ |
|
|
दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा ❘ |
dattātreyaduḥkhaharā dattātreyavarapradā ❘ |
दत्तात्रेयज्ञानदानी दत्तात्रेयभयापहा ‖ 49 ‖ |
dattātreyaGYānadānī dattātreyabhayāpahā ‖ 49 ‖ |
|
|
देवकन्या देवमान्या देवदुःखविनाशिनी ❘ |
devakanyā devamānyā devaduḥkhavināśinī ❘ |
देवसिद्धा देवपूज्या देवेज्या देववन्दिता ‖ 50 ‖ |
devasiddhā devapūjyā devejyā devavanditā ‖ 50 ‖ |
|
|
देवमान्या देवधन्या देवविघ्नविनाशिनी ❘ |
devamānyā devadhanyā devavighnavināśinī ❘ |
देवरम्या देवरता देवकौतुकतत्परा ‖ 51 ‖ |
devaramyā devaratā devakautukatatparā ‖ 51 ‖ |
|
|
देवक्रीडा देवव्रीडा देववैरिविनाशिनी ❘ |
devakrīḍā devavrīḍā devavairivināśinī ❘ |
देवकामा देवरामा देवद्विष्टविनशिनी ‖ 52 ‖ |
devakāmā devarāmā devadviśhṭavinaśinī ‖ 52 ‖ |
|
|
देवदेवप्रिया देवी देवदानववन्दिता ❘ |
devadevapriyā devī devadānavavanditā ❘ |
देवदेवरतानन्दा देवदेववरॊत्सुका ‖ 53 ‖ |
devadevaratānandā devadevavarotsukā ‖ 53 ‖ |
|
|
देवदेवप्रेमरता देवदेवप्रियंवदा ❘ |
devadevapremaratā devadevapriyaṃvadā ❘ |
देवदेवप्राणतुल्या देवदेवनितम्बिनी ‖ 54 ‖ |
devadevaprāṇatulyā devadevanitambinī ‖ 54 ‖ |
|
|
देवदेवरतमना देवदेवसुखावहा ❘ |
devadevaratamanā devadevasukhāvahā ❘ |
देवदेवक्रॊडरत देवदेवसुखप्रदा ‖ 55 ‖ |
devadevakroḍarata devadevasukhapradā ‖ 55 ‖ |
|
|
देवदेवमहानन्दा देवदेवप्रचुम्बिता ❘ |
devadevamahānandā devadevapracumbitā ❘ |
देवदेवॊपभुक्ता च देवदेवानुसेविता ‖ 56 ‖ |
devadevopabhuktā ca devadevānusevitā ‖ 56 ‖ |
|
|
देवदेवगतप्राणा देवदेवगतात्मिका ❘ |
devadevagataprāṇā devadevagatātmikā ❘ |
देवदेवहर्षदात्री देवदेवसुखप्रदा ‖ 58 ‖ |
devadevaharśhadātrī devadevasukhapradā ‖ 58 ‖ |
|
|
देवदेवमहानन्दा देवदेवविलासिनी ❘ |
devadevamahānandā devadevavilāsinī ❘ |
देवदेवधर्मपत्^नी देवदेवमनॊगता ‖ 59 ‖ |
devadevadharmapat^nī devadevamanogatā ‖ 59 ‖ |
|
|
देवदेववधूर्देवी देवदेवार्चनप्रिया ❘ |
devadevavadhūrdevī devadevārcanapriyā ❘ |
देवदेवाङ्गसुखिनी देवदेवाङ्गवासिनी ‖ 6ओ ‖ |
devadevāṅgasukhinī devadevāṅgavāsinī ‖ 6o ‖ |
|
|
देवदेवाङ्गभूषा च देवदेवाङ्गभूषणा ❘ |
devadevāṅgabhūśhā ca devadevāṅgabhūśhaṇā ❘ |
देवदेवप्रियकरी देवदेवाप्रियान्तकृत् ‖ 61 ‖ |
devadevapriyakarī devadevāpriyāntakṛt ‖ 61 ‖ |
|
|
देवदेवप्रियप्राणा देवदेवप्रियात्मिका ❘ |
devadevapriyaprāṇā devadevapriyātmikā ❘ |
देवदेवार्चकप्राणा देवदेवार्चकप्रिया ‖ 62 ‖ |
devadevārcakaprāṇā devadevārcakapriyā ‖ 62 ‖ |
|
|
देवदेवार्चकॊत्साहा देवदेवार्चकाश्रया ❘ |
devadevārcakotsāhā devadevārcakāśrayā ❘ |
देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ‖ 63 ‖ |
devadevārcakāvighnā devadevaprasūrapi ‖ 63 ‖ |
|
|
देवदेवस्य जननी देवदेवविधायिनी ❘ |
devadevasya jananī devadevavidhāyinī ❘ |
देवदेवस्य रमणी देवदेवह्रदाश्रया ‖ 64 ‖ |
devadevasya ramaṇī devadevahradāśrayā ‖ 64 ‖ |
|
|
देवदेवेष्टदेवी च देवतापसपालिनी ❘ |
devadeveśhṭadevī ca devatāpasapālinī ❘ |
देवताभावसन्तुष्टा देवताभावतॊषिता ‖ 65 ‖ |
devatābhāvasantuśhṭā devatābhāvatośhitā ‖ 65 ‖ |
|
|
देवताभाववरदा देवताभावसिद्धिदा ❘ |
devatābhāvavaradā devatābhāvasiddhidā ❘ |
देवताभावसंसिद्धा देवताभावसम्भवा ‖ 66 ‖ |
devatābhāvasaṃsiddhā devatābhāvasambhavā ‖ 66 ‖ |
|
|
देवताभावसुखिनी देवताभाववन्दिता ❘ |
devatābhāvasukhinī devatābhāvavanditā ❘ |
देवताभावसुप्रीता देवताभावहर्षदा ‖ 67 ‖ |
devatābhāvasuprītā devatābhāvaharśhadā ‖ 67 ‖ |
|
|
देवतविघ्नहन्त्री च देवताद्विष्टनाशिनी ❘ |
devatavighnahantrī ca devatādviśhṭanāśinī ❘ |
देवतापूजितपदा देवताप्रेमतॊषिता ‖ 68 ‖ |
devatāpūjitapadā devatāprematośhitā ‖ 68 ‖ |
|
|
देवतागारनिलया देवतासौख्यदायिनी ❘ |
devatāgāranilayā devatāsaukhyadāyinī ❘ |
देवतानिजभावा च देवताह्रतमानसा ‖ 69 ‖ |
devatānijabhāvā ca devatāhratamānasā ‖ 69 ‖ |
|
|
देवताकृतपादार्चा देवताह्रतभक्तिका ❘ |
devatākṛtapādārcā devatāhratabhaktikā ❘ |
देवतागर्वमध्यस्ता देवतादेवतातनुः ‖ 7ओ ‖ |
devatāgarvamadhyastā devatādevatātanuḥ ‖ 7o ‖ |
|
|
दुं दुर्गायै नमॊ नाम्नी दुं फण्मन्त्रस्वरूपिणी ❘ |
duṃ durgāyai namo nāmnī duṃ phaṇmantrasvarūpiṇī ❘ |
दूं नमॊ मन्त्ररूपा च दूं नमॊ मूर्तिकात्मिका ‖ 71 ‖ |
dūṃ namo mantrarūpā ca dūṃ namo mūrtikātmikā ‖ 71 ‖ |
|
|
दूरदर्शिप्रियादुष्टा दुष्टभूतनिषेविता ❘ |
dūradarśipriyāduśhṭā duśhṭabhūtaniśhevitā ❘ |
दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ‖ 72 ‖ |
dūradarśipremaratā dūradarśipriyaṃvadā ‖ 72 ‖ |
|
|
दूरदर्शैसिद्धिदात्री दूरदर्शिप्रतॊषिता ❘ |
dūradarśaisiddhidātrī dūradarśipratośhitā ❘ |
दूरदर्शिकण्ठसंस्था दूरदर्शिप्रहर्षिता ‖ 73 ‖ |
dūradarśikaṇṭhasaṃsthā dūradarśipraharśhitā ‖ 73 ‖ |
|
|
दूरदर्शिगृहीतार्चा दुरदर्हिप्रतर्षिता ❘ |
dūradarśigṛhītārcā duradarhipratarśhitā ❘ |
दूरदर्शिप्राणतुल्या दुरदर्शिसुखप्रदा ‖ 74 ‖ |
dūradarśiprāṇatulyā duradarśisukhapradā ‖ 74 ‖ |
|
|
दुरदर्शिभ्रान्तिहरा दूरदर्शिह्रदास्पदा ❘ |
duradarśibhrāntiharā dūradarśihradāspadā ❘ |
दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमॊदिनी ‖ 75 ‖ |
dūradarśyarividbhāvā dīrghadarśipramodinī ‖ 75 ‖ |
|
|
दीर्घदर्शिप्राणतुल्या दुरदर्शिवरप्रदा ❘ |
dīrghadarśiprāṇatulyā duradarśivarapradā ❘ |
दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ‖ 76 ‖ |
dīrghadarśiharśhadātrī dīrghadarśipraharśhitā ‖ 76 ‖ |
|
|
दीर्घदर्शिमहानन्दा दीर्घदर्शिगृहालया ❘ |
dīrghadarśimahānandā dīrghadarśigṛhālayā ❘ |
दीर्घदर्शिगृहीतार्चा दीर्घदर्शिह्रतार्हणा ‖ 77 ‖ |
dīrghadarśigṛhītārcā dīrghadarśihratārhaṇā ‖ 77 ‖ |
|
|
दया दानवती दात्री दयालुर्दीनवत्सला ❘ |
dayā dānavatī dātrī dayālurdīnavatsalā ❘ |
दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ‖ 78 ‖ |
dayārdrā ca dayāśīlā dayāḍhyā ca dayātmikā ‖ 78 ‖ |
|
|
दयाम्बुधिर्दयासारा दयासागरपारगा ❘ |
dayāmbudhirdayāsārā dayāsāgarapāragā ❘ |
दयासिन्धुर्दयाभारा दयावत्करुणाकरी ‖ 79 ‖ |
dayāsindhurdayābhārā dayāvatkaruṇākarī ‖ 79 ‖ |
|
|
दयावद्वत्सला देवी दया दानरता सदा ❘ |
dayāvadvatsalā devī dayā dānaratā sadā ❘ |
दयावद्भक्तिसुखिनी दयावत्परितॊषिता ‖ 8ओ ‖ |
dayāvadbhaktisukhinī dayāvatparitośhitā ‖ 8o ‖ |
|
|
दयावत्स्नेहनिरता दयावत्प्रतिपादिका❘ |
dayāvatsnehaniratā dayāvatpratipādikā❘ |
दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ‖ 81 ‖ |
dayāvatprāṇakartrī ca dayāvanmuktidāyinī ‖ 81 ‖ |
|
|
दयावद्भावसन्तुष्टा दयावत्परितॊषिता ❘ |
dayāvadbhāvasantuśhṭā dayāvatparitośhitā ❘ |
दयावत्तारणपरा दयावत्सिद्धिदायिनी ‖ 82 ‖ |
dayāvattāraṇaparā dayāvatsiddhidāyinī ‖ 82 ‖ |
|
|
दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी ❘ |
dayāvatputravadbhāvā dayāvatputrarūpiṇī ❘ |
दयावदेहनिलया दयाबन्धुर्दयाश्रया ‖ 83 ‖ |
dayāvadehanilayā dayābandhurdayāśrayā ‖ 83 ‖ |
|
|
दयालुवात्सल्यकरी दयालुसिद्धिदायिनी ❘ |
dayāluvātsalyakarī dayālusiddhidāyinī ❘ |
दयालुशरणाशक्ता दयालुदेहमन्दिरा ‖ 84 ‖ |
dayāluśaraṇāśaktā dayāludehamandirā ‖ 84 ‖ |
|
|
दयालुभक्तिभावस्था दयालुप्राणरूपिणी ❘ |
dayālubhaktibhāvasthā dayāluprāṇarūpiṇī ❘ |
दयालुसुखदा दम्भा दयालुप्रेमवर्षिणी ‖ 85 ‖ |
dayālusukhadā dambhā dayālupremavarśhiṇī ‖ 85 ‖ |
|
|
दयालुवशगा दीर्घा दिर्घाङ्गी दीर्घलॊचना ❘ |
dayāluvaśagā dīrghā dirghāṅgī dīrghalocanā ❘ |
दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ‖ 86 ‖ |
dīrghanetrā dīrghacakśhurdīrghabāhulatātmikā ‖ 86 ‖ |
|
|
दीर्घकेशी दीर्घमुखी दीर्घघॊणा च दारुणा ❘ |
dīrghakeśī dīrghamukhī dīrghaghoṇā ca dāruṇā ❘ |
दारुणासुरहन्त्री च दारूणासुरदारिणी ‖ 87 ‖ |
dāruṇāsurahantrī ca dārūṇāsuradāriṇī ‖ 87 ‖ |
|
|
दारुणाहवकर्त्री च दारुणाहवहर्षिता ❘ |
dāruṇāhavakartrī ca dāruṇāhavaharśhitā ❘ |
दारुणाहवहॊमाढ्या दारुणाचलनाशिनी ‖ 88 ‖ |
dāruṇāhavahomāḍhyā dāruṇācalanāśinī ‖ 88 ‖ |
|
|
दारुणाचारनिरता दारुणॊत्सवहर्षिता ❘ |
dāruṇācāraniratā dāruṇotsavaharśhitā ❘ |
दारुणॊद्यतरूपा च दारुणारिनिवारिणी ‖ 89 ‖ |
dāruṇodyatarūpā ca dāruṇārinivāriṇī ‖ 89 ‖ |
|
|
दारुणेक्षणसंयुक्ता दॊश्चतुष्कविराजिता ❘ |
dāruṇekśhaṇasaṃyuktā doścatuśhkavirājitā ❘ |
दशदॊष्का दशभुजा दशबाहुविराजिता ‖ 9ओ ‖ |
daśadośhkā daśabhujā daśabāhuvirājitā ‖ 9o ‖ |
|
|
दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा ❘ |
daśāstradhāriṇī devī daśadikkhyātavikramā ❘ |
दशरथार्चितपदा दाशरथिप्रिया सदा ‖ 91 ‖ |
daśarathārcitapadā dāśarathipriyā sadā ‖ 91 ‖ |
|
|
दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया ❘ |
dāśarathiprematuśhṭā dāśarathiratipriyā ❘ |
दाशरथिप्रियकरी दाशरथिप्रियंवदा ‖ 92 ‖ |
dāśarathipriyakarī dāśarathipriyaṃvadā ‖ 92 ‖ |
|
|
दाशरथीष्टसन्दात्री दाशरथीष्टदेवता ❘ |
dāśarathīśhṭasandātrī dāśarathīśhṭadevatā ❘ |
दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ‖ 93 ‖ |
dāśarathidveśhināśā dāśarathyānukūlyadā ‖ 93 ‖ |
|
|
दाशरथिप्रियतमा दाशरथिप्रपूजिता ❘ |
dāśarathipriyatamā dāśarathiprapūjitā ❘ |
दशाननारिसम्पूज्या दशाननारिदेवता ‖ 94 ‖ |
daśānanārisampūjyā daśānanāridevatā ‖ 94 ‖ |
|
|
दशाननारिप्रमदा दशाननारिजन्मभूः ❘ |
daśānanāripramadā daśānanārijanmabhūḥ ❘ |
दशाननारिरतिदा दशाननारिसेविता ‖ 95 ‖ |
daśānanāriratidā daśānanārisevitā ‖ 95 ‖ |
|
|
दशाननारिसुखदा दशाननारिवैरिह्रत्^^ ❘ |
daśānanārisukhadā daśānanārivairihrat^^ ❘ |
दशाननारिष्टदेवी दशग्रीवारिवन्दिता ‖ 96 ‖ |
daśānanāriśhṭadevī daśagrīvārivanditā ‖ 96 ‖ |
|
|
दशग्रीवारिजननी दशग्रीवारिभाविनी |
daśagrīvārijananī daśagrīvāribhāvinī |
दशग्रीवारिसहिता दशग्रीवसभाजिता ‖ 97 ‖ |
daśagrīvārisahitā daśagrīvasabhājitā ‖ 97 ‖ |
|
|
दशग्रीवारिरमणी दशग्रीववधूरपि ❘ |
daśagrīvāriramaṇī daśagrīvavadhūrapi ❘ |
दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ‖ 98 ‖ |
daśagrīvanāśakartrī daśagrīvavarapradā ‖ 98 ‖ |
|
|
दशग्रीवपुरस्था च दशग्रीववधॊत्सुका ❘ |
daśagrīvapurasthā ca daśagrīvavadhotsukā ❘ |
दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ‖ 99 ‖ |
daśagrīvaprītidātrī daśagrīvavināśinī ‖ 99 ‖ |
|
|
दशग्रीवाहवकरी दशग्रीवानपायिनी ❘ |
daśagrīvāhavakarī daśagrīvānapāyinī ❘ |
दशग्रीवप्रिया वन्द्या दशग्रीवह्रता तथा ‖ 1ओओ ‖ |
daśagrīvapriyā vandyā daśagrīvahratā tathā ‖ 1oo ‖ |
|
|
दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया ❘ |
daśagrīvāhitakarī daśagrīveśvarapriyā ❘ |
दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ‖ 1ओ1 ‖ |
daśagrīveśvaraprāṇā daśagrīvavarapradā ‖ 1o1 ‖ |
|
|
दशग्रीवेश्वररता दशवर्षीयकन्यका ❘ |
daśagrīveśvararatā daśavarśhīyakanyakā ❘ |
दशवर्षीयबाला च दशवर्षीयवासिनी ‖ 1ओ2 ‖ |
daśavarśhīyabālā ca daśavarśhīyavāsinī ‖ 1o2 ‖ |
|
|
दशपापहरा दम्या दशहस्तविभूषिता ❘ |
daśapāpaharā damyā daśahastavibhūśhitā ❘ |
दशशस्त्रलसद्दॊष्का दशदिक्पालवन्दिता ‖ 1ओ3 ‖ |
daśaśastralasaddośhkā daśadikpālavanditā ‖ 1o3 ‖ |
|
|
दशावताररूपा च दशावताररूपिणी ❘ |
daśāvatārarūpā ca daśāvatārarūpiṇī ❘ |
दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ‖ 1ओ4 ‖ |
daśavidyābhinnadevī daśaprāṇasvarūpiṇī ‖ 1o4 ‖ |
|
|
दशविद्यास्वरूपा च दशविद्यामयी तथा ❘ |
daśavidyāsvarūpā ca daśavidyāmayī tathā ❘ |
दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी ‖ 1ओ5 ‖ |
dṛksvarūpā dṛkpradātrī dṛgrūpā dṛkprakāśinī ‖ 1o5 ‖ |
|
|
दिगन्तरा दिगन्तःस्था दिगम्बरविलासिनी ❘ |
digantarā digantaḥsthā digambaravilāsinī ❘ |
दिगम्बरसमाजस्था दिगम्बरप्रपूजिता ‖ 1ओ6 ‖ |
digambarasamājasthā digambaraprapūjitā ‖ 1o6 ‖ |
|
|
दिगम्बरसहचरी दिगम्बरकृतास्पदा ❘ |
digambarasahacarī digambarakṛtāspadā ❘ |
दिगम्बरह्रताचित्ता दिगम्बरकथाप्रिया ‖ 1ओ7 ‖ |
digambarahratācittā digambarakathāpriyā ‖ 1o7 ‖ |
|
|
दिगम्बरगुणरता दिगम्बरस्वरूपिणी ❘ |
digambaraguṇaratā digambarasvarūpiṇī ❘ |
दिगम्बरशिरॊधार्या दिगम्बरह्रताश्रया ‖ 1ओ8 ‖ |
digambaraśirodhāryā digambarahratāśrayā ‖ 1o8 ‖ |
|
|
दिगम्बरप्रेमरता दिगम्बररतातुरा ❘ |
digambarapremaratā digambararatāturā ❘ |
दिगम्बरीस्वरूपा च दिगम्बरीगणार्चिता ‖ 1ओ9 ‖ |
digambarīsvarūpā ca digambarīgaṇārcitā ‖ 1o9 ‖ |
|
|
दिगम्बरीगणप्राणा दिगम्बरीगणप्रिया ❘ |
digambarīgaṇaprāṇā digambarīgaṇapriyā ❘ |
दिगम्बरीगणाराध्या दिगम्बरगणेश्वरा ‖ 11ओ ‖ |
digambarīgaṇārādhyā digambaragaṇeśvarā ‖ 11o ‖ |
|
|
दिगम्बरगणस्पर्शमदिरापानविह्वला ❘ |
digambaragaṇasparśamadirāpānavihvalā ❘ |
दिगम्बरीकॊटिवृता दिगम्बरीगणावृता ‖ 111 ‖ |
digambarīkoṭivṛtā digambarīgaṇāvṛtā ‖ 111 ‖ |
|
|
दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ❘ |
durantā duśhkṛtiharā durdhyeyā duratikramā ❘ |
दुरन्तदानवद्वेष्ट्री दुरन्तदनुजान्तकृत्^^ ‖ 112 ‖ |
durantadānavadveśhṭrī durantadanujāntakṛt^^ ‖ 112 ‖ |
|
|
दुरन्तपापहन्त्री च दस्त्रनिस्तारकारिणी ❘ |
durantapāpahantrī ca dastranistārakāriṇī ❘ |
दस्त्रमानससंस्थाना दस्त्रज्ञानविवर्धिनी ‖ 113 ‖ |
dastramānasasaṃsthānā dastraGYānavivardhinī ‖ 113 ‖ |
|
|
दस्त्रसम्भॊगजननी दस्त्रसम्भॊगदायिनी ❘ |
dastrasambhogajananī dastrasambhogadāyinī ❘ |
दस्त्रसम्भॊगभवना दस्त्रविद्याविधायिनी‖ 114 ‖ |
dastrasambhogabhavanā dastravidyāvidhāyinī‖ 114 ‖ |
|
|
दस्त्रॊद्वेगहरा दस्त्रजननी दस्त्रसुन्दरी ❘ |
dastrodvegaharā dastrajananī dastrasundarī ❘ |
द्स्त्रभक्तिविधाज्ञाना दस्त्रद्विष्टविनाशिनी ‖ 115 ‖ |
dstrabhaktividhāGYānā dastradviśhṭavināśinī ‖ 115 ‖ |
|
|
दस्त्रापकारदमनी दस्त्रसिद्धिविधायिनी ❘ |
dastrāpakāradamanī dastrasiddhividhāyinī ❘ |
दस्त्रताराराधिका च दस्त्रमातृप्रपूजिता ‖ 116 ‖ |
dastratārārādhikā ca dastramātṛprapūjitā ‖ 116 ‖ |
|
|
दस्त्रदैन्यहरा चैव दस्त्रतातनिषेविता ❘ |
dastradainyaharā caiva dastratātaniśhevitā ❘ |
दस्त्रपितृशतज्यॊतिर्दस्त्रकौशलदायिनी ‖ 117 ‖ |
dastrapitṛśatajyotirdastrakauśaladāyinī ‖ 117 ‖ |
|
|
दशशीर्षारिसहिता दशशीर्षारिकामिनी ❘ |
daśaśīrśhārisahitā daśaśīrśhārikāminī ❘ |
दशशीर्षपुरी देवी दशशीर्षसभाजिता ‖ 118 ‖ |
daśaśīrśhapurī devī daśaśīrśhasabhājitā ‖ 118 ‖ |
|
|
दशशीर्षारिसुप्रीता दशशीर्षवधुप्रिया ❘ |
daśaśīrśhārisuprītā daśaśīrśhavadhupriyā ❘ |
दशशीर्षशिरश्^छेत्री दशशीर्षनितम्बिनी ‖ 119 ‖ |
daśaśīrśhaśiraś^Chetrī daśaśīrśhanitambinī ‖ 119 ‖ |
|
|
दशशीर्षहरप्राणा दशशिर्षहरात्मिका ❘ |
daśaśīrśhaharaprāṇā daśaśirśhaharātmikā ❘ |
दशशिर्षहराराध्या दशशीर्षारिवन्दिता ‖ 12ओ ‖ |
daśaśirśhaharārādhyā daśaśīrśhārivanditā ‖ 12o ‖ |
|
|
दशशीर्षारिसुखदा दशशीर्षकपालिनी ❘ |
daśaśīrśhārisukhadā daśaśīrśhakapālinī ❘ |
दशशीर्षज्ञानदात्री दशशीर्षारिगेहिनी ‖ 121 ‖ |
daśaśīrśhaGYānadātrī daśaśīrśhārigehinī ‖ 121 ‖ |
|
|
दशशीर्षवधॊपात्तश्रीरामचन्द्ररूपता ❘ |
daśaśīrśhavadhopāttaśrīrāmacandrarūpatā ❘ |
दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ‖ 122 ‖ |
daśaśīrśharāśhṭradevī daśaśīrśhārisāriṇī ‖ 122 ‖ |
|
|
दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया ❘ |
daśaśīrśhabhrātṛtuśhṭā daśaśīrśhavadhūpriyā ❘ |
दशशीर्षवधूप्राणा दशशीर्षवधूरता ‖ 123 ‖ |
daśaśīrśhavadhūprāṇā daśaśīrśhavadhūratā ‖ 123 ‖ |
|
|
दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता ❘ |
daityagururatā sādhvī daityaguruprapūjitā ❘ |
दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता ‖ 124 ‖ |
daityagurūpadeśhṭrī ca daityaguruniśhevitā ‖ 124 ‖ |
|
|
दैत्यगुरुमतप्राणा दैत्यगुरुतापनाशिनी ❘ |
daityagurumataprāṇā daityagurutāpanāśinī ❘ |
दुरन्तदुःखशमनी दुरन्तदमनी तमी ‖ 125 ‖ |
durantaduḥkhaśamanī durantadamanī tamī ‖ 125 ‖ |
|
|
दुरन्तशॊकशमनी दुरन्तरॊगनाशिनी ❘ |
durantaśokaśamanī durantaroganāśinī ❘ |
दुरन्तवैरिदमनी दुरन्तदैत्यनाशिनी ‖ 126 ‖ |
durantavairidamanī durantadaityanāśinī ‖ 126 ‖ |
|
|
दुरन्तकलुषघ्नी च दुष्कृतिस्तॊमनाशिनी ❘ |
durantakaluśhaghnī ca duśhkṛtistomanāśinī ❘ |
दुराशया दुराधारा दुर्जया दुष्टकामिनी ‖ 127 ‖ |
durāśayā durādhārā durjayā duśhṭakāminī ‖ 127 ‖ |
|
|
दर्शनीया च दृश्या चाऽदृश्या च दृष्टिगॊचरा ❘ |
darśanīyā ca dṛśyā cā’dṛśyā ca dṛśhṭigocarā ❘ |
दूतीयागप्रिया दुती दूतीयागकरप्रिया ‖ 128 ‖ |
dūtīyāgapriyā dutī dūtīyāgakarapriyā ‖ 128 ‖ |
|
|
दुतीयागकरानन्दा दूतीयागसुखप्रदा ❘ |
dutīyāgakarānandā dūtīyāgasukhapradā ❘ |
दूतीयागकरायाता दुतीयागप्रमॊदिनी ‖ 129 ‖ |
dūtīyāgakarāyātā dutīyāgapramodinī ‖ 129 ‖ |
|
|
दुर्वासःपूजिता चैव दुर्वासॊमुनिभाविता ❘ |
durvāsaḥpūjitā caiva durvāsomunibhāvitā ❘ |
दुर्वासॊऽर्चितपादा च दुर्वासॊमौनभाविता ‖ 13ओ ‖ |
durvāsoarcitapādā ca durvāsomaunabhāvitā ‖ 13o ‖ |
|
|
दुर्वासॊमुनिवन्द्या च दुर्वासॊमुनिदेवता ❘ |
durvāsomunivandyā ca durvāsomunidevatā ❘ |
दुर्वासॊमुनिमाता च दुर्वासॊमुनिसिद्धिदा ‖ 131 ‖ |
durvāsomunimātā ca durvāsomunisiddhidā ‖ 131 ‖ |
|
|
दुर्वासॊमुनिभावस्था दुर्वासॊमुनिसेविता ❘ |
durvāsomunibhāvasthā durvāsomunisevitā ❘ |
दुर्वासॊमुनिचित्तस्था दुर्वासॊमुनिमण्डिता ‖ 132 ‖ |
durvāsomunicittasthā durvāsomunimaṇḍitā ‖ 132 ‖ |
|
|
दुर्वासॊमुनिसञ्चारा दुर्वासॊह्रदयङ्गमा ❘ |
durvāsomunisañcārā durvāsohradayaṅgamā ❘ |
दुर्वासॊह्रदयाराध्या दुर्वासॊह्रत्सरॊजगा ‖ 133 ‖ |
durvāsohradayārādhyā durvāsohratsarojagā ‖ 133 ‖ |
|
|
दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया ❘ |
durvāsastāpasārādhyā durvāsastāpasāśrayā ❘ |
दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ‖ 134 ‖ |
durvāsastāpasaratā durvāsastāpaseśvarī ‖ 134 ‖ |
|
|
दुर्वासॊमुनिकन्या च दुर्वासॊऽद्भुतसिद्धिदा ❘ |
durvāsomunikanyā ca durvāsoadbhutasiddhidā ❘ |
दररात्री दरहरा दरयुक्ता दरापहा ‖ 135 ‖ |
dararātrī daraharā darayuktā darāpahā ‖ 135 ‖ |
|
|
दरघ्नी दरहन्त्री च दरयुक्ता दराश्रया ❘ |
daraghnī darahantrī ca darayuktā darāśrayā ❘ |
दरस्मेरा दरपाङ्गी दयादात्री दयाश्रया ‖ 136 ‖ |
darasmerā darapāṅgī dayādātrī dayāśrayā ‖ 136 ‖ |
|
|
दस्त्रपूज्या दस्त्रमाता दस्त्रदेवी दरॊन्मदा ❘ |
dastrapūjyā dastramātā dastradevī daronmadā ❘ |
दस्त्रसिद्धा दस्त्रसंस्था दस्त्रतापविमॊचिनी ‖ 137 ‖ |
dastrasiddhā dastrasaṃsthā dastratāpavimocinī ‖ 137 ‖ |
|
|
दस्त्रक्षॊभहरा नित्या दस्त्रलॊकगतात्मिका ❘ |
dastrakśhobhaharā nityā dastralokagatātmikā ❘ |
दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनाप्रिया ‖ 138 ‖ |
daityagurvaṅganāvandyā daityagurvaṅganāpriyā ‖ 138 ‖ |
|
|
दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनॊत्सुका ❘ |
daityagurvaṅganāvandyā daityagurvaṅganotsukā ❘ |
दैत्यगुरुप्रियतमा देवगुरुनिषेविता ‖ 139 ‖ |
daityagurupriyatamā devaguruniśhevitā ‖ 139 ‖ |
|
|
देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ❘ |
devaguruprasūrūpā devagurukṛtārhaṇā ❘ |
देवगुरुप्रेमयुता देवगुर्वनुमानिता ‖ 14ओ ‖ |
devagurupremayutā devagurvanumānitā ‖ 14o ‖ |
|
|
देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ❘ |
devaguruprabhāvaGYā devagurusukhapradā ❘ |
देवगुरुज्ञानदात्री देवगुरूप्रमॊदिनी ‖ 141 ‖ |
devaguruGYānadātrī devagurūpramodinī ‖ 141 ‖ |
|
|
दैत्यस्त्रीगणसम्पूज्या दैत्यस्त्रीगणपूजिता ❘ |
daityastrīgaṇasampūjyā daityastrīgaṇapūjitā ❘ |
दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी ‖ 142 ‖ |
daityastrīgaṇarūpā ca daityastrīcittahāriṇī ‖ 142 ‖ |
|
|
देवस्त्रीगणपूज्या च देवस्त्रीगणवन्दिता ❘ |
devastrīgaṇapūjyā ca devastrīgaṇavanditā ❘ |
देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता ‖ 143 ‖ |
devastrīgaṇacittasthā devastrīgaṇabhūśhitā ‖ 143 ‖ |
|
|
देवस्त्रीगणसंसिद्धा देवस्त्रीगणतॊषिता ❘ |
devastrīgaṇasaṃsiddhā devastrīgaṇatośhitā ❘ |
देवस्त्रीगणहस्तस्थचारुचामरवीजिता ‖ 144 ‖ |
devastrīgaṇahastasthacārucāmaravījitā ‖ 144 ‖ |
|
|
देवस्त्रीगणहस्तस्थचारुगन्धविलेपिता ❘ |
devastrīgaṇahastasthacārugandhavilepitā ❘ |
देवाङ्गनाधृतादर्शदृष्ट्यर्थमुखचन्द्रमा ‖ 145 ‖ |
devāṅganādhṛtādarśadṛśhṭyarthamukhacandramā ‖ 145 ‖ |
|
|
देवाङ्गनॊत्सृष्टनागवल्लीदलकृतॊत्सुका ❘ |
devāṅganotsṛśhṭanāgavallīdalakṛtotsukā ❘ |
देवस्त्रीगणहस्तस्थदिपमालाविलॊकना ‖ 146 ‖ |
devastrīgaṇahastasthadipamālāvilokanā ‖ 146 ‖ |
|
|
देवस्त्रीगणहस्तस्थधूपघ्राणविनॊदिनी ❘ |
devastrīgaṇahastasthadhūpaghrāṇavinodinī ❘ |
देवनारीकरगतवासकासवपायिनी ‖ 147 ‖ |
devanārīkaragatavāsakāsavapāyinī ‖ 147 ‖ |
|
|
देवनारीकङ्कतिकाकृतकेशनिमार्जना ❘ |
devanārīkaṅkatikākṛtakeśanimārjanā ❘ |
देवनारीसेव्यगात्रा देवनारीकृतॊत्सुका ‖ 148 ‖ |
devanārīsevyagātrā devanārīkṛtotsukā ‖ 148 ‖ |
|
|
देवनारिविरचितपुष्पमालाविराजिता ❘ |
devanāriviracitapuśhpamālāvirājitā ❘ |
देवनारीविचित्रङ्गी देवस्त्रीदत्तभॊजना ❘ |
devanārīvicitraṅgī devastrīdattabhojanā ❘ |
|
|
देवस्त्रीगणगीता च देवस्त्रीगीतसॊत्सुका ❘ |
devastrīgaṇagītā ca devastrīgītasotsukā ❘ |
देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी ‖ 15ओ ‖ |
devastrīnṛtyasukhinī devastrīnṛtyadarśinī ‖ 15o ‖ |
|
|
देवस्त्रीयॊजितलसद्रत्नपादपदाम्बुजा ❘ |
devastrīyojitalasadratnapādapadāmbujā ❘ |
देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी ‖ 151 ‖ |
devastrīgaṇavistīrṇacārutalpaniśheduśhī ‖ 151 ‖ |
|
|
देवनारीचारुकराकलिताङ्घ्र्यादिदेहिका ❘ |
devanārīcārukarākalitāṅghryādidehikā ❘ |
देवनारीकरव्यग्रतालवृन्दमरुत्सुका ‖ 152 ‖ |
devanārīkaravyagratālavṛndamarutsukā ‖ 152 ‖ |
|
|
देवनारीवेणुवीणानादसॊत्कण्ठमानसा ❘ |
devanārīveṇuvīṇānādasotkaṇṭhamānasā ❘ |
देवकॊटिस्तुतिनुता देवकॊटिकृतार्हणा ‖ 153 ‖ |
devakoṭistutinutā devakoṭikṛtārhaṇā ‖ 153 ‖ |
|
|
देवकॊटिगीतगुणा देवकॊटिकृतस्तुतिः ❘ |
devakoṭigītaguṇā devakoṭikṛtastutiḥ ❘ |
दन्तदष्ट्यॊद्वेगफला देवकॊलाहलाकुला ‖ 154 ‖ |
dantadaśhṭyodvegaphalā devakolāhalākulā ‖ 154 ‖ |
|
|
द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ❘ |
dveśharāgaparityaktā dveśharāgavivarjitā ❘ |
दामपूज्या दामभूषा दामॊदरविलासिनी ‖ 155 ‖ |
dāmapūjyā dāmabhūśhā dāmodaravilāsinī ‖ 155 ‖ |
|
|
दामॊदरप्रेमरता दामॊदरभगिन्यपि ❘ |
dāmodarapremaratā dāmodarabhaginyapi ❘ |
दामॊदरप्रसूर्दामॊदरपत्^नीपतिव्रता ‖ 156 ‖ |
dāmodaraprasūrdāmodarapat^nīpativratā ‖ 156 ‖ |
|
|
दामॊदराऽभिन्नदेहा दामॊदररतिप्रिया ❘ |
dāmodarā’bhinnadehā dāmodararatipriyā ❘ |
दामॊदराऽभिन्नतनुर्दामॊदरकृतास्पदा ‖ 157 ‖ |
dāmodarā’bhinnatanurdāmodarakṛtāspadā ‖ 157 ‖ |
|
|
दामॊदरकृतप्राणा दामॊदरगतात्मिका ❘ |
dāmodarakṛtaprāṇā dāmodaragatātmikā ❘ |
दामॊदरकौतुकाढ्या दामॊदरकलाकला ‖ 158 ‖ |
dāmodarakautukāḍhyā dāmodarakalākalā ‖ 158 ‖ |
|
|
दामॊदरालिङ्गिताङ्गी दामॊदरकुतुहला ❘ |
dāmodarāliṅgitāṅgī dāmodarakutuhalā ❘ |
दामॊदरकृताह्लादा दामॊदरसुचुम्बिता ‖ 159 ‖ |
dāmodarakṛtāhlādā dāmodarasucumbitā ‖ 159 ‖ |
|
|
दामॊदरसुताकृष्टा दामॊदरसुखप्रदा ❘ |
dāmodarasutākṛśhṭā dāmodarasukhapradā ❘ |
दामॊदरसहाढ्या च दामॊदरसहायिनी ‖ 16ओ ‖ |
dāmodarasahāḍhyā ca dāmodarasahāyinī ‖ 16o ‖ |
|
|
दामॊदरगुणज्ञा च दामॊदरवरप्रदा ❘ |
dāmodaraguṇaGYā ca dāmodaravarapradā ❘ |
दामॊदरानुकूला च दामॊदरनितम्बिनी ‖ 161 ‖ |
dāmodarānukūlā ca dāmodaranitambinī ‖ 161 ‖ |
|
|
दामॊदरबलक्रीडाकुशला दर्शनप्रिया ❘ |
dāmodarabalakrīḍākuśalā darśanapriyā ❘ |
दामॊदरजलक्रीडात्यक्तस्वजनसौह्रदा ‖ 162 ‖ |
dāmodarajalakrīḍātyaktasvajanasauhradā ‖ 162 ‖ |
|
|
दमॊदरलसद्रासकेलिकौतुकिनी तथा ❘ |
damodaralasadrāsakelikautukinī tathā ❘ |
दामॊदरभ्रातृका च दामॊदरपरायणा ‖ 163 ‖ |
dāmodarabhrātṛkā ca dāmodaraparāyaṇā ‖ 163 ‖ |
|
|
दामॊदरधरा दामॊदरवैरविनाशिनी ❘ |
dāmodaradharā dāmodaravairavināśinī ❘ |
दामॊदरॊपजाया च दामॊदरनिमन्त्रिता ‖ 164 ‖ |
dāmodaropajāyā ca dāmodaranimantritā ‖ 164 ‖ |
|
|
दामॊदरपराभूता दामॊदरपराजिता ❘ |
dāmodaraparābhūtā dāmodaraparājitā ❘ |
दामॊदरसमाक्रान्ता दामॊदरहताशुभा ‖ 165 ‖ |
dāmodarasamākrāntā dāmodarahatāśubhā ‖ 165 ‖ |
|
|
दामॊदरॊत्सवरता दामॊदरॊत्सवावहा ❘ |
dāmodarotsavaratā dāmodarotsavāvahā ❘ |
दामॊदरस्तन्यदात्री दामॊदरगवेषिता ‖ 166 ‖ |
dāmodarastanyadātrī dāmodaragaveśhitā ‖ 166 ‖ |
|
|
दमयन्तीसिद्धिदात्री दमयन्तीप्रसाधिता ❘ |
damayantīsiddhidātrī damayantīprasādhitā ❘ |
दयमन्तीष्टदेवी च दमयन्तीस्वरूपिणी ‖ 167 ‖ |
dayamantīśhṭadevī ca damayantīsvarūpiṇī ‖ 167 ‖ |
|
|
दमयन्तीकृतार्चा च दमनर्षिविभाविता ❘ |
damayantīkṛtārcā ca damanarśhivibhāvitā ❘ |
दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी ‖ 168 ‖ |
damanarśhiprāṇatulyā damanarśhisvarūpiṇī ‖ 168 ‖ |
|
|
दमनर्षिस्वरूपा च दम्भपूरितविग्रहा ❘ |
damanarśhisvarūpā ca dambhapūritavigrahā ❘ |
दम्भहन्त्री दम्भधात्री दम्भलॊकविमॊहिनी ‖ 169 ‖ |
dambhahantrī dambhadhātrī dambhalokavimohinī ‖ 169 ‖ |
|
|
दम्भशीला दम्भहरा दम्भवत्परिमर्दिनी ❘ |
dambhaśīlā dambhaharā dambhavatparimardinī ❘ |
दम्भरूपा दम्भकरी दम्भसन्तानदारिणी ‖ 17ओ ‖ |
dambharūpā dambhakarī dambhasantānadāriṇī ‖ 17o ‖ |
|
|
दत्तमॊक्षा दत्तधना दत्तारॊग्या च दाम्भिका ❘ |
dattamokśhā dattadhanā dattārogyā ca dāmbhikā ❘ |
दत्तपुत्रा दत्तदारा दत्तहारा च दारिका ‖ 171 ‖ |
dattaputrā dattadārā dattahārā ca dārikā ‖ 171 ‖ |
|
|
दत्तभॊगा दत्तशॊका दत्तहस्त्यादिवाहना ❘ |
dattabhogā dattaśokā dattahastyādivāhanā ❘ |
दत्तमतिर्दत्तभार्या दत्तशास्त्रावबॊधिका ‖ 172 ‖ |
dattamatirdattabhāryā dattaśāstrāvabodhikā ‖ 172 ‖ |
|
|
दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ❘ |
dattapānā dattadānā dattadāridryanāśinī ❘ |
दत्तसौधावनीवासा दत्तस्वर्गा च दासदा ‖ 173 ‖ |
dattasaudhāvanīvāsā dattasvargā ca dāsadā ‖ 173 ‖ |
|
|
दास्यतुष्ट दास्यहरा दासदासीशतप्रदा ❘ |
dāsyatuśhṭa dāsyaharā dāsadāsīśatapradā ❘ |
दाररूपा दारवास दारवासिह्रदास्पदा ‖ 174 ‖ |
dārarūpā dāravāsa dāravāsihradāspadā ‖ 174 ‖ |
|
|
दारवासिजनाराध्या दारवासिजनप्रिया ❘ |
dāravāsijanārādhyā dāravāsijanapriyā ❘ |
दारवासिविनिर्नीता दारवासिसमर्चिता ‖ 175 ‖ |
dāravāsivinirnītā dāravāsisamarcitā ‖ 175 ‖ |
|
|
दारवास्याह्रतप्राणा दारवास्यरिनाशिनी ❘ |
dāravāsyāhrataprāṇā dāravāsyarināśinī ❘ |
दारवासिविघ्नहरा दारवासिविमुक्तिदा ‖ 176 ‖ |
dāravāsivighnaharā dāravāsivimuktidā ‖ 176 ‖ |
|
|
दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ❘ |
dārāgnirūpiṇī dārā dārakāryarināśinī ❘ |
दम्पती दम्पतीष्टा च दम्पतीप्राणरूपिका ‖ 177 ‖ |
dampatī dampatīśhṭā ca dampatīprāṇarūpikā ‖ 177 ‖ |
|
|
दम्पतीस्नेहनिरता दाम्पत्यसाधनप्रिया ❘ |
dampatīsnehaniratā dāmpatyasādhanapriyā ❘ |
दाम्पत्यसुखसेना च दाम्पत्यसुखदायिनी ‖ 178 ‖ |
dāmpatyasukhasenā ca dāmpatyasukhadāyinī ‖ 178 ‖ |
|
|
दम्पत्याचारनिरता दम्पत्यामॊदमॊदिता ❘ |
dampatyācāraniratā dampatyāmodamoditā ❘ |
दम्पत्यामॊदसुखिनी दाम्पत्याह्लदकारिणी ‖ 179 ‖ |
dampatyāmodasukhinī dāmpatyāhladakāriṇī ‖ 179 ‖ |
|
|
दम्पतीष्टपादपद्मा दाम्पत्यप्रेमरूपिणी ❘ |
dampatīśhṭapādapadmā dāmpatyapremarūpiṇī ❘ |
दाम्पत्यभॊगभवना दाडिमीफलभॊजिनी ‖ 18ओ ‖ |
dāmpatyabhogabhavanā dāḍimīphalabhojinī ‖ 18o ‖ |
|
|
दाडिमीफलसन्तुष्टा दाडिमीफलमानसा ❘ |
dāḍimīphalasantuśhṭā dāḍimīphalamānasā ❘ |
दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी ‖ 181 ‖ |
dāḍimīvṛkśhasaṃsthānā dāḍimīvṛkśhavāsinī ‖ 181 ‖ |
|
|
दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ❘ |
dāḍimīvṛkśharūpā ca dāḍimīvanavāsinī ❘ |
दाडिमीफलसाम्यॊरुपयॊधरसमन्विता ‖ 182 ‖ |
dāḍimīphalasāmyorupayodharasamanvitā ‖ 182 ‖ |
|
|
दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ❘ |
dakśhiṇā dakśhiṇārūpā dakśhiṇārūpadhāriṇī ❘ |
दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः ‖ 183 ‖ |
dakśhakanyā dakśhaputrī dakśhamātā ca dakśhasūḥ ‖ 183 ‖ |
|
|
दक्षगॊत्रा दक्षसुता दक्षयज्ञविनाशिनी ❘ |
dakśhagotrā dakśhasutā dakśhayaGYavināśinī ❘ |
दक्षयज्ञनाशकर्त्री दक्षयज्ञान्तकारिणी ‖ 184 ‖ |
dakśhayaGYanāśakartrī dakśhayaGYāntakāriṇī ‖ 184 ‖ |
|
|
दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ❘ |
dakśhaprasūtirdakśhejyā dakśhavaṃśaikapāvanī ❘ |
दक्षात्मज दक्षसूनूर्दक्षजा दक्षजातिका ‖ 185 ‖ |
dakśhātmaja dakśhasūnūrdakśhajā dakśhajātikā ‖ 185 ‖ |
|
|
दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ❘ |
dakśhajanmā dakśhajanurdakśhadehasamudbhavā ❘ |
दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका ‖ 186 ‖ |
dakśhajanirdakśhayāgadhvaṃsinī dakśhakanyakā ‖ 186 ‖ |
|
|
दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ❘ |
dakśhiṇācāraniratā dakśhiṇācāratuśhṭidā ❘ |
दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता ‖ 187 ‖ |
dakśhiṇācārasaṃsiddhā dakśhiṇācārabhāvitā ‖ 187 ‖ |
|
|
दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ❘ |
dakśhiṇācārasukhinī dakśhiṇācārasādhitā ❘ |
दक्षिणाचारमॊक्षाप्तिर्दक्षिणाचारवन्दिता ‖ 188 ‖ |
dakśhiṇācāramokśhāptirdakśhiṇācāravanditā ‖ 188 ‖ |
|
|
दक्षिणाचारशरणा दक्षिणाचारहर्षिता ❘ |
dakśhiṇācāraśaraṇā dakśhiṇācāraharśhitā ❘ |
द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता ‖ 189 ‖ |
dvārapālapriyā dvāravāsinī dvārasaṃsthitā ‖ 189 ‖ |
|
|
द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ❘ |
dvārarūpā dvārasaṃsthā dvāradeśanivāsinī ❘ |
द्वारकरी द्वारधात्री दॊषमात्रविवर्जिता ‖ 19ओ ‖ |
dvārakarī dvāradhātrī dośhamātravivarjitā ‖ 19o ‖ |
|
|
दॊषाकरा दॊषहरा दॊषराशिविनाशिनी ❘ |
dośhākarā dośhaharā dośharāśivināśinī ❘ |
दॊषाकरविभूषाढ्या दॊषाकरकपलिनी ‖ 191 ‖ |
dośhākaravibhūśhāḍhyā dośhākarakapalinī ‖ 191 ‖ |
|
|
दॊषाकरसहस्त्राभा दॊषाकरसमानना ❘ |
dośhākarasahastrābhā dośhākarasamānanā ❘ |
दॊषाकरमुखी दिव्या दॊषाकरकराग्रजा ‖ 192 ‖ |
dośhākaramukhī divyā dośhākarakarāgrajā ‖ 192 ‖ |
|
|
दॊषाकरसमज्यॊतिर्दॊषाकरसुशीतला ❘ |
dośhākarasamajyotirdośhākarasuśītalā ❘ |
दॊषाकरश्रेणी दॊषसदृशापाङ्गवीक्षणा ‖ 193 ‖ |
dośhākaraśreṇī dośhasadṛśāpāṅgavīkśhaṇā ‖ 193 ‖ |
|
|
दॊषाकरेष्टदेवी च दॊषाकरनिषेविता ❘ |
dośhākareśhṭadevī ca dośhākaraniśhevitā ❘ |
दॊषाकरप्राणरूपा दॊषाकरमरीचिका ‖ 194 ‖ |
dośhākaraprāṇarūpā dośhākaramarīcikā ‖ 194 ‖ |
|
|
दॊषाकरॊल्लसद्भाला दॊषाकरसुहर्षिणी ❘ |
dośhākarollasadbhālā dośhākarasuharśhiṇī ❘ |
दॊषकरशिरॊभूषा दॊषकरवधूप्रिया ‖ 195 ‖ |
dośhakaraśirobhūśhā dośhakaravadhūpriyā ‖ 195 ‖ |
|
|
दॊषाकरवधूप्राणा दॊषाकरवधूमता ❘ |
dośhākaravadhūprāṇā dośhākaravadhūmatā ❘ |
दॊषाकरवधूप्रीता दॊषाकरवधूरपि ‖ 196 ‖ |
dośhākaravadhūprītā dośhākaravadhūrapi ‖ 196 ‖ |
|
|
दॊषापूज्या तथा दॊषापूजिता दॊषहारिणी ❘ |
dośhāpūjyā tathā dośhāpūjitā dośhahāriṇī ❘ |
दॊषाजापमहानन्दा दॊषाजपपरायणा ‖ 197 ‖ |
dośhājāpamahānandā dośhājapaparāyaṇā ‖ 197 ‖ |
|
|
दॊषापुरश्चाररता दॊषापूजकपुत्रिणी ❘ |
dośhāpuraścāraratā dośhāpūjakaputriṇī ❘ |
दॊषापूजकवात्सल्यकरिणी जगदम्बिका ‖ 198 ‖ |
dośhāpūjakavātsalyakariṇī jagadambikā ‖ 198 ‖ |
|
|
दॊषापूजकवैरिघ्नी दॊषापूजकविघ्नह्रत् ❘ |
dośhāpūjakavairighnī dośhāpūjakavighnahrat ❘ |
दॊषापूजकसन्तुष्टा दॊषापूजकमुक्तिदा ‖ 199 ‖ |
dośhāpūjakasantuśhṭā dośhāpūjakamuktidā ‖ 199 ‖ |
|
|
दमप्रसूनसम्पूज्या दमपुष्पप्रिया सदा ❘ |
damaprasūnasampūjyā damapuśhpapriyā sadā ❘ |
दुर्यॊधनप्रपूज्या च दुःशसनसमर्चिता ‖ 2ओओ ‖ |
duryodhanaprapūjyā ca duḥśasanasamarcitā ‖ 2oo ‖ |
|
|
दण्डपाणिप्रिया दण्डपाणिमाता दयानिधिः ❘ |
daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ ❘ |
दण्डपाणिसमाराध्या दण्डपाणिप्रपूजिता ‖ 2ओ1 ‖ |
daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā ‖ 2o1 ‖ |
|
|
दण्डपाणिगृहासक्ता दण्डपाणिप्रियंवदा ❘ |
daṇḍapāṇigṛhāsaktā daṇḍapāṇipriyaṃvadā ❘ |
दण्डपाणिप्रियतमा दण्डपाणिमनॊहरा ‖ 2ओ2 ‖ |
daṇḍapāṇipriyatamā daṇḍapāṇimanoharā ‖ 2o2 ‖ |
|
|
दण्डपाणिह्रतप्राणा दण्डपाणिसुसिद्धिदा ❘ |
daṇḍapāṇihrataprāṇā daṇḍapāṇisusiddhidā ❘ |
दण्डपाणिपरामृष्टा दण्डपाणिप्रहर्षिता ‖ 2ओ3 ‖ |
daṇḍapāṇiparāmṛśhṭā daṇḍapāṇipraharśhitā ‖ 2o3 ‖ |
|
|
दण्डपाणिविघ्नहरा दण्डपाणिशिरॊधृता ❘ |
daṇḍapāṇivighnaharā daṇḍapāṇiśirodhṛtā ❘ |
दण्डपाणिप्राप्तचर्या दण्डपाण्युन्मुखि सदा ‖ 2ओ4 ‖ |
daṇḍapāṇiprāptacaryā daṇḍapāṇyunmukhi sadā ‖ 2o4 ‖ |
|
|
दण्डपाणिप्राप्तपदा दण्डपाणिवरॊन्मुखी ❘ |
daṇḍapāṇiprāptapadā daṇḍapāṇivaronmukhī ❘ |
दण्डहस्ता दण्डपाणिर्द्ण्डबाहुर्दरान्तकृत् ‖ 2ओ5 ‖ |
daṇḍahastā daṇḍapāṇirdṇḍabāhurdarāntakṛt ‖ 2o5 ‖ |
|
|
दण्डदॊष्का दण्डकरा दण्डचित्तकृतास्पदा ❘ |
daṇḍadośhkā daṇḍakarā daṇḍacittakṛtāspadā ❘ |
दण्डिविद्या दण्डिमाता दण्डिखण्डकनाशिनी ‖ 2ओ6 ‖ |
daṇḍividyā daṇḍimātā daṇḍikhaṇḍakanāśinī ‖ 2o6 ‖ |
|
|
दण्डिप्रिया दण्डिपूज्या दण्डिसन्तॊषदायिनी ❘ |
daṇḍipriyā daṇḍipūjyā daṇḍisantośhadāyinī ❘ |
दस्युपूज्या दस्युरता दस्युद्रविणदायिनी ‖ 2ओ7 ‖ |
dasyupūjyā dasyuratā dasyudraviṇadāyinī ‖ 2o7 ‖ |
|
|
दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ❘ |
dasyuvargakṛtārhā ca dasyuvargavināśinī ❘ |
दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा ‖ 2ओ8 ‖ |
dasyunirṇāśinī dasyukulanirṇāśinī tathā ‖ 2o8 ‖ |
|
|
दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ❘ |
dasyupriyakarī dasyunṛtyadarśanatatparā ❘ |
दुष्टदण्डकरी दुष्टवर्गविद्राविणी तथा ‖ 2ओ9 ‖ |
duśhṭadaṇḍakarī duśhṭavargavidrāviṇī tathā ‖ 2o9 ‖ |
|
|
दुष्टवर्गनिग्रहार्हा दूशकप्राणनाशिनी ❘ |
duśhṭavarganigrahārhā dūśakaprāṇanāśinī ❘ |
दूषकॊत्तापजननी दूषकारिष्टकारिणी ‖ 21ओ ‖ |
dūśhakottāpajananī dūśhakāriśhṭakāriṇī ‖ 21o ‖ |
|
|
दूषकद्वेषणकरी दाहिका दहनात्मिका ❘ |
dūśhakadveśhaṇakarī dāhikā dahanātmikā ❘ |
दारुकारिनिहन्त्री च दारुकेश्वरपूजिता ‖ 211 ‖ |
dārukārinihantrī ca dārukeśvarapūjitā ‖ 211 ‖ |
|
|
दारुकेश्वरमाता च दारुकेश्वरवन्दिता ❘ |
dārukeśvaramātā ca dārukeśvaravanditā ❘ |
दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता ‖ 212 ‖ |
darbhahastā darbhayutā darbhakarmavivarjitā ‖ 212 ‖ |
|
|
दर्भमयी दर्भतनुर्दर्भसर्वस्वरूपिणी ❘ |
darbhamayī darbhatanurdarbhasarvasvarūpiṇī ❘ |
दर्भकर्माचाररता दर्भहस्तकृतार्हणा ‖ 213 ‖ |
darbhakarmācāraratā darbhahastakṛtārhaṇā ‖ 213 ‖ |
|
|
दर्भानुकूला दाम्भर्या दर्वीपात्रानुदामिनी ❘ |
darbhānukūlā dāmbharyā darvīpātrānudāminī ❘ |
दमघॊषप्रपूज्या च दमघॊषवरप्रदा ‖ 214 ‖ |
damaghośhaprapūjyā ca damaghośhavarapradā ‖ 214 ‖ |
|
|
दमघॊषसमाराध्या दावाग्निरूपिणी तथा ❘ |
damaghośhasamārādhyā dāvāgnirūpiṇī tathā ❘ |
दावाग्निरूपा दावाग्निनिर्णाशितमहाबला ‖ 215 ‖ |
dāvāgnirūpā dāvāgninirṇāśitamahābalā ‖ 215 ‖ |
|
|
दन्तदंष्ट्रासुरकला दन्तचर्चितहस्तिका ❘ |
dantadaṃśhṭrāsurakalā dantacarcitahastikā ❘ |
दन्तदंष्ट्रस्यन्दन च दन्तनिर्णाशितासुरा ‖ 216 ‖ |
dantadaṃśhṭrasyandana ca dantanirṇāśitāsurā ‖ 216 ‖ |
|
|
दधिपूज्या दधिप्रीता दधीचिवरदायिनी ❘ |
dadhipūjyā dadhiprītā dadhīcivaradāyinī ❘ |
दधीचीष्टदेवता च दधीचिमॊक्षदायिनी ‖ 217 ‖ |
dadhīcīśhṭadevatā ca dadhīcimokśhadāyinī ‖ 217 ‖ |
|
|
दधीचिदैन्यहन्त्री च दधीचिदरदारिणी ❘ |
dadhīcidainyahantrī ca dadhīcidaradāriṇī ❘ |
दधीचिभक्तिसुखिनी दधीचिमुनिसेविता ‖ 218 ‖ |
dadhīcibhaktisukhinī dadhīcimunisevitā ‖ 218 ‖ |
|
|
दधीचिज्ञानदात्री च दधीचिगुणदायिनी ❘ |
dadhīciGYānadātrī ca dadhīciguṇadāyinī ❘ |
दधीचिकुलसम्भूषा दधीचिभुक्तिमुक्तिदा ‖ 219 ‖ |
dadhīcikulasambhūśhā dadhīcibhuktimuktidā ‖ 219 ‖ |
|
|
दधीचिकुलदेवी च दधीचिकुलदेवता ❘ |
dadhīcikuladevī ca dadhīcikuladevatā ❘ |
दधीचिकुलगम्या च दधीचिकुलपूजिता ‖ 220 ‖ |
dadhīcikulagamyā ca dadhīcikulapūjitā ‖ 220 ‖ |
|
|
दधीचिसुखदात्री च दधीचिदैन्यहारिणी ❘ |
dadhīcisukhadātrī ca dadhīcidainyahāriṇī ❘ |
दधीचिदुःखहन्त्री च दधीचिकुलसुन्दरी ‖ 221 ‖ |
dadhīciduḥkhahantrī ca dadhīcikulasundarī ‖ 221 ‖ |
|
|
दधीचिकुलसम्भूता दधीचिकुलपालिनी ❘ |
dadhīcikulasambhūtā dadhīcikulapālinī ❘ |
दधीचिदानगम्या च दधीचिदानमानिनी ‖ 222 ‖ |
dadhīcidānagamyā ca dadhīcidānamāninī ‖ 222 ‖ |
|
|
दधीचिदानसन्तुष्टा दधीचिदानदेवता ❘ |
dadhīcidānasantuśhṭā dadhīcidānadevatā ❘ |
दधीचिजयसम्प्रीता दधीचिजपमानसा ‖ 223 ‖ |
dadhīcijayasamprītā dadhīcijapamānasā ‖ 223 ‖ |
|
|
दधीचिजपपूजाढ्या दधीचिजपमालिका ❘ |
dadhīcijapapūjāḍhyā dadhīcijapamālikā ❘ |
दधीचिजपसन्तुष्टा दधीचिजपतॊषिणी ‖ 224 ‖ |
dadhīcijapasantuśhṭā dadhīcijapatośhiṇī ‖ 224 ‖ |
|
|
दधीचितपसाराध्या दधीचिशुभदायिनी ❘ |
dadhīcitapasārādhyā dadhīciśubhadāyinī ❘ |
दूर्वा दूर्वादलश्यामा दुर्वादलसमद्युतिः ‖ 225 ‖ |
dūrvā dūrvādalaśyāmā durvādalasamadyutiḥ ‖ 225 ‖ |
|
|
**फलश्रुति |
**phalaśruti |
** नाम्नां सहस्त्रं दुर्गाया दादीनामिति कीर्तितम् ❘ |
** nāmnāṃ sahastraṃ durgāyā dādīnāmiti kīrtitam ❘ |
यः पठेत् साधकाधीशः सर्वसिद्धिर्लभत्तु सः ‖ 226 ‖ |
yaḥ paṭhet sādhakādhīśaḥ sarvasiddhirlabhattu saḥ ‖ 226 ‖ |
|
|
प्रातर्मध्याह्नकाले च सन्ध्यायां नियतः शुचिः ❘ |
prātarmadhyāhnakāle ca sandhyāyāṃ niyataḥ śuciḥ ❘ |
तथाऽर्धरात्रसमये स महेश इवापरः ‖ 227 ‖ |
tathā’rdharātrasamaye sa maheśa ivāparaḥ ‖ 227 ‖ |
|
|
शक्तियुक्तॊ महारात्रौ महावीरः प्रपूजयेत् ❘ |
śaktiyukto mahārātrau mahāvīraḥ prapūjayet ❘ |
महादेवीं मकाराद्यैः पञ्चभिर्द्रव्यसत्तमैः ‖ 228 ‖ |
mahādevīṃ makārādyaiḥ pañcabhirdravyasattamaiḥ ‖ 228 ‖ |
|
|
यः सम्पठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् ❘ |
yaḥ sampaṭhet stutimimāṃ sa ca siddhisvarūpadhṛk ❘ |
देवालये श्^मशाने च गङ्गातीरे निजे गृहे ‖ 229 ‖ |
devālaye ś^maśāne ca gaṅgātīre nije gṛhe ‖ 229 ‖ |
|
|
वाराङ्गनागृहे चैव श्रीगुरॊः संनिधावपि ❘ |
vārāṅganāgṛhe caiva śrīguroḥ saṃnidhāvapi ❘ |
पर्वते प्रान्तरे घॊरे स्तॊत्रमेतत् सदा पठेत् ‖ 230 ‖ |
parvate prāntare ghore stotrametat sadā paṭhet ‖ 230 ‖ |
|
|
दुर्गानामसहस्त्रं हि दुर्गां पश्यति चक्षुषा ❘ |
durgānāmasahastraṃ hi durgāṃ paśyati cakśhuśhā ❘ |
शतावर्तनमेतस्य पुरश्चरणमुच्यते ‖ 231 ‖ |
śatāvartanametasya puraścaraṇamucyate ‖ 231 ‖ |
|
|
‖ इति कुलार्णवतन्त्रॊक्तं दकारादि श्रीदुर्गासहस्रनामस्तॊत्रं सम्पूर्णम् ‖ |
‖ iti kulārṇavatantroktaṃ dakārādi śrīdurgāsahasranāmastotraṃ sampūrṇam ‖ |
|
|