blog

Dakaradi Sree Durga Sahasra Nama Stotram

Devanagari English
   
दकारादि श्री दुर्गा सहस्र नाम स्तोत्रम् dakārādi śrī durgā sahasra nāma stotram
   
   
श्रीगणेशाय नमः ❘ śrīgaṇeśāya namaḥ ❘
श्रीदेव्युवाच ❘ śrīdevyuvāca ❘
   
मम नामसहस्रं च शिवपूर्वविनिर्मितम् ❘ mama nāmasahasraṃ ca śivapūrvavinirmitam ❘
तत्पठ्यतां विधानेन तदा सर्वं भविष्यति ‖ 1 ‖ tatpaṭhyatāṃ vidhānena tadā sarvaṃ bhaviśhyati ‖ 1 ‖
   
इत्युक्त्वा पार्वती देवी श्रावयामास तच्चतान् ❘ ityuktvā pārvatī devī śrāvayāmāsa taccatān ❘
तदेव नाम साहस्रं दकारादि वरानने ‖ 2 ‖ tadeva nāma sāhasraṃ dakārādi varānane ‖ 2 ‖
   
रोगदारिद्र्य दौर्भाग्यशोकदुःखविनाशकम् ❘ rogadāridrya daurbhāgyaśokaduḥkhavināśakam ❘
सर्वासां पूजितं नाम श्रीदुर्गादेवता मता ‖ 3 ‖ sarvāsāṃ pūjitaṃ nāma śrīdurgādevatā matā ‖ 3 ‖
   
निजबीजं भवेद् बीजं मन्त्रं कीलकमुच्यते ❘ nijabījaṃ bhaved bījaṃ mantraṃ kīlakamucyate ❘
सर्वाशापूरणे देवि विनियोगः प्रकीर्त्तितः ‖ 4 ‖ sarvāśāpūraṇe devi viniyogaḥ prakīrttitaḥ ‖ 4 ‖
   
ॐ अस्य श्रीदकारादिदुर्गासहस्रनामस्तोत्रस्य ❘ oṃ asya śrīdakārādidurgāsahasranāmastotrasya ❘
शिव ऋषिः, अनुष्टुप् छन्दः, śiva ṛśhiḥ, anuśhṭup Chandaḥ,
श्रीदुर्गादेवता, दुं बीजं, दुं कीलकं, śrīdurgādevatā, duṃ bījaṃ, duṃ kīlakaṃ,
दुःखदारिद्र्यरोगशोकनिवृत्तिपूर्वकं duḥkhadāridryarogaśokanivṛttipūrvakaṃ
चतुर्वर्गफलप्राप्त्यर्थे पाठे विनियोगः ❘ caturvargaphalaprāptyarthe pāṭhe viniyogaḥ ❘
   
**ध्यानम् **dhyānam
** ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां ** oṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīśhaṇāṃ
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ❘ kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām ❘
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ‖ bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ‖
   
दुं दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी ❘ duṃ durgā durgatiharā durgācalanivāsinī ❘
दुर्गमार्गानुसञ्चारा दुर्गमार्गनिवासिनी ‖ 1 ‖ durgamārgānusañcārā durgamārganivāsinī ‖ 1 ‖
   
दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी ❘ durgamārgapraviśhṭā ca durgamārgapraveśinī ❘
दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ‖ 2 ‖ durgamārgakṛtāvāsā durgamārgajayapriyā ‖ 2 ‖
   
दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका ❘ durgamārgagṛhītārcā durgamārgasthitātmikā ❘
दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिपरा ‖ 3 ‖ durgamārgastutiparā durgamārgasmṛtiparā ‖ 3 ‖
   
द्रुगमार्गसदास्थाली दुर्गमार्गरतिप्रिया ❘ drugamārgasadāsthālī durgamārgaratipriyā ❘
दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ‖ 4 ‖ durgamārgasthalasthānā durgamārgavilāsinī ‖ 4 ‖
   
दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी ❘ durgamārgatyaktavastrā durgamārgapravartinī ❘
दुर्गासुरनिहन्त्री न दुर्गासुरनिषूदिनी‖ 5 ‖ durgāsuranihantrī na durgāsuraniśhūdinī‖ 5 ‖
   
दुर्गासरहर दूती दुर्गासुरविनाशिनी ❘ durgāsarahara dūtī durgāsuravināśinī ❘
दुर्गासुरवधॊन्मत्ता दुर्गासुरवधॊत्सुका ‖ 6 ‖ durgāsuravadhonmattā durgāsuravadhotsukā ‖ 6 ‖
   
दुर्गासुरवधॊत्साहा दुर्गासुरवधॊद्यता ❘ durgāsuravadhotsāhā durgāsuravadhodyatā ❘
दुर्गासुरवधप्रेप्सुर्दुगासुरमखान्तकृत् ‖ 7 ‖ durgāsuravadhaprepsurdugāsuramakhāntakṛt ‖ 7 ‖
   
दुर्गासुरध्वंसतॊषा दुर्गदानवदारिणी ❘ durgāsuradhvaṃsatośhā durgadānavadāriṇī ❘
दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ‖ 8 ‖ durgavidrāvaṇakarī durgavidrāvaṇī sadā ‖ 8 ‖
   
दुर्गविक्षॊभणकरी दुर्गशीर्षनिकृन्तिनी ❘ durgavikśhobhaṇakarī durgaśīrśhanikṛntinī ❘
दुर्गविध्वंसनकरि दुर्गदैत्यनिकृन्तिनी ‖ 9 ‖ durgavidhvaṃsanakari durgadaityanikṛntinī ‖ 9 ‖
   
दुर्गदैत्यप्राणहरा दुर्गदैत्यान्तकारिणी ❘ durgadaityaprāṇaharā durgadaityāntakāriṇī ❘
दुर्गदैत्यहरत्रात्री दुर्गदैत्यासृगुन्मदा ‖ 1ओ ‖ durgadaityaharatrātrī durgadaityāsṛgunmadā ‖ 1o ‖
   
दुर्गदैत्याशनकरी दुर्गचर्माम्बरावृता ❘ durgadaityāśanakarī durgacarmāmbarāvṛtā ❘
दुर्गयुद्धॊत्सवकरी दुर्गयुद्धविशारदा ‖ 11 ‖ durgayuddhotsavakarī durgayuddhaviśāradā ‖ 11 ‖
   
दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी ❘ durgayuddhāsavaratā durgayuddhavimardinī ❘
दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ‖ 12 ‖ durgayuddhahāsyaratā durgayuddhāṭṭahāsinī ‖ 12 ‖
   
दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी ❘ durgayuddhamahāmattā durgayuddhānusāriṇī ❘
दुर्गयुद्धॊत्सवॊत्साहा दुर्गदेशनिषेविणी ‖ 13 ‖ durgayuddhotsavotsāhā durgadeśaniśheviṇī ‖ 13 ‖
   
दुर्गदेशवासरता दुर्गदेशविलासिनी ❘ durgadeśavāsaratā durgadeśavilāsinī ❘
दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ‖ 14 ‖ durgadeśārcanaratā durgadeśajanapriyā ‖ 14 ‖
   
दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना ❘ durgamasthānasaṃsthānā durgamadhyānusādhanā ❘
दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी ‖ 15 ‖ durgamā durgamadhyānā durgamātmasvarūpiṇī ‖ 15 ‖
   
दुर्गमागमसन्धाना दुर्गमागमसंस्तुता ❘ durgamāgamasandhānā durgamāgamasaṃstutā ❘
दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता ‖ 16 ‖ durgamāgamadurGYeyā durgamaśrutisammatā ‖ 16 ‖
   
दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता ❘ durgamaśrutimānyā ca durgamaśrutipūjitā ❘
दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ‖ 17 ‖ durgamaśrutisuprītā durgamaśrutiharśhadā ‖ 17 ‖
   
दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता ❘ durgamaśrutisaṃsthānā durgamaśrutimānitā ❘
दुर्गमाचारसन्तुष्टा दुर्गमाचारतॊषिता ‖ 18 ‖ durgamācārasantuśhṭā durgamācāratośhitā ‖ 18 ‖
   
दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता ❘ durgamācāranirvṛttā durgamācārapūjitā ❘
दुर्गमाचारकलिता दुर्गमस्थानदायिनी ‖ 19 ‖ durgamācārakalitā durgamasthānadāyinī ‖ 19 ‖
   
दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा ❘ durgamapremaniratā durgamadraviṇapradā ❘
दुर्गमाम्बुजमध्यस्था दुर्गमाम्बुजवासिनी ‖ 2ओ ‖ durgamāmbujamadhyasthā durgamāmbujavāsinī ‖ 2o ‖
   
दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी ❘ durganāḍīmārgagatirdurganāḍīpracāriṇī ❘
दुर्गनाडीपद्मरता दुर्गनाड्यम्बुजास्थिता ‖ 21 ‖ durganāḍīpadmaratā durganāḍyambujāsthitā ‖ 21 ‖
   
दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा ❘ durganāḍīgatāyātā durganāḍīkṛtāspadā ❘
दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ‖ 22 ‖ durganāḍīrataratā durganāḍīśasaṃstutā ‖ 22 ‖
   
दुर्गनाडीश्वररता दुर्गनाडीशचुम्बिता ❘ durganāḍīśvararatā durganāḍīśacumbitā ❘
दुर्गनाडीशक्रॊडस्था दुर्गनाड्युत्थितॊत्सुका ‖ 23 ‖ durganāḍīśakroḍasthā durganāḍyutthitotsukā ‖ 23 ‖
   
दुर्गनाड्यारॊहणा च दुर्गनाडीनिषेविता ❘ durganāḍyārohaṇā ca durganāḍīniśhevitā ❘
दरिस्थाना दरिस्थानवासिनी दनुजान्तकृत् ‖ 24 ‖ daristhānā daristhānavāsinī danujāntakṛt ‖ 24 ‖
   
दरीकृततपस्या च दरीकृतहरार्चना ❘ darīkṛtatapasyā ca darīkṛtaharārcanā ❘
दरीजापितदिष्टा च दरीकृतरतिक्रिया ‖ 25 ‖ darījāpitadiśhṭā ca darīkṛtaratikriyā ‖ 25 ‖
   
दरीकृतहरार्हा च दरीक्रीडितपुत्रिका ❘ darīkṛtaharārhā ca darīkrīḍitaputrikā ❘
दरीसन्दर्शनरता दरीरॊपितवृश्चिका ‖ 26 ‖ darīsandarśanaratā darīropitavṛścikā ‖ 26 ‖
   
दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा ❘ darīguptikautukāḍhyā darībhramaṇatatparā ❘
दनुजान्तकरी दीना दनुसन्तानदारिणी ‖ 27 ‖ danujāntakarī dīnā danusantānadāriṇī ‖ 27 ‖
   
दनुजध्वंसिनी दूना दनुजेन्द्रविनाशिनी ❘ danujadhvaṃsinī dūnā danujendravināśinī ❘
दानवध्वंसिनी देवी दानवानां भयङ्करी ‖ 28 ‖ dānavadhvaṃsinī devī dānavānāṃ bhayaṅkarī ‖ 28 ‖
   
दानवी दानवाराध्या दानवेन्द्रवरप्रदा ❘ dānavī dānavārādhyā dānavendravarapradā ❘
दानवेन्द्रनिहन्त्री च दानवद्वेषिणी सती ‖ 29 ‖ dānavendranihantrī ca dānavadveśhiṇī satī ‖ 29 ‖
   
दानवारिप्रेमरता दानवारिप्रपूजिता ❘ dānavāripremaratā dānavāriprapūjitā ❘
दानवरिकृतार्चा च दानवारिविभूतिदा ‖ 3ओ ‖ dānavarikṛtārcā ca dānavārivibhūtidā ‖ 3o ‖
   
दानवारिमहानन्दा दानवारिरतिप्रिया ❘ dānavārimahānandā dānavāriratipriyā ❘
दानवारिदानरता दानवारिकृतास्पदा ‖ 31 ‖ dānavāridānaratā dānavārikṛtāspadā ‖ 31 ‖
   
दानवारिस्तुतिरता दानवारिस्मृतिप्रिया ❘ dānavāristutiratā dānavārismṛtipriyā ❘
दानवार्याहाररता दानवारिप्रबॊधिनी ‖ 32 ‖ dānavāryāhāraratā dānavāriprabodhinī ‖ 32 ‖
   
दानवारिधृतप्रेमा दुःखशॊकविमॊचिनी ❘ dānavāridhṛtapremā duḥkhaśokavimocinī ❘
दुःखहन्त्री दुःखदत्री दुःखनिर्मूलकारिणी ‖ 33 ‖ duḥkhahantrī duḥkhadatrī duḥkhanirmūlakāriṇī ‖ 33 ‖
   
दुःखनिर्मूलनकरी दुःखदार्यरिनाशिनी ❘ duḥkhanirmūlanakarī duḥkhadāryarināśinī ❘
दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा ‖ 34 ‖ duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā ‖ 34 ‖
   
दुःखहीना दुःखधारा द्रविणाचारदायिनी ❘ duḥkhahīnā duḥkhadhārā draviṇācāradāyinī ❘
द्रविणॊत्सर्गसन्तुष्टा द्रविणत्यागतॊषिका ‖ 35 ‖ draviṇotsargasantuśhṭā draviṇatyāgatośhikā ‖ 35 ‖
   
द्रविणस्पर्शसन्तुष्टा द्रविणस्पर्शमानदा ❘ draviṇasparśasantuśhṭā draviṇasparśamānadā ❘
द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ‖ 36 ‖ draviṇasparśaharśhāḍhyā draviṇasparśatuśhṭidā ‖ 36 ‖
   
द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा ❘ draviṇasparśanakarī draviṇasparśanāturā ❘
द्रविणस्पर्शनॊत्साहा द्रविणस्पर्शसाधिका ‖ 37 ‖ draviṇasparśanotsāhā draviṇasparśasādhikā ‖ 37 ‖
   
द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका ❘ draviṇasparśanamatā draviṇasparśaputrikā ❘
द्रविणस्पर्शरक्षिणी द्रविणस्तॊमदायिनी ‖ 38 ‖ draviṇasparśarakśhiṇī draviṇastomadāyinī ‖ 38 ‖
   
द्रविणकर्षणकरी द्रविणौघविसर्जिनी ❘ draviṇakarśhaṇakarī draviṇaughavisarjinī ❘
द्रविणाचलदानाढ्या द्रविणाचलवासिनी ‖ 39 ‖ draviṇācaladānāḍhyā draviṇācalavāsinī ‖ 39 ‖
   
दीनमाता दिनबन्धुर्दीनविघ्नविनाशिनी ❘ dīnamātā dinabandhurdīnavighnavināśinī ❘
दीनसेव्या दीनसिद्धा दीनसाध्या दिगम्बरी ‖ 4ओ ‖ dīnasevyā dīnasiddhā dīnasādhyā digambarī ‖ 4o ‖
   
दीनगेहकृतानन्दा दीनगेहविलासिनी ❘ dīnagehakṛtānandā dīnagehavilāsinī ❘
दीनभावप्रेमरता दीनभावविनॊदिनी ‖ 41 ‖ dīnabhāvapremaratā dīnabhāvavinodinī ‖ 41 ‖
   
दीनमानवचेतःस्था दीनमानवहर्षदा ❘ dīnamānavacetaḥsthā dīnamānavaharśhadā ❘
दीनदैन्यविघातेच्छुर्दीनद्रविणदायिनी ‖ 42 ‖ dīnadainyavighātecChurdīnadraviṇadāyinī ‖ 42 ‖
   
दीनसाधनसन्तुष्टा दीनदर्शनदायिनी ❘ dīnasādhanasantuśhṭā dīnadarśanadāyinī ❘
दीनपुत्रादिदात्री च दीनसम्पद्विधायिनी ‖ 43 ‖ dīnaputrādidātrī ca dīnasampadvidhāyinī ‖ 43 ‖
   
दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता ❘ dattātreyadhyānaratā dattātreyaprapūjitā ❘
दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ‖ 44 ‖ dattātreyarśhisaṃsiddhā dattātreyavibhāvitā ‖ 44 ‖
   
दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता ❘ dattātreyakṛtārhā ca dattātreyaprasādhitā ❘
दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा ‖ 46 ‖ dattātreyastutā caiva dattātreyanutā sadā ‖ 46 ‖
   
दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ❘ dattātreyapremaratā dattātreyānumānitā ❘
दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुम्बिनी ‖ 46 ‖ dattātreyasamudgītā dattātreyakuṭumbinī ‖ 46 ‖
   
दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ❘ dattātreyaprāṇatulyā dattātreyaśarīriṇī ❘
दत्तात्रेयकृतानन्दा दत्तात्रेयांशसम्भवा ‖ 47 ‖ dattātreyakṛtānandā dattātreyāṃśasambhavā ‖ 47 ‖
   
दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ❘ dattātreyavibhūtisthā dattātreyānusāriṇī ❘
दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा ‖ 48 ‖ dattātreyagītiratā dattātreyadhanapradā ‖ 48 ‖
   
दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा ❘ dattātreyaduḥkhaharā dattātreyavarapradā ❘
दत्तात्रेयज्ञानदानी दत्तात्रेयभयापहा ‖ 49 ‖ dattātreyaGYānadānī dattātreyabhayāpahā ‖ 49 ‖
   
देवकन्या देवमान्या देवदुःखविनाशिनी ❘ devakanyā devamānyā devaduḥkhavināśinī ❘
देवसिद्धा देवपूज्या देवेज्या देववन्दिता ‖ 50 ‖ devasiddhā devapūjyā devejyā devavanditā ‖ 50 ‖
   
देवमान्या देवधन्या देवविघ्नविनाशिनी ❘ devamānyā devadhanyā devavighnavināśinī ❘
देवरम्या देवरता देवकौतुकतत्परा ‖ 51 ‖ devaramyā devaratā devakautukatatparā ‖ 51 ‖
   
देवक्रीडा देवव्रीडा देववैरिविनाशिनी ❘ devakrīḍā devavrīḍā devavairivināśinī ❘
देवकामा देवरामा देवद्विष्टविनशिनी ‖ 52 ‖ devakāmā devarāmā devadviśhṭavinaśinī ‖ 52 ‖
   
देवदेवप्रिया देवी देवदानववन्दिता ❘ devadevapriyā devī devadānavavanditā ❘
देवदेवरतानन्दा देवदेववरॊत्सुका ‖ 53 ‖ devadevaratānandā devadevavarotsukā ‖ 53 ‖
   
देवदेवप्रेमरता देवदेवप्रियंवदा ❘ devadevapremaratā devadevapriyaṃvadā ❘
देवदेवप्राणतुल्या देवदेवनितम्बिनी ‖ 54 ‖ devadevaprāṇatulyā devadevanitambinī ‖ 54 ‖
   
देवदेवरतमना देवदेवसुखावहा ❘ devadevaratamanā devadevasukhāvahā ❘
देवदेवक्रॊडरत देवदेवसुखप्रदा ‖ 55 ‖ devadevakroḍarata devadevasukhapradā ‖ 55 ‖
   
देवदेवमहानन्दा देवदेवप्रचुम्बिता ❘ devadevamahānandā devadevapracumbitā ❘
देवदेवॊपभुक्ता च देवदेवानुसेविता ‖ 56 ‖ devadevopabhuktā ca devadevānusevitā ‖ 56 ‖
   
देवदेवगतप्राणा देवदेवगतात्मिका ❘ devadevagataprāṇā devadevagatātmikā ❘
देवदेवहर्षदात्री देवदेवसुखप्रदा ‖ 58 ‖ devadevaharśhadātrī devadevasukhapradā ‖ 58 ‖
   
देवदेवमहानन्दा देवदेवविलासिनी ❘ devadevamahānandā devadevavilāsinī ❘
देवदेवधर्मपत्^नी देवदेवमनॊगता ‖ 59 ‖ devadevadharmapat^nī devadevamanogatā ‖ 59 ‖
   
देवदेववधूर्देवी देवदेवार्चनप्रिया ❘ devadevavadhūrdevī devadevārcanapriyā ❘
देवदेवाङ्गसुखिनी देवदेवाङ्गवासिनी ‖ 6ओ ‖ devadevāṅgasukhinī devadevāṅgavāsinī ‖ 6o ‖
   
देवदेवाङ्गभूषा च देवदेवाङ्गभूषणा ❘ devadevāṅgabhūśhā ca devadevāṅgabhūśhaṇā ❘
देवदेवप्रियकरी देवदेवाप्रियान्तकृत् ‖ 61 ‖ devadevapriyakarī devadevāpriyāntakṛt ‖ 61 ‖
   
देवदेवप्रियप्राणा देवदेवप्रियात्मिका ❘ devadevapriyaprāṇā devadevapriyātmikā ❘
देवदेवार्चकप्राणा देवदेवार्चकप्रिया ‖ 62 ‖ devadevārcakaprāṇā devadevārcakapriyā ‖ 62 ‖
   
देवदेवार्चकॊत्साहा देवदेवार्चकाश्रया ❘ devadevārcakotsāhā devadevārcakāśrayā ❘
देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ‖ 63 ‖ devadevārcakāvighnā devadevaprasūrapi ‖ 63 ‖
   
देवदेवस्य जननी देवदेवविधायिनी ❘ devadevasya jananī devadevavidhāyinī ❘
देवदेवस्य रमणी देवदेवह्रदाश्रया ‖ 64 ‖ devadevasya ramaṇī devadevahradāśrayā ‖ 64 ‖
   
देवदेवेष्टदेवी च देवतापसपालिनी ❘ devadeveśhṭadevī ca devatāpasapālinī ❘
देवताभावसन्तुष्टा देवताभावतॊषिता ‖ 65 ‖ devatābhāvasantuśhṭā devatābhāvatośhitā ‖ 65 ‖
   
देवताभाववरदा देवताभावसिद्धिदा ❘ devatābhāvavaradā devatābhāvasiddhidā ❘
देवताभावसंसिद्धा देवताभावसम्भवा ‖ 66 ‖ devatābhāvasaṃsiddhā devatābhāvasambhavā ‖ 66 ‖
   
देवताभावसुखिनी देवताभाववन्दिता ❘ devatābhāvasukhinī devatābhāvavanditā ❘
देवताभावसुप्रीता देवताभावहर्षदा ‖ 67 ‖ devatābhāvasuprītā devatābhāvaharśhadā ‖ 67 ‖
   
देवतविघ्नहन्त्री च देवताद्विष्टनाशिनी ❘ devatavighnahantrī ca devatādviśhṭanāśinī ❘
देवतापूजितपदा देवताप्रेमतॊषिता ‖ 68 ‖ devatāpūjitapadā devatāprematośhitā ‖ 68 ‖
   
देवतागारनिलया देवतासौख्यदायिनी ❘ devatāgāranilayā devatāsaukhyadāyinī ❘
देवतानिजभावा च देवताह्रतमानसा ‖ 69 ‖ devatānijabhāvā ca devatāhratamānasā ‖ 69 ‖
   
देवताकृतपादार्चा देवताह्रतभक्तिका ❘ devatākṛtapādārcā devatāhratabhaktikā ❘
देवतागर्वमध्यस्ता देवतादेवतातनुः ‖ 7ओ ‖ devatāgarvamadhyastā devatādevatātanuḥ ‖ 7o ‖
   
दुं दुर्गायै नमॊ नाम्नी दुं फण्मन्त्रस्वरूपिणी ❘ duṃ durgāyai namo nāmnī duṃ phaṇmantrasvarūpiṇī ❘
दूं नमॊ मन्त्ररूपा च दूं नमॊ मूर्तिकात्मिका ‖ 71 ‖ dūṃ namo mantrarūpā ca dūṃ namo mūrtikātmikā ‖ 71 ‖
   
दूरदर्शिप्रियादुष्टा दुष्टभूतनिषेविता ❘ dūradarśipriyāduśhṭā duśhṭabhūtaniśhevitā ❘
दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ‖ 72 ‖ dūradarśipremaratā dūradarśipriyaṃvadā ‖ 72 ‖
   
दूरदर्शैसिद्धिदात्री दूरदर्शिप्रतॊषिता ❘ dūradarśaisiddhidātrī dūradarśipratośhitā ❘
दूरदर्शिकण्ठसंस्था दूरदर्शिप्रहर्षिता ‖ 73 ‖ dūradarśikaṇṭhasaṃsthā dūradarśipraharśhitā ‖ 73 ‖
   
दूरदर्शिगृहीतार्चा दुरदर्हिप्रतर्षिता ❘ dūradarśigṛhītārcā duradarhipratarśhitā ❘
दूरदर्शिप्राणतुल्या दुरदर्शिसुखप्रदा ‖ 74 ‖ dūradarśiprāṇatulyā duradarśisukhapradā ‖ 74 ‖
   
दुरदर्शिभ्रान्तिहरा दूरदर्शिह्रदास्पदा ❘ duradarśibhrāntiharā dūradarśihradāspadā ❘
दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमॊदिनी ‖ 75 ‖ dūradarśyarividbhāvā dīrghadarśipramodinī ‖ 75 ‖
   
दीर्घदर्शिप्राणतुल्या दुरदर्शिवरप्रदा ❘ dīrghadarśiprāṇatulyā duradarśivarapradā ❘
दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ‖ 76 ‖ dīrghadarśiharśhadātrī dīrghadarśipraharśhitā ‖ 76 ‖
   
दीर्घदर्शिमहानन्दा दीर्घदर्शिगृहालया ❘ dīrghadarśimahānandā dīrghadarśigṛhālayā ❘
दीर्घदर्शिगृहीतार्चा दीर्घदर्शिह्रतार्हणा ‖ 77 ‖ dīrghadarśigṛhītārcā dīrghadarśihratārhaṇā ‖ 77 ‖
   
दया दानवती दात्री दयालुर्दीनवत्सला ❘ dayā dānavatī dātrī dayālurdīnavatsalā ❘
दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ‖ 78 ‖ dayārdrā ca dayāśīlā dayāḍhyā ca dayātmikā ‖ 78 ‖
   
दयाम्बुधिर्दयासारा दयासागरपारगा ❘ dayāmbudhirdayāsārā dayāsāgarapāragā ❘
दयासिन्धुर्दयाभारा दयावत्करुणाकरी ‖ 79 ‖ dayāsindhurdayābhārā dayāvatkaruṇākarī ‖ 79 ‖
   
दयावद्वत्सला देवी दया दानरता सदा ❘ dayāvadvatsalā devī dayā dānaratā sadā ❘
दयावद्भक्तिसुखिनी दयावत्परितॊषिता ‖ 8ओ ‖ dayāvadbhaktisukhinī dayāvatparitośhitā ‖ 8o ‖
   
दयावत्स्नेहनिरता दयावत्प्रतिपादिका❘ dayāvatsnehaniratā dayāvatpratipādikā❘
दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ‖ 81 ‖ dayāvatprāṇakartrī ca dayāvanmuktidāyinī ‖ 81 ‖
   
दयावद्भावसन्तुष्टा दयावत्परितॊषिता ❘ dayāvadbhāvasantuśhṭā dayāvatparitośhitā ❘
दयावत्तारणपरा दयावत्सिद्धिदायिनी ‖ 82 ‖ dayāvattāraṇaparā dayāvatsiddhidāyinī ‖ 82 ‖
   
दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी ❘ dayāvatputravadbhāvā dayāvatputrarūpiṇī ❘
दयावदेहनिलया दयाबन्धुर्दयाश्रया ‖ 83 ‖ dayāvadehanilayā dayābandhurdayāśrayā ‖ 83 ‖
   
दयालुवात्सल्यकरी दयालुसिद्धिदायिनी ❘ dayāluvātsalyakarī dayālusiddhidāyinī ❘
दयालुशरणाशक्ता दयालुदेहमन्दिरा ‖ 84 ‖ dayāluśaraṇāśaktā dayāludehamandirā ‖ 84 ‖
   
दयालुभक्तिभावस्था दयालुप्राणरूपिणी ❘ dayālubhaktibhāvasthā dayāluprāṇarūpiṇī ❘
दयालुसुखदा दम्भा दयालुप्रेमवर्षिणी ‖ 85 ‖ dayālusukhadā dambhā dayālupremavarśhiṇī ‖ 85 ‖
   
दयालुवशगा दीर्घा दिर्घाङ्गी दीर्घलॊचना ❘ dayāluvaśagā dīrghā dirghāṅgī dīrghalocanā ❘
दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ‖ 86 ‖ dīrghanetrā dīrghacakśhurdīrghabāhulatātmikā ‖ 86 ‖
   
दीर्घकेशी दीर्घमुखी दीर्घघॊणा च दारुणा ❘ dīrghakeśī dīrghamukhī dīrghaghoṇā ca dāruṇā ❘
दारुणासुरहन्त्री च दारूणासुरदारिणी ‖ 87 ‖ dāruṇāsurahantrī ca dārūṇāsuradāriṇī ‖ 87 ‖
   
दारुणाहवकर्त्री च दारुणाहवहर्षिता ❘ dāruṇāhavakartrī ca dāruṇāhavaharśhitā ❘
दारुणाहवहॊमाढ्या दारुणाचलनाशिनी ‖ 88 ‖ dāruṇāhavahomāḍhyā dāruṇācalanāśinī ‖ 88 ‖
   
दारुणाचारनिरता दारुणॊत्सवहर्षिता ❘ dāruṇācāraniratā dāruṇotsavaharśhitā ❘
दारुणॊद्यतरूपा च दारुणारिनिवारिणी ‖ 89 ‖ dāruṇodyatarūpā ca dāruṇārinivāriṇī ‖ 89 ‖
   
दारुणेक्षणसंयुक्ता दॊश्चतुष्कविराजिता ❘ dāruṇekśhaṇasaṃyuktā doścatuśhkavirājitā ❘
दशदॊष्का दशभुजा दशबाहुविराजिता ‖ 9ओ ‖ daśadośhkā daśabhujā daśabāhuvirājitā ‖ 9o ‖
   
दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा ❘ daśāstradhāriṇī devī daśadikkhyātavikramā ❘
दशरथार्चितपदा दाशरथिप्रिया सदा ‖ 91 ‖ daśarathārcitapadā dāśarathipriyā sadā ‖ 91 ‖
   
दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया ❘ dāśarathiprematuśhṭā dāśarathiratipriyā ❘
दाशरथिप्रियकरी दाशरथिप्रियंवदा ‖ 92 ‖ dāśarathipriyakarī dāśarathipriyaṃvadā ‖ 92 ‖
   
दाशरथीष्टसन्दात्री दाशरथीष्टदेवता ❘ dāśarathīśhṭasandātrī dāśarathīśhṭadevatā ❘
दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ‖ 93 ‖ dāśarathidveśhināśā dāśarathyānukūlyadā ‖ 93 ‖
   
दाशरथिप्रियतमा दाशरथिप्रपूजिता ❘ dāśarathipriyatamā dāśarathiprapūjitā ❘
दशाननारिसम्पूज्या दशाननारिदेवता ‖ 94 ‖ daśānanārisampūjyā daśānanāridevatā ‖ 94 ‖
   
दशाननारिप्रमदा दशाननारिजन्मभूः ❘ daśānanāripramadā daśānanārijanmabhūḥ ❘
दशाननारिरतिदा दशाननारिसेविता ‖ 95 ‖ daśānanāriratidā daśānanārisevitā ‖ 95 ‖
   
दशाननारिसुखदा दशाननारिवैरिह्रत्^^ ❘ daśānanārisukhadā daśānanārivairihrat^^ ❘
दशाननारिष्टदेवी दशग्रीवारिवन्दिता ‖ 96 ‖ daśānanāriśhṭadevī daśagrīvārivanditā ‖ 96 ‖
   
दशग्रीवारिजननी दशग्रीवारिभाविनी daśagrīvārijananī daśagrīvāribhāvinī
दशग्रीवारिसहिता दशग्रीवसभाजिता ‖ 97 ‖ daśagrīvārisahitā daśagrīvasabhājitā ‖ 97 ‖
   
दशग्रीवारिरमणी दशग्रीववधूरपि ❘ daśagrīvāriramaṇī daśagrīvavadhūrapi ❘
दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ‖ 98 ‖ daśagrīvanāśakartrī daśagrīvavarapradā ‖ 98 ‖
   
दशग्रीवपुरस्था च दशग्रीववधॊत्सुका ❘ daśagrīvapurasthā ca daśagrīvavadhotsukā ❘
दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ‖ 99 ‖ daśagrīvaprītidātrī daśagrīvavināśinī ‖ 99 ‖
   
दशग्रीवाहवकरी दशग्रीवानपायिनी ❘ daśagrīvāhavakarī daśagrīvānapāyinī ❘
दशग्रीवप्रिया वन्द्या दशग्रीवह्रता तथा ‖ 1ओओ ‖ daśagrīvapriyā vandyā daśagrīvahratā tathā ‖ 1oo ‖
   
दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया ❘ daśagrīvāhitakarī daśagrīveśvarapriyā ❘
दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ‖ 1ओ1 ‖ daśagrīveśvaraprāṇā daśagrīvavarapradā ‖ 1o1 ‖
   
दशग्रीवेश्वररता दशवर्षीयकन्यका ❘ daśagrīveśvararatā daśavarśhīyakanyakā ❘
दशवर्षीयबाला च दशवर्षीयवासिनी ‖ 1ओ2 ‖ daśavarśhīyabālā ca daśavarśhīyavāsinī ‖ 1o2 ‖
   
दशपापहरा दम्या दशहस्तविभूषिता ❘ daśapāpaharā damyā daśahastavibhūśhitā ❘
दशशस्त्रलसद्दॊष्का दशदिक्पालवन्दिता ‖ 1ओ3 ‖ daśaśastralasaddośhkā daśadikpālavanditā ‖ 1o3 ‖
   
दशावताररूपा च दशावताररूपिणी ❘ daśāvatārarūpā ca daśāvatārarūpiṇī ❘
दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ‖ 1ओ4 ‖ daśavidyābhinnadevī daśaprāṇasvarūpiṇī ‖ 1o4 ‖
   
दशविद्यास्वरूपा च दशविद्यामयी तथा ❘ daśavidyāsvarūpā ca daśavidyāmayī tathā ❘
दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी ‖ 1ओ5 ‖ dṛksvarūpā dṛkpradātrī dṛgrūpā dṛkprakāśinī ‖ 1o5 ‖
   
दिगन्तरा दिगन्तःस्था दिगम्बरविलासिनी ❘ digantarā digantaḥsthā digambaravilāsinī ❘
दिगम्बरसमाजस्था दिगम्बरप्रपूजिता ‖ 1ओ6 ‖ digambarasamājasthā digambaraprapūjitā ‖ 1o6 ‖
   
दिगम्बरसहचरी दिगम्बरकृतास्पदा ❘ digambarasahacarī digambarakṛtāspadā ❘
दिगम्बरह्रताचित्ता दिगम्बरकथाप्रिया ‖ 1ओ7 ‖ digambarahratācittā digambarakathāpriyā ‖ 1o7 ‖
   
दिगम्बरगुणरता दिगम्बरस्वरूपिणी ❘ digambaraguṇaratā digambarasvarūpiṇī ❘
दिगम्बरशिरॊधार्या दिगम्बरह्रताश्रया ‖ 1ओ8 ‖ digambaraśirodhāryā digambarahratāśrayā ‖ 1o8 ‖
   
दिगम्बरप्रेमरता दिगम्बररतातुरा ❘ digambarapremaratā digambararatāturā ❘
दिगम्बरीस्वरूपा च दिगम्बरीगणार्चिता ‖ 1ओ9 ‖ digambarīsvarūpā ca digambarīgaṇārcitā ‖ 1o9 ‖
   
दिगम्बरीगणप्राणा दिगम्बरीगणप्रिया ❘ digambarīgaṇaprāṇā digambarīgaṇapriyā ❘
दिगम्बरीगणाराध्या दिगम्बरगणेश्वरा ‖ 11ओ ‖ digambarīgaṇārādhyā digambaragaṇeśvarā ‖ 11o ‖
   
दिगम्बरगणस्पर्शमदिरापानविह्वला ❘ digambaragaṇasparśamadirāpānavihvalā ❘
दिगम्बरीकॊटिवृता दिगम्बरीगणावृता ‖ 111 ‖ digambarīkoṭivṛtā digambarīgaṇāvṛtā ‖ 111 ‖
   
दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ❘ durantā duśhkṛtiharā durdhyeyā duratikramā ❘
दुरन्तदानवद्वेष्ट्री दुरन्तदनुजान्तकृत्^^ ‖ 112 ‖ durantadānavadveśhṭrī durantadanujāntakṛt^^ ‖ 112 ‖
   
दुरन्तपापहन्त्री च दस्त्रनिस्तारकारिणी ❘ durantapāpahantrī ca dastranistārakāriṇī ❘
दस्त्रमानससंस्थाना दस्त्रज्ञानविवर्धिनी ‖ 113 ‖ dastramānasasaṃsthānā dastraGYānavivardhinī ‖ 113 ‖
   
दस्त्रसम्भॊगजननी दस्त्रसम्भॊगदायिनी ❘ dastrasambhogajananī dastrasambhogadāyinī ❘
दस्त्रसम्भॊगभवना दस्त्रविद्याविधायिनी‖ 114 ‖ dastrasambhogabhavanā dastravidyāvidhāyinī‖ 114 ‖
   
दस्त्रॊद्वेगहरा दस्त्रजननी दस्त्रसुन्दरी ❘ dastrodvegaharā dastrajananī dastrasundarī ❘
द्स्त्रभक्तिविधाज्ञाना दस्त्रद्विष्टविनाशिनी ‖ 115 ‖ dstrabhaktividhāGYānā dastradviśhṭavināśinī ‖ 115 ‖
   
दस्त्रापकारदमनी दस्त्रसिद्धिविधायिनी ❘ dastrāpakāradamanī dastrasiddhividhāyinī ❘
दस्त्रताराराधिका च दस्त्रमातृप्रपूजिता ‖ 116 ‖ dastratārārādhikā ca dastramātṛprapūjitā ‖ 116 ‖
   
दस्त्रदैन्यहरा चैव दस्त्रतातनिषेविता ❘ dastradainyaharā caiva dastratātaniśhevitā ❘
दस्त्रपितृशतज्यॊतिर्दस्त्रकौशलदायिनी ‖ 117 ‖ dastrapitṛśatajyotirdastrakauśaladāyinī ‖ 117 ‖
   
दशशीर्षारिसहिता दशशीर्षारिकामिनी ❘ daśaśīrśhārisahitā daśaśīrśhārikāminī ❘
दशशीर्षपुरी देवी दशशीर्षसभाजिता ‖ 118 ‖ daśaśīrśhapurī devī daśaśīrśhasabhājitā ‖ 118 ‖
   
दशशीर्षारिसुप्रीता दशशीर्षवधुप्रिया ❘ daśaśīrśhārisuprītā daśaśīrśhavadhupriyā ❘
दशशीर्षशिरश्^छेत्री दशशीर्षनितम्बिनी ‖ 119 ‖ daśaśīrśhaśiraś^Chetrī daśaśīrśhanitambinī ‖ 119 ‖
   
दशशीर्षहरप्राणा दशशिर्षहरात्मिका ❘ daśaśīrśhaharaprāṇā daśaśirśhaharātmikā ❘
दशशिर्षहराराध्या दशशीर्षारिवन्दिता ‖ 12ओ ‖ daśaśirśhaharārādhyā daśaśīrśhārivanditā ‖ 12o ‖
   
दशशीर्षारिसुखदा दशशीर्षकपालिनी ❘ daśaśīrśhārisukhadā daśaśīrśhakapālinī ❘
दशशीर्षज्ञानदात्री दशशीर्षारिगेहिनी ‖ 121 ‖ daśaśīrśhaGYānadātrī daśaśīrśhārigehinī ‖ 121 ‖
   
दशशीर्षवधॊपात्तश्रीरामचन्द्ररूपता ❘ daśaśīrśhavadhopāttaśrīrāmacandrarūpatā ❘
दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ‖ 122 ‖ daśaśīrśharāśhṭradevī daśaśīrśhārisāriṇī ‖ 122 ‖
   
दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया ❘ daśaśīrśhabhrātṛtuśhṭā daśaśīrśhavadhūpriyā ❘
दशशीर्षवधूप्राणा दशशीर्षवधूरता ‖ 123 ‖ daśaśīrśhavadhūprāṇā daśaśīrśhavadhūratā ‖ 123 ‖
   
दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता ❘ daityagururatā sādhvī daityaguruprapūjitā ❘
दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता ‖ 124 ‖ daityagurūpadeśhṭrī ca daityaguruniśhevitā ‖ 124 ‖
   
दैत्यगुरुमतप्राणा दैत्यगुरुतापनाशिनी ❘ daityagurumataprāṇā daityagurutāpanāśinī ❘
दुरन्तदुःखशमनी दुरन्तदमनी तमी ‖ 125 ‖ durantaduḥkhaśamanī durantadamanī tamī ‖ 125 ‖
   
दुरन्तशॊकशमनी दुरन्तरॊगनाशिनी ❘ durantaśokaśamanī durantaroganāśinī ❘
दुरन्तवैरिदमनी दुरन्तदैत्यनाशिनी ‖ 126 ‖ durantavairidamanī durantadaityanāśinī ‖ 126 ‖
   
दुरन्तकलुषघ्नी च दुष्कृतिस्तॊमनाशिनी ❘ durantakaluśhaghnī ca duśhkṛtistomanāśinī ❘
दुराशया दुराधारा दुर्जया दुष्टकामिनी ‖ 127 ‖ durāśayā durādhārā durjayā duśhṭakāminī ‖ 127 ‖
   
दर्शनीया च दृश्या चाऽदृश्या च दृष्टिगॊचरा ❘ darśanīyā ca dṛśyā cā’dṛśyā ca dṛśhṭigocarā ❘
दूतीयागप्रिया दुती दूतीयागकरप्रिया ‖ 128 ‖ dūtīyāgapriyā dutī dūtīyāgakarapriyā ‖ 128 ‖
   
दुतीयागकरानन्दा दूतीयागसुखप्रदा ❘ dutīyāgakarānandā dūtīyāgasukhapradā ❘
दूतीयागकरायाता दुतीयागप्रमॊदिनी ‖ 129 ‖ dūtīyāgakarāyātā dutīyāgapramodinī ‖ 129 ‖
   
दुर्वासःपूजिता चैव दुर्वासॊमुनिभाविता ❘ durvāsaḥpūjitā caiva durvāsomunibhāvitā ❘
दुर्वासॊऽर्चितपादा च दुर्वासॊमौनभाविता ‖ 13ओ ‖ durvāsoarcitapādā ca durvāsomaunabhāvitā ‖ 13o ‖
   
दुर्वासॊमुनिवन्द्या च दुर्वासॊमुनिदेवता ❘ durvāsomunivandyā ca durvāsomunidevatā ❘
दुर्वासॊमुनिमाता च दुर्वासॊमुनिसिद्धिदा ‖ 131 ‖ durvāsomunimātā ca durvāsomunisiddhidā ‖ 131 ‖
   
दुर्वासॊमुनिभावस्था दुर्वासॊमुनिसेविता ❘ durvāsomunibhāvasthā durvāsomunisevitā ❘
दुर्वासॊमुनिचित्तस्था दुर्वासॊमुनिमण्डिता ‖ 132 ‖ durvāsomunicittasthā durvāsomunimaṇḍitā ‖ 132 ‖
   
दुर्वासॊमुनिसञ्चारा दुर्वासॊह्रदयङ्गमा ❘ durvāsomunisañcārā durvāsohradayaṅgamā ❘
दुर्वासॊह्रदयाराध्या दुर्वासॊह्रत्सरॊजगा ‖ 133 ‖ durvāsohradayārādhyā durvāsohratsarojagā ‖ 133 ‖
   
दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया ❘ durvāsastāpasārādhyā durvāsastāpasāśrayā ❘
दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ‖ 134 ‖ durvāsastāpasaratā durvāsastāpaseśvarī ‖ 134 ‖
   
दुर्वासॊमुनिकन्या च दुर्वासॊऽद्भुतसिद्धिदा ❘ durvāsomunikanyā ca durvāsoadbhutasiddhidā ❘
दररात्री दरहरा दरयुक्ता दरापहा ‖ 135 ‖ dararātrī daraharā darayuktā darāpahā ‖ 135 ‖
   
दरघ्नी दरहन्त्री च दरयुक्ता दराश्रया ❘ daraghnī darahantrī ca darayuktā darāśrayā ❘
दरस्मेरा दरपाङ्गी दयादात्री दयाश्रया ‖ 136 ‖ darasmerā darapāṅgī dayādātrī dayāśrayā ‖ 136 ‖
   
दस्त्रपूज्या दस्त्रमाता दस्त्रदेवी दरॊन्मदा ❘ dastrapūjyā dastramātā dastradevī daronmadā ❘
दस्त्रसिद्धा दस्त्रसंस्था दस्त्रतापविमॊचिनी ‖ 137 ‖ dastrasiddhā dastrasaṃsthā dastratāpavimocinī ‖ 137 ‖
   
दस्त्रक्षॊभहरा नित्या दस्त्रलॊकगतात्मिका ❘ dastrakśhobhaharā nityā dastralokagatātmikā ❘
दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनाप्रिया ‖ 138 ‖ daityagurvaṅganāvandyā daityagurvaṅganāpriyā ‖ 138 ‖
   
दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनॊत्सुका ❘ daityagurvaṅganāvandyā daityagurvaṅganotsukā ❘
दैत्यगुरुप्रियतमा देवगुरुनिषेविता ‖ 139 ‖ daityagurupriyatamā devaguruniśhevitā ‖ 139 ‖
   
देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ❘ devaguruprasūrūpā devagurukṛtārhaṇā ❘
देवगुरुप्रेमयुता देवगुर्वनुमानिता ‖ 14ओ ‖ devagurupremayutā devagurvanumānitā ‖ 14o ‖
   
देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ❘ devaguruprabhāvaGYā devagurusukhapradā ❘
देवगुरुज्ञानदात्री देवगुरूप्रमॊदिनी ‖ 141 ‖ devaguruGYānadātrī devagurūpramodinī ‖ 141 ‖
   
दैत्यस्त्रीगणसम्पूज्या दैत्यस्त्रीगणपूजिता ❘ daityastrīgaṇasampūjyā daityastrīgaṇapūjitā ❘
दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी ‖ 142 ‖ daityastrīgaṇarūpā ca daityastrīcittahāriṇī ‖ 142 ‖
   
देवस्त्रीगणपूज्या च देवस्त्रीगणवन्दिता ❘ devastrīgaṇapūjyā ca devastrīgaṇavanditā ❘
देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता ‖ 143 ‖ devastrīgaṇacittasthā devastrīgaṇabhūśhitā ‖ 143 ‖
   
देवस्त्रीगणसंसिद्धा देवस्त्रीगणतॊषिता ❘ devastrīgaṇasaṃsiddhā devastrīgaṇatośhitā ❘
देवस्त्रीगणहस्तस्थचारुचामरवीजिता ‖ 144 ‖ devastrīgaṇahastasthacārucāmaravījitā ‖ 144 ‖
   
देवस्त्रीगणहस्तस्थचारुगन्धविलेपिता ❘ devastrīgaṇahastasthacārugandhavilepitā ❘
देवाङ्गनाधृतादर्शदृष्ट्यर्थमुखचन्द्रमा ‖ 145 ‖ devāṅganādhṛtādarśadṛśhṭyarthamukhacandramā ‖ 145 ‖
   
देवाङ्गनॊत्सृष्टनागवल्लीदलकृतॊत्सुका ❘ devāṅganotsṛśhṭanāgavallīdalakṛtotsukā ❘
देवस्त्रीगणहस्तस्थदिपमालाविलॊकना ‖ 146 ‖ devastrīgaṇahastasthadipamālāvilokanā ‖ 146 ‖
   
देवस्त्रीगणहस्तस्थधूपघ्राणविनॊदिनी ❘ devastrīgaṇahastasthadhūpaghrāṇavinodinī ❘
देवनारीकरगतवासकासवपायिनी ‖ 147 ‖ devanārīkaragatavāsakāsavapāyinī ‖ 147 ‖
   
देवनारीकङ्कतिकाकृतकेशनिमार्जना ❘ devanārīkaṅkatikākṛtakeśanimārjanā ❘
देवनारीसेव्यगात्रा देवनारीकृतॊत्सुका ‖ 148 ‖ devanārīsevyagātrā devanārīkṛtotsukā ‖ 148 ‖
   
देवनारिविरचितपुष्पमालाविराजिता ❘ devanāriviracitapuśhpamālāvirājitā ❘
देवनारीविचित्रङ्गी देवस्त्रीदत्तभॊजना ❘ devanārīvicitraṅgī devastrīdattabhojanā ❘
   
देवस्त्रीगणगीता च देवस्त्रीगीतसॊत्सुका ❘ devastrīgaṇagītā ca devastrīgītasotsukā ❘
देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी ‖ 15ओ ‖ devastrīnṛtyasukhinī devastrīnṛtyadarśinī ‖ 15o ‖
   
देवस्त्रीयॊजितलसद्रत्नपादपदाम्बुजा ❘ devastrīyojitalasadratnapādapadāmbujā ❘
देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी ‖ 151 ‖ devastrīgaṇavistīrṇacārutalpaniśheduśhī ‖ 151 ‖
   
देवनारीचारुकराकलिताङ्घ्र्यादिदेहिका ❘ devanārīcārukarākalitāṅghryādidehikā ❘
देवनारीकरव्यग्रतालवृन्दमरुत्सुका ‖ 152 ‖ devanārīkaravyagratālavṛndamarutsukā ‖ 152 ‖
   
देवनारीवेणुवीणानादसॊत्कण्ठमानसा ❘ devanārīveṇuvīṇānādasotkaṇṭhamānasā ❘
देवकॊटिस्तुतिनुता देवकॊटिकृतार्हणा ‖ 153 ‖ devakoṭistutinutā devakoṭikṛtārhaṇā ‖ 153 ‖
   
देवकॊटिगीतगुणा देवकॊटिकृतस्तुतिः ❘ devakoṭigītaguṇā devakoṭikṛtastutiḥ ❘
दन्तदष्ट्यॊद्वेगफला देवकॊलाहलाकुला ‖ 154 ‖ dantadaśhṭyodvegaphalā devakolāhalākulā ‖ 154 ‖
   
द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ❘ dveśharāgaparityaktā dveśharāgavivarjitā ❘
दामपूज्या दामभूषा दामॊदरविलासिनी ‖ 155 ‖ dāmapūjyā dāmabhūśhā dāmodaravilāsinī ‖ 155 ‖
   
दामॊदरप्रेमरता दामॊदरभगिन्यपि ❘ dāmodarapremaratā dāmodarabhaginyapi ❘
दामॊदरप्रसूर्दामॊदरपत्^नीपतिव्रता ‖ 156 ‖ dāmodaraprasūrdāmodarapat^nīpativratā ‖ 156 ‖
   
दामॊदराऽभिन्नदेहा दामॊदररतिप्रिया ❘ dāmodarā’bhinnadehā dāmodararatipriyā ❘
दामॊदराऽभिन्नतनुर्दामॊदरकृतास्पदा ‖ 157 ‖ dāmodarā’bhinnatanurdāmodarakṛtāspadā ‖ 157 ‖
   
दामॊदरकृतप्राणा दामॊदरगतात्मिका ❘ dāmodarakṛtaprāṇā dāmodaragatātmikā ❘
दामॊदरकौतुकाढ्या दामॊदरकलाकला ‖ 158 ‖ dāmodarakautukāḍhyā dāmodarakalākalā ‖ 158 ‖
   
दामॊदरालिङ्गिताङ्गी दामॊदरकुतुहला ❘ dāmodarāliṅgitāṅgī dāmodarakutuhalā ❘
दामॊदरकृताह्लादा दामॊदरसुचुम्बिता ‖ 159 ‖ dāmodarakṛtāhlādā dāmodarasucumbitā ‖ 159 ‖
   
दामॊदरसुताकृष्टा दामॊदरसुखप्रदा ❘ dāmodarasutākṛśhṭā dāmodarasukhapradā ❘
दामॊदरसहाढ्या च दामॊदरसहायिनी ‖ 16ओ ‖ dāmodarasahāḍhyā ca dāmodarasahāyinī ‖ 16o ‖
   
दामॊदरगुणज्ञा च दामॊदरवरप्रदा ❘ dāmodaraguṇaGYā ca dāmodaravarapradā ❘
दामॊदरानुकूला च दामॊदरनितम्बिनी ‖ 161 ‖ dāmodarānukūlā ca dāmodaranitambinī ‖ 161 ‖
   
दामॊदरबलक्रीडाकुशला दर्शनप्रिया ❘ dāmodarabalakrīḍākuśalā darśanapriyā ❘
दामॊदरजलक्रीडात्यक्तस्वजनसौह्रदा ‖ 162 ‖ dāmodarajalakrīḍātyaktasvajanasauhradā ‖ 162 ‖
   
दमॊदरलसद्रासकेलिकौतुकिनी तथा ❘ damodaralasadrāsakelikautukinī tathā ❘
दामॊदरभ्रातृका च दामॊदरपरायणा ‖ 163 ‖ dāmodarabhrātṛkā ca dāmodaraparāyaṇā ‖ 163 ‖
   
दामॊदरधरा दामॊदरवैरविनाशिनी ❘ dāmodaradharā dāmodaravairavināśinī ❘
दामॊदरॊपजाया च दामॊदरनिमन्त्रिता ‖ 164 ‖ dāmodaropajāyā ca dāmodaranimantritā ‖ 164 ‖
   
दामॊदरपराभूता दामॊदरपराजिता ❘ dāmodaraparābhūtā dāmodaraparājitā ❘
दामॊदरसमाक्रान्ता दामॊदरहताशुभा ‖ 165 ‖ dāmodarasamākrāntā dāmodarahatāśubhā ‖ 165 ‖
   
दामॊदरॊत्सवरता दामॊदरॊत्सवावहा ❘ dāmodarotsavaratā dāmodarotsavāvahā ❘
दामॊदरस्तन्यदात्री दामॊदरगवेषिता ‖ 166 ‖ dāmodarastanyadātrī dāmodaragaveśhitā ‖ 166 ‖
   
दमयन्तीसिद्धिदात्री दमयन्तीप्रसाधिता ❘ damayantīsiddhidātrī damayantīprasādhitā ❘
दयमन्तीष्टदेवी च दमयन्तीस्वरूपिणी ‖ 167 ‖ dayamantīśhṭadevī ca damayantīsvarūpiṇī ‖ 167 ‖
   
दमयन्तीकृतार्चा च दमनर्षिविभाविता ❘ damayantīkṛtārcā ca damanarśhivibhāvitā ❘
दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी ‖ 168 ‖ damanarśhiprāṇatulyā damanarśhisvarūpiṇī ‖ 168 ‖
   
दमनर्षिस्वरूपा च दम्भपूरितविग्रहा ❘ damanarśhisvarūpā ca dambhapūritavigrahā ❘
दम्भहन्त्री दम्भधात्री दम्भलॊकविमॊहिनी ‖ 169 ‖ dambhahantrī dambhadhātrī dambhalokavimohinī ‖ 169 ‖
   
दम्भशीला दम्भहरा दम्भवत्परिमर्दिनी ❘ dambhaśīlā dambhaharā dambhavatparimardinī ❘
दम्भरूपा दम्भकरी दम्भसन्तानदारिणी ‖ 17ओ ‖ dambharūpā dambhakarī dambhasantānadāriṇī ‖ 17o ‖
   
दत्तमॊक्षा दत्तधना दत्तारॊग्या च दाम्भिका ❘ dattamokśhā dattadhanā dattārogyā ca dāmbhikā ❘
दत्तपुत्रा दत्तदारा दत्तहारा च दारिका ‖ 171 ‖ dattaputrā dattadārā dattahārā ca dārikā ‖ 171 ‖
   
दत्तभॊगा दत्तशॊका दत्तहस्त्यादिवाहना ❘ dattabhogā dattaśokā dattahastyādivāhanā ❘
दत्तमतिर्दत्तभार्या दत्तशास्त्रावबॊधिका ‖ 172 ‖ dattamatirdattabhāryā dattaśāstrāvabodhikā ‖ 172 ‖
   
दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ❘ dattapānā dattadānā dattadāridryanāśinī ❘
दत्तसौधावनीवासा दत्तस्वर्गा च दासदा ‖ 173 ‖ dattasaudhāvanīvāsā dattasvargā ca dāsadā ‖ 173 ‖
   
दास्यतुष्ट दास्यहरा दासदासीशतप्रदा ❘ dāsyatuśhṭa dāsyaharā dāsadāsīśatapradā ❘
दाररूपा दारवास दारवासिह्रदास्पदा ‖ 174 ‖ dārarūpā dāravāsa dāravāsihradāspadā ‖ 174 ‖
   
दारवासिजनाराध्या दारवासिजनप्रिया ❘ dāravāsijanārādhyā dāravāsijanapriyā ❘
दारवासिविनिर्नीता दारवासिसमर्चिता ‖ 175 ‖ dāravāsivinirnītā dāravāsisamarcitā ‖ 175 ‖
   
दारवास्याह्रतप्राणा दारवास्यरिनाशिनी ❘ dāravāsyāhrataprāṇā dāravāsyarināśinī ❘
दारवासिविघ्नहरा दारवासिविमुक्तिदा ‖ 176 ‖ dāravāsivighnaharā dāravāsivimuktidā ‖ 176 ‖
   
दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ❘ dārāgnirūpiṇī dārā dārakāryarināśinī ❘
दम्पती दम्पतीष्टा च दम्पतीप्राणरूपिका ‖ 177 ‖ dampatī dampatīśhṭā ca dampatīprāṇarūpikā ‖ 177 ‖
   
दम्पतीस्नेहनिरता दाम्पत्यसाधनप्रिया ❘ dampatīsnehaniratā dāmpatyasādhanapriyā ❘
दाम्पत्यसुखसेना च दाम्पत्यसुखदायिनी ‖ 178 ‖ dāmpatyasukhasenā ca dāmpatyasukhadāyinī ‖ 178 ‖
   
दम्पत्याचारनिरता दम्पत्यामॊदमॊदिता ❘ dampatyācāraniratā dampatyāmodamoditā ❘
दम्पत्यामॊदसुखिनी दाम्पत्याह्लदकारिणी ‖ 179 ‖ dampatyāmodasukhinī dāmpatyāhladakāriṇī ‖ 179 ‖
   
दम्पतीष्टपादपद्मा दाम्पत्यप्रेमरूपिणी ❘ dampatīśhṭapādapadmā dāmpatyapremarūpiṇī ❘
दाम्पत्यभॊगभवना दाडिमीफलभॊजिनी ‖ 18ओ ‖ dāmpatyabhogabhavanā dāḍimīphalabhojinī ‖ 18o ‖
   
दाडिमीफलसन्तुष्टा दाडिमीफलमानसा ❘ dāḍimīphalasantuśhṭā dāḍimīphalamānasā ❘
दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी ‖ 181 ‖ dāḍimīvṛkśhasaṃsthānā dāḍimīvṛkśhavāsinī ‖ 181 ‖
   
दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ❘ dāḍimīvṛkśharūpā ca dāḍimīvanavāsinī ❘
दाडिमीफलसाम्यॊरुपयॊधरसमन्विता ‖ 182 ‖ dāḍimīphalasāmyorupayodharasamanvitā ‖ 182 ‖
   
दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ❘ dakśhiṇā dakśhiṇārūpā dakśhiṇārūpadhāriṇī ❘
दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः ‖ 183 ‖ dakśhakanyā dakśhaputrī dakśhamātā ca dakśhasūḥ ‖ 183 ‖
   
दक्षगॊत्रा दक्षसुता दक्षयज्ञविनाशिनी ❘ dakśhagotrā dakśhasutā dakśhayaGYavināśinī ❘
दक्षयज्ञनाशकर्त्री दक्षयज्ञान्तकारिणी ‖ 184 ‖ dakśhayaGYanāśakartrī dakśhayaGYāntakāriṇī ‖ 184 ‖
   
दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ❘ dakśhaprasūtirdakśhejyā dakśhavaṃśaikapāvanī ❘
दक्षात्मज दक्षसूनूर्दक्षजा दक्षजातिका ‖ 185 ‖ dakśhātmaja dakśhasūnūrdakśhajā dakśhajātikā ‖ 185 ‖
   
दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ❘ dakśhajanmā dakśhajanurdakśhadehasamudbhavā ❘
दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका ‖ 186 ‖ dakśhajanirdakśhayāgadhvaṃsinī dakśhakanyakā ‖ 186 ‖
   
दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ❘ dakśhiṇācāraniratā dakśhiṇācāratuśhṭidā ❘
दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता ‖ 187 ‖ dakśhiṇācārasaṃsiddhā dakśhiṇācārabhāvitā ‖ 187 ‖
   
दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ❘ dakśhiṇācārasukhinī dakśhiṇācārasādhitā ❘
दक्षिणाचारमॊक्षाप्तिर्दक्षिणाचारवन्दिता ‖ 188 ‖ dakśhiṇācāramokśhāptirdakśhiṇācāravanditā ‖ 188 ‖
   
दक्षिणाचारशरणा दक्षिणाचारहर्षिता ❘ dakśhiṇācāraśaraṇā dakśhiṇācāraharśhitā ❘
द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता ‖ 189 ‖ dvārapālapriyā dvāravāsinī dvārasaṃsthitā ‖ 189 ‖
   
द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ❘ dvārarūpā dvārasaṃsthā dvāradeśanivāsinī ❘
द्वारकरी द्वारधात्री दॊषमात्रविवर्जिता ‖ 19ओ ‖ dvārakarī dvāradhātrī dośhamātravivarjitā ‖ 19o ‖
   
दॊषाकरा दॊषहरा दॊषराशिविनाशिनी ❘ dośhākarā dośhaharā dośharāśivināśinī ❘
दॊषाकरविभूषाढ्या दॊषाकरकपलिनी ‖ 191 ‖ dośhākaravibhūśhāḍhyā dośhākarakapalinī ‖ 191 ‖
   
दॊषाकरसहस्त्राभा दॊषाकरसमानना ❘ dośhākarasahastrābhā dośhākarasamānanā ❘
दॊषाकरमुखी दिव्या दॊषाकरकराग्रजा ‖ 192 ‖ dośhākaramukhī divyā dośhākarakarāgrajā ‖ 192 ‖
   
दॊषाकरसमज्यॊतिर्दॊषाकरसुशीतला ❘ dośhākarasamajyotirdośhākarasuśītalā ❘
दॊषाकरश्रेणी दॊषसदृशापाङ्गवीक्षणा ‖ 193 ‖ dośhākaraśreṇī dośhasadṛśāpāṅgavīkśhaṇā ‖ 193 ‖
   
दॊषाकरेष्टदेवी च दॊषाकरनिषेविता ❘ dośhākareśhṭadevī ca dośhākaraniśhevitā ❘
दॊषाकरप्राणरूपा दॊषाकरमरीचिका ‖ 194 ‖ dośhākaraprāṇarūpā dośhākaramarīcikā ‖ 194 ‖
   
दॊषाकरॊल्लसद्भाला दॊषाकरसुहर्षिणी ❘ dośhākarollasadbhālā dośhākarasuharśhiṇī ❘
दॊषकरशिरॊभूषा दॊषकरवधूप्रिया ‖ 195 ‖ dośhakaraśirobhūśhā dośhakaravadhūpriyā ‖ 195 ‖
   
दॊषाकरवधूप्राणा दॊषाकरवधूमता ❘ dośhākaravadhūprāṇā dośhākaravadhūmatā ❘
दॊषाकरवधूप्रीता दॊषाकरवधूरपि ‖ 196 ‖ dośhākaravadhūprītā dośhākaravadhūrapi ‖ 196 ‖
   
दॊषापूज्या तथा दॊषापूजिता दॊषहारिणी ❘ dośhāpūjyā tathā dośhāpūjitā dośhahāriṇī ❘
दॊषाजापमहानन्दा दॊषाजपपरायणा ‖ 197 ‖ dośhājāpamahānandā dośhājapaparāyaṇā ‖ 197 ‖
   
दॊषापुरश्चाररता दॊषापूजकपुत्रिणी ❘ dośhāpuraścāraratā dośhāpūjakaputriṇī ❘
दॊषापूजकवात्सल्यकरिणी जगदम्बिका ‖ 198 ‖ dośhāpūjakavātsalyakariṇī jagadambikā ‖ 198 ‖
   
दॊषापूजकवैरिघ्नी दॊषापूजकविघ्नह्रत् ❘ dośhāpūjakavairighnī dośhāpūjakavighnahrat ❘
दॊषापूजकसन्तुष्टा दॊषापूजकमुक्तिदा ‖ 199 ‖ dośhāpūjakasantuśhṭā dośhāpūjakamuktidā ‖ 199 ‖
   
दमप्रसूनसम्पूज्या दमपुष्पप्रिया सदा ❘ damaprasūnasampūjyā damapuśhpapriyā sadā ❘
दुर्यॊधनप्रपूज्या च दुःशसनसमर्चिता ‖ 2ओओ ‖ duryodhanaprapūjyā ca duḥśasanasamarcitā ‖ 2oo ‖
   
दण्डपाणिप्रिया दण्डपाणिमाता दयानिधिः ❘ daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ ❘
दण्डपाणिसमाराध्या दण्डपाणिप्रपूजिता ‖ 2ओ1 ‖ daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā ‖ 2o1 ‖
   
दण्डपाणिगृहासक्ता दण्डपाणिप्रियंवदा ❘ daṇḍapāṇigṛhāsaktā daṇḍapāṇipriyaṃvadā ❘
दण्डपाणिप्रियतमा दण्डपाणिमनॊहरा ‖ 2ओ2 ‖ daṇḍapāṇipriyatamā daṇḍapāṇimanoharā ‖ 2o2 ‖
   
दण्डपाणिह्रतप्राणा दण्डपाणिसुसिद्धिदा ❘ daṇḍapāṇihrataprāṇā daṇḍapāṇisusiddhidā ❘
दण्डपाणिपरामृष्टा दण्डपाणिप्रहर्षिता ‖ 2ओ3 ‖ daṇḍapāṇiparāmṛśhṭā daṇḍapāṇipraharśhitā ‖ 2o3 ‖
   
दण्डपाणिविघ्नहरा दण्डपाणिशिरॊधृता ❘ daṇḍapāṇivighnaharā daṇḍapāṇiśirodhṛtā ❘
दण्डपाणिप्राप्तचर्या दण्डपाण्युन्मुखि सदा ‖ 2ओ4 ‖ daṇḍapāṇiprāptacaryā daṇḍapāṇyunmukhi sadā ‖ 2o4 ‖
   
दण्डपाणिप्राप्तपदा दण्डपाणिवरॊन्मुखी ❘ daṇḍapāṇiprāptapadā daṇḍapāṇivaronmukhī ❘
दण्डहस्ता दण्डपाणिर्द्ण्डबाहुर्दरान्तकृत् ‖ 2ओ5 ‖ daṇḍahastā daṇḍapāṇirdṇḍabāhurdarāntakṛt ‖ 2o5 ‖
   
दण्डदॊष्का दण्डकरा दण्डचित्तकृतास्पदा ❘ daṇḍadośhkā daṇḍakarā daṇḍacittakṛtāspadā ❘
दण्डिविद्या दण्डिमाता दण्डिखण्डकनाशिनी ‖ 2ओ6 ‖ daṇḍividyā daṇḍimātā daṇḍikhaṇḍakanāśinī ‖ 2o6 ‖
   
दण्डिप्रिया दण्डिपूज्या दण्डिसन्तॊषदायिनी ❘ daṇḍipriyā daṇḍipūjyā daṇḍisantośhadāyinī ❘
दस्युपूज्या दस्युरता दस्युद्रविणदायिनी ‖ 2ओ7 ‖ dasyupūjyā dasyuratā dasyudraviṇadāyinī ‖ 2o7 ‖
   
दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ❘ dasyuvargakṛtārhā ca dasyuvargavināśinī ❘
दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा ‖ 2ओ8 ‖ dasyunirṇāśinī dasyukulanirṇāśinī tathā ‖ 2o8 ‖
   
दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ❘ dasyupriyakarī dasyunṛtyadarśanatatparā ❘
दुष्टदण्डकरी दुष्टवर्गविद्राविणी तथा ‖ 2ओ9 ‖ duśhṭadaṇḍakarī duśhṭavargavidrāviṇī tathā ‖ 2o9 ‖
   
दुष्टवर्गनिग्रहार्हा दूशकप्राणनाशिनी ❘ duśhṭavarganigrahārhā dūśakaprāṇanāśinī ❘
दूषकॊत्तापजननी दूषकारिष्टकारिणी ‖ 21ओ ‖ dūśhakottāpajananī dūśhakāriśhṭakāriṇī ‖ 21o ‖
   
दूषकद्वेषणकरी दाहिका दहनात्मिका ❘ dūśhakadveśhaṇakarī dāhikā dahanātmikā ❘
दारुकारिनिहन्त्री च दारुकेश्वरपूजिता ‖ 211 ‖ dārukārinihantrī ca dārukeśvarapūjitā ‖ 211 ‖
   
दारुकेश्वरमाता च दारुकेश्वरवन्दिता ❘ dārukeśvaramātā ca dārukeśvaravanditā ❘
दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता ‖ 212 ‖ darbhahastā darbhayutā darbhakarmavivarjitā ‖ 212 ‖
   
दर्भमयी दर्भतनुर्दर्भसर्वस्वरूपिणी ❘ darbhamayī darbhatanurdarbhasarvasvarūpiṇī ❘
दर्भकर्माचाररता दर्भहस्तकृतार्हणा ‖ 213 ‖ darbhakarmācāraratā darbhahastakṛtārhaṇā ‖ 213 ‖
   
दर्भानुकूला दाम्भर्या दर्वीपात्रानुदामिनी ❘ darbhānukūlā dāmbharyā darvīpātrānudāminī ❘
दमघॊषप्रपूज्या च दमघॊषवरप्रदा ‖ 214 ‖ damaghośhaprapūjyā ca damaghośhavarapradā ‖ 214 ‖
   
दमघॊषसमाराध्या दावाग्निरूपिणी तथा ❘ damaghośhasamārādhyā dāvāgnirūpiṇī tathā ❘
दावाग्निरूपा दावाग्निनिर्णाशितमहाबला ‖ 215 ‖ dāvāgnirūpā dāvāgninirṇāśitamahābalā ‖ 215 ‖
   
दन्तदंष्ट्रासुरकला दन्तचर्चितहस्तिका ❘ dantadaṃśhṭrāsurakalā dantacarcitahastikā ❘
दन्तदंष्ट्रस्यन्दन च दन्तनिर्णाशितासुरा ‖ 216 ‖ dantadaṃśhṭrasyandana ca dantanirṇāśitāsurā ‖ 216 ‖
   
दधिपूज्या दधिप्रीता दधीचिवरदायिनी ❘ dadhipūjyā dadhiprītā dadhīcivaradāyinī ❘
दधीचीष्टदेवता च दधीचिमॊक्षदायिनी ‖ 217 ‖ dadhīcīśhṭadevatā ca dadhīcimokśhadāyinī ‖ 217 ‖
   
दधीचिदैन्यहन्त्री च दधीचिदरदारिणी ❘ dadhīcidainyahantrī ca dadhīcidaradāriṇī ❘
दधीचिभक्तिसुखिनी दधीचिमुनिसेविता ‖ 218 ‖ dadhīcibhaktisukhinī dadhīcimunisevitā ‖ 218 ‖
   
दधीचिज्ञानदात्री च दधीचिगुणदायिनी ❘ dadhīciGYānadātrī ca dadhīciguṇadāyinī ❘
दधीचिकुलसम्भूषा दधीचिभुक्तिमुक्तिदा ‖ 219 ‖ dadhīcikulasambhūśhā dadhīcibhuktimuktidā ‖ 219 ‖
   
दधीचिकुलदेवी च दधीचिकुलदेवता ❘ dadhīcikuladevī ca dadhīcikuladevatā ❘
दधीचिकुलगम्या च दधीचिकुलपूजिता ‖ 220 ‖ dadhīcikulagamyā ca dadhīcikulapūjitā ‖ 220 ‖
   
दधीचिसुखदात्री च दधीचिदैन्यहारिणी ❘ dadhīcisukhadātrī ca dadhīcidainyahāriṇī ❘
दधीचिदुःखहन्त्री च दधीचिकुलसुन्दरी ‖ 221 ‖ dadhīciduḥkhahantrī ca dadhīcikulasundarī ‖ 221 ‖
   
दधीचिकुलसम्भूता दधीचिकुलपालिनी ❘ dadhīcikulasambhūtā dadhīcikulapālinī ❘
दधीचिदानगम्या च दधीचिदानमानिनी ‖ 222 ‖ dadhīcidānagamyā ca dadhīcidānamāninī ‖ 222 ‖
   
दधीचिदानसन्तुष्टा दधीचिदानदेवता ❘ dadhīcidānasantuśhṭā dadhīcidānadevatā ❘
दधीचिजयसम्प्रीता दधीचिजपमानसा ‖ 223 ‖ dadhīcijayasamprītā dadhīcijapamānasā ‖ 223 ‖
   
दधीचिजपपूजाढ्या दधीचिजपमालिका ❘ dadhīcijapapūjāḍhyā dadhīcijapamālikā ❘
दधीचिजपसन्तुष्टा दधीचिजपतॊषिणी ‖ 224 ‖ dadhīcijapasantuśhṭā dadhīcijapatośhiṇī ‖ 224 ‖
   
दधीचितपसाराध्या दधीचिशुभदायिनी ❘ dadhīcitapasārādhyā dadhīciśubhadāyinī ❘
दूर्वा दूर्वादलश्यामा दुर्वादलसमद्युतिः ‖ 225 ‖ dūrvā dūrvādalaśyāmā durvādalasamadyutiḥ ‖ 225 ‖
   
**फलश्रुति **phalaśruti
** नाम्नां सहस्त्रं दुर्गाया दादीनामिति कीर्तितम् ❘ ** nāmnāṃ sahastraṃ durgāyā dādīnāmiti kīrtitam ❘
यः पठेत् साधकाधीशः सर्वसिद्धिर्लभत्तु सः ‖ 226 ‖ yaḥ paṭhet sādhakādhīśaḥ sarvasiddhirlabhattu saḥ ‖ 226 ‖
   
प्रातर्मध्याह्नकाले च सन्ध्यायां नियतः शुचिः ❘ prātarmadhyāhnakāle ca sandhyāyāṃ niyataḥ śuciḥ ❘
तथाऽर्धरात्रसमये स महेश इवापरः ‖ 227 ‖ tathā’rdharātrasamaye sa maheśa ivāparaḥ ‖ 227 ‖
   
शक्तियुक्तॊ महारात्रौ महावीरः प्रपूजयेत् ❘ śaktiyukto mahārātrau mahāvīraḥ prapūjayet ❘
महादेवीं मकाराद्यैः पञ्चभिर्द्रव्यसत्तमैः ‖ 228 ‖ mahādevīṃ makārādyaiḥ pañcabhirdravyasattamaiḥ ‖ 228 ‖
   
यः सम्पठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् ❘ yaḥ sampaṭhet stutimimāṃ sa ca siddhisvarūpadhṛk ❘
देवालये श्^मशाने च गङ्गातीरे निजे गृहे ‖ 229 ‖ devālaye ś^maśāne ca gaṅgātīre nije gṛhe ‖ 229 ‖
   
वाराङ्गनागृहे चैव श्रीगुरॊः संनिधावपि ❘ vārāṅganāgṛhe caiva śrīguroḥ saṃnidhāvapi ❘
पर्वते प्रान्तरे घॊरे स्तॊत्रमेतत् सदा पठेत् ‖ 230 ‖ parvate prāntare ghore stotrametat sadā paṭhet ‖ 230 ‖
   
दुर्गानामसहस्त्रं हि दुर्गां पश्यति चक्षुषा ❘ durgānāmasahastraṃ hi durgāṃ paśyati cakśhuśhā ❘
शतावर्तनमेतस्य पुरश्चरणमुच्यते ‖ 231 ‖ śatāvartanametasya puraścaraṇamucyate ‖ 231 ‖
   
‖ इति कुलार्णवतन्त्रॊक्तं दकारादि श्रीदुर्गासहस्रनामस्तॊत्रं सम्पूर्णम् ‖ ‖ iti kulārṇavatantroktaṃ dakārādi śrīdurgāsahasranāmastotraṃ sampūrṇam ‖