blog

Chandra Sekharashtakam

Devanagari English
   
चन्द्र शेखराष्टकम् chandra śekharāśhṭakam
   
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ❘ chandraśekhara chandraśekhara chandraśekhara pāhimām ❘
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ‖ chandraśekhara chandraśekhara chandraśekhara rakśhamām ‖
   
रत्नसानु शरासनं रजताद्रि शृङ्ग निकेतनं ratnasānu śarāsanaṃ rajatādri śṛṅga niketanaṃ
शिञ्जिनीकृत पन्नगेश्वर मच्युतानल सायकम् ❘ śiñjinīkṛta pannageśvara machyutānala sāyakam ❘
क्षिप्रदग्द पुरत्रयं त्रिदशालयै रभिवन्दितं kśhipradagda puratrayaṃ tridaśālayai rabhivanditaṃ
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ‖ 1 ‖ chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 1 ‖
   
मत्तवारण मुख्यचर्म कृतोत्तरीय मनोहरं mattavāraṇa mukhyacharma kṛtottarīya manoharaṃ
पङ्कजासन पद्मलोचन पूजिताङ्घ्रि सरोरुहं ❘ paṅkajāsana padmalochana pūjitāṅghri saroruhaṃ ❘
देव सिन्धु तरङ्ग श्रीकर सिक्त शुभ्र जटाधरं deva sindhu taraṅga śrīkara sikta śubhra jaṭādharaṃ
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ‖ 2 ‖ chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 2 ‖
   
कुण्डलीकृत कुण्डलीश्वर कुण्डलं वृषवाहनं kuṇḍalīkṛta kuṇḍalīśvara kuṇḍalaṃ vṛśhavāhanaṃ
नारदादि मुनीश्वर स्तुतवैभवं भुवनेश्वरं ❘ nāradādi munīśvara stutavaibhavaṃ bhuvaneśvaraṃ ❘
अन्धकान्तक माश्रितामर पादपं शमनान्तकं andhakāntaka māśritāmara pādapaṃ śamanāntakaṃ
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ‖ 3 ‖ chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 3 ‖
   
पञ्चपादप पुष्पगन्ध पदाम्बुज द्वयशोभितं pañchapādapa puśhpagandha padāmbuja dvayaśobhitaṃ
फाललोचन जातपावक दग्ध मन्मध विग्रहं ❘ phālalochana jātapāvaka dagdha manmadha vigrahaṃ ❘
भस्मदिग्द कलेबरं भवनाशनं भव मव्ययं bhasmadigda kaḻebaraṃ bhavanāśanaṃ bhava mavyayaṃ
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ‖ 4 ‖ chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 4 ‖
   
यक्ष राजसखं भगाक्ष हरं भुजङ्ग विभूषणम् yakśha rājasakhaṃ bhagākśha haraṃ bhujaṅga vibhūśhaṇam
शैलराज सुता परिष्कृत चारुवाम कलेबरम् ❘ śailarāja sutā pariśhkṛta chāruvāma kaḻebaram ❘
क्षेल नीलगलं परश्वध धारिणं मृगधारिणम् kśheḻa nīlagaḻaṃ paraśvadha dhāriṇaṃ mṛgadhāriṇam
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ‖ 5 ‖ chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 5 ‖
   
भेषजं भवरोगिणा मखिलापदा मपहारिणं bheśhajaṃ bhavarogiṇā makhilāpadā mapahāriṇaṃ
दक्षयज्ञ विनाशनं त्रिगुणात्मकं त्रिविलोचनं ❘ dakśhayaGYa vināśanaṃ triguṇātmakaṃ trivilochanaṃ ❘
भुक्ति मुक्ति फलप्रदं सकलाघ सङ्घ निबर्हणं bhukti mukti phalapradaṃ sakalāgha saṅgha nibarhaṇaṃ
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ‖ 6 ‖ chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 6 ‖
   
विश्वसृष्टि विधायकं पुनरेवपालन तत्परं viśvasṛśhṭi vidhāyakaṃ punarevapālana tatparaṃ
संहरं तमपि प्रपञ्च मशेषलोक निवासिनं ❘ saṃharaṃ tamapi prapañcha maśeśhaloka nivāsinaṃ ❘
क्रीडयन्त महर्निशं गणनाथ यूथ समन्वितं krīḍayanta maharniśaṃ gaṇanātha yūtha samanvitaṃ
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ‖ 7 ‖ chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 7 ‖
   
भक्तवत्सल मर्चितं निधिमक्षयं हरिदम्बरं bhaktavatsala marchitaṃ nidhimakśhayaṃ haridambaraṃ
सर्वभूत पतिं परात्पर मप्रमेय मनुत्तमं ❘ sarvabhūta patiṃ parātpara maprameya manuttamaṃ ❘
सोमवारिन भोहुताशन सोम पाद्यखिलाकृतिं somavārina bhohutāśana soma pādyakhilākṛtiṃ
चन्द्रशेखर एव तस्य ददाति मुक्ति मयत्नतः ‖ 8 ‖ chandraśekhara eva tasya dadāti mukti mayatnataḥ ‖ 8 ‖