|
|
चन्द्र कवचम् |
chandra kavacham |
|
|
अस्य श्री चन्द्र कवचस्य ❘ गौतम ऋषिः | अनुष्टुप् छन्दः | श्री चन्द्रो देवता | चन्द्र प्रीत्यर्थे जपे विनियोगः ‖ |
asya śrī candra kavacasya ❘ gautama ṛśhiḥ | anuśhṭup Chandaḥ | śrī candro devatā | candra prītyarthe jape viniyogaḥ ‖ |
|
|
**ध्यानं |
**dhyānaṃ |
** |
** |
समं चतुर्भुजं वन्दे केयूर मकुटोज्वलम् ❘ |
samaṃ caturbhujaṃ vande keyūra makuṭojvalam ❘ |
वासुदेवस्य नयनं शङ्करस्य च भूषणम् ‖ |
vāsudevasya nayanaṃ śaṅkarasya ca bhūśhaṇam ‖ |
|
|
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ‖ |
evaṃ dhyātvā japennityaṃ śaśinaḥ kavacaṃ śubham ‖ |
|
|
**अथ चन्द्र कवचम् |
**atha candra kavacam |
** |
** |
शशी पातु शिरोदेशं भालं पातु कलानिधिः ❘ |
śaśī pātu śirodeśaṃ bhālaṃ pātu kalānidhiḥ ❘ |
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः ‖ 1 ‖ |
cakśhuśhī candramāḥ pātu śrutī pātu niśāpatiḥ ‖ 1 ‖ |
|
|
प्राणं क्षपकरः पातु मुखं कुमुदबान्धवः ❘ |
prāṇaṃ kśhapakaraḥ pātu mukhaṃ kumudabāndhavaḥ ❘ |
पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा ‖ 2 ‖ |
pātu kaṇṭhaṃ ca me somaḥ skandhe jaivātṛkastathā ‖ 2 ‖ |
|
|
करौ सुधाकरः पातु वक्षः पातु निशाकरः ❘ |
karau sudhākaraḥ pātu vakśhaḥ pātu niśākaraḥ ❘ |
हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः ‖ 3 ‖ |
hṛdayaṃ pātu me candro nābhiṃ śaṅkarabhūśhaṇaḥ ‖ 3 ‖ |
|
|
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ❘ |
madhyaṃ pātu suraśreśhṭhaḥ kaṭiṃ pātu sudhākaraḥ ❘ |
ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा ‖ 4 ‖ |
ūrū tārāpatiḥ pātu mṛgāṅko jānunī sadā ‖ 4 ‖ |
|
|
अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ❘ |
abdhijaḥ pātu me jaṅghe pātu pādau vidhuḥ sadā ❘ |
सर्वाण्यन्यानि चाङ्गानि पातु चन्द्रोखिलं वपुः ‖ 5 ‖ |
sarvāṇyanyāni cāṅgāni pātu candrokhilaṃ vapuḥ ‖ 5 ‖ |
|
|
**फलश्रुतिः |
**phalaśrutiḥ |
** एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ❘ |
** etaddhi kavacaṃ divyaṃ bhukti mukti pradāyakam ❘ |
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ‖ 6 ‖ |
yaḥ paṭhecChṛṇuyādvāpi sarvatra vijayī bhavet ‖ 6 ‖ |
|
|
‖ इति श्रीचन्द्र कवचं सम्पूर्णम् ‖ |
‖ iti śrīcandra kavacaṃ sampūrṇam ‖ |
|
|
|
|