blog

Chandra Kavacham

Devanagari English
   
चन्द्र कवचम् chandra kavacham
   
अस्य श्री चन्द्र कवचस्य ❘ गौतम ऋषिः | अनुष्टुप् छन्दः | श्री चन्द्रो देवता | चन्द्र प्रीत्यर्थे जपे विनियोगः ‖ asya śrī candra kavacasya ❘ gautama ṛśhiḥ | anuśhṭup Chandaḥ | śrī candro devatā | candra prītyarthe jape viniyogaḥ ‖
   
**ध्यानं **dhyānaṃ
** **
समं चतुर्भुजं वन्दे केयूर मकुटोज्वलम् ❘ samaṃ caturbhujaṃ vande keyūra makuṭojvalam ❘
वासुदेवस्य नयनं शङ्करस्य च भूषणम् ‖ vāsudevasya nayanaṃ śaṅkarasya ca bhūśhaṇam ‖
   
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ‖ evaṃ dhyātvā japennityaṃ śaśinaḥ kavacaṃ śubham ‖
   
**अथ चन्द्र कवचम् **atha candra kavacam
** **
शशी पातु शिरोदेशं भालं पातु कलानिधिः ❘ śaśī pātu śirodeśaṃ bhālaṃ pātu kalānidhiḥ ❘
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः ‖ 1 ‖ cakśhuśhī candramāḥ pātu śrutī pātu niśāpatiḥ ‖ 1 ‖
   
प्राणं क्षपकरः पातु मुखं कुमुदबान्धवः ❘ prāṇaṃ kśhapakaraḥ pātu mukhaṃ kumudabāndhavaḥ ❘
पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा ‖ 2 ‖ pātu kaṇṭhaṃ ca me somaḥ skandhe jaivātṛkastathā ‖ 2 ‖
   
करौ सुधाकरः पातु वक्षः पातु निशाकरः ❘ karau sudhākaraḥ pātu vakśhaḥ pātu niśākaraḥ ❘
हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः ‖ 3 ‖ hṛdayaṃ pātu me candro nābhiṃ śaṅkarabhūśhaṇaḥ ‖ 3 ‖
   
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ❘ madhyaṃ pātu suraśreśhṭhaḥ kaṭiṃ pātu sudhākaraḥ ❘
ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा ‖ 4 ‖ ūrū tārāpatiḥ pātu mṛgāṅko jānunī sadā ‖ 4 ‖
   
अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ❘ abdhijaḥ pātu me jaṅghe pātu pādau vidhuḥ sadā ❘
सर्वाण्यन्यानि चाङ्गानि पातु चन्द्रोखिलं वपुः ‖ 5 ‖ sarvāṇyanyāni cāṅgāni pātu candrokhilaṃ vapuḥ ‖ 5 ‖
   
**फलश्रुतिः **phalaśrutiḥ
** एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ❘ ** etaddhi kavacaṃ divyaṃ bhukti mukti pradāyakam ❘
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ‖ 6 ‖ yaḥ paṭhecChṛṇuyādvāpi sarvatra vijayī bhavet ‖ 6 ‖
   
‖ इति श्रीचन्द्र कवचं सम्पूर्णम् ‖ ‖ iti śrīcandra kavacaṃ sampūrṇam ‖