|
|
बुध कवचम् |
budha kavacham |
|
|
अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः, |
asya śrībudhakavacastotramantrasya, kaśyapa ṛśhiḥ, |
अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ❘ |
anuśhṭup Chandaḥ, budho devatā, budhaprītyarthaṃ jape viniyogaḥ ❘ |
|
|
अथ बुध कवचम् |
atha budha kavacam |
बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः ❘ |
budhastu pustakadharaḥ kuṅkumasya samadyutiḥ ❘ |
पीताम्बरधरः पातु पीतमाल्यानुलेपनः ‖ 1 ‖ |
pītāmbaradharaḥ pātu pītamālyānulepanaḥ ‖ 1 ‖ |
|
|
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा ❘ |
kaṭiṃ ca pātu me saumyaḥ śirodeśaṃ budhastathā ❘ |
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ‖ 2 ‖ |
netre GYānamayaḥ pātu śrotre pātu niśāpriyaḥ ‖ 2 ‖ |
|
|
घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम ❘ |
ghrāṇaṃ gandhapriyaḥ pātu jihvāṃ vidyāprado mama ❘ |
कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ‖ 3 ‖ |
kaṇṭhaṃ pātu vidhoḥ putro bhujau pustakabhūśhaṇaḥ ‖ 3 ‖ |
|
|
वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः ❘ |
vakśhaḥ pātu varāṅgaśca hṛdayaṃ rohiṇīsutaḥ ❘ |
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ‖ 4 ‖ |
nābhiṃ pātu surārādhyo madhyaṃ pātu khageśvaraḥ ‖ 4 ‖ |
|
|
जानुनी रौहिणेयश्च पातु जङ्घे??उखिलप्रदः ❘ |
jānunī rauhiṇeyaśca pātu jaṅghe??ukhilapradaḥ ❘ |
पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः ‖ 5 ‖ |
pādau me bodhanaḥ pātu pātu saumyo??ukhilaṃ vapuḥ ‖ 5 ‖ |
|
|
**अथ फलश्रुतिः |
**atha phalaśrutiḥ |
** एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् ❘ |
** etaddhi kavacaṃ divyaṃ sarvapāpapraṇāśanam ❘ |
सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ‖ 6 ‖ |
sarvarogapraśamanaṃ sarvaduḥkhanivāraṇam ‖ 6 ‖ |
|
|
आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् ❘ |
āyurārogyaśubhadaṃ putrapautrapravardhanam ❘ |
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ‖ 7 ‖ |
yaḥ paṭhecChṛṇuyādvāpi sarvatra vijayī bhavet ‖ 7 ‖ |
|
|
‖ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं सम्पूर्णम् ‖ |
‖ iti śrībrahmavaivartapurāṇe budhakavacaṃ sampūrṇam ‖ |
|
|
|
|