blog

Budha Kavacham

Devanagari English
   
बुध कवचम् budha kavacham
   
अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः, asya śrībudhakavacastotramantrasya, kaśyapa ṛśhiḥ,
अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ❘ anuśhṭup Chandaḥ, budho devatā, budhaprītyarthaṃ jape viniyogaḥ ❘
   
अथ बुध कवचम् atha budha kavacam
बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः ❘ budhastu pustakadharaḥ kuṅkumasya samadyutiḥ ❘
पीताम्बरधरः पातु पीतमाल्यानुलेपनः ‖ 1 ‖ pītāmbaradharaḥ pātu pītamālyānulepanaḥ ‖ 1 ‖
   
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा ❘ kaṭiṃ ca pātu me saumyaḥ śirodeśaṃ budhastathā ❘
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ‖ 2 ‖ netre GYānamayaḥ pātu śrotre pātu niśāpriyaḥ ‖ 2 ‖
   
घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम ❘ ghrāṇaṃ gandhapriyaḥ pātu jihvāṃ vidyāprado mama ❘
कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ‖ 3 ‖ kaṇṭhaṃ pātu vidhoḥ putro bhujau pustakabhūśhaṇaḥ ‖ 3 ‖
   
वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः ❘ vakśhaḥ pātu varāṅgaśca hṛdayaṃ rohiṇīsutaḥ ❘
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ‖ 4 ‖ nābhiṃ pātu surārādhyo madhyaṃ pātu khageśvaraḥ ‖ 4 ‖
   
जानुनी रौहिणेयश्च पातु जङ्घे??उखिलप्रदः ❘ jānunī rauhiṇeyaśca pātu jaṅghe??ukhilapradaḥ ❘
पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः ‖ 5 ‖ pādau me bodhanaḥ pātu pātu saumyo??ukhilaṃ vapuḥ ‖ 5 ‖
   
**अथ फलश्रुतिः **atha phalaśrutiḥ
** एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् ❘ ** etaddhi kavacaṃ divyaṃ sarvapāpapraṇāśanam ❘
सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ‖ 6 ‖ sarvarogapraśamanaṃ sarvaduḥkhanivāraṇam ‖ 6 ‖
   
आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् ❘ āyurārogyaśubhadaṃ putrapautrapravardhanam ❘
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ‖ 7 ‖ yaḥ paṭhecChṛṇuyādvāpi sarvatra vijayī bhavet ‖ 7 ‖
   
‖ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं सम्पूर्णम् ‖ ‖ iti śrībrahmavaivartapurāṇe budhakavacaṃ sampūrṇam ‖