blog

Bilvaashtakam

Devanagari English
   
बिल्वाष्टकम् bilvāśhṭakam
   
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ❘ tridaḻaṃ triguṇākāraṃ trinetraṃ ca triyāyudhaṃ ❘
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितं ‖ 1 ‖ trijanma pāpasaṃhāraṃ ekabilvaṃ śivārpitaṃ ‖ 1 ‖
   
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ❘ triśākhaiḥ bilvapatraiśca acChidraiḥ komalaiḥ śubhaiḥ ❘
तवपूजां करिष्यामि एकबिल्वं शिवार्पितं ‖ 2 ‖ tavapūjāṃ kariśhyāmi ekabilvaṃ śivārpitaṃ ‖ 2 ‖
   
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं ❘ darśanaṃ bilvavṛkśhasya sparśanaṃ pāpanāśanaṃ ❘
अघोरपापसंहारं एकबिल्वं शिवार्पितं ‖ 3 ‖ aghorapāpasaṃhāraṃ ekabilvaṃ śivārpitaṃ ‖ 3 ‖
   
सालग्रामेषु विप्रेषु तटाके वनकूपयोः ❘ sālagrāmeśhu vipreśhu taṭāke vanakūpayoḥ ❘
यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितं ‖ 4 ‖ yaGYnakoṭi sahasrāṇāṃ ekabilvaṃ śivārpitaṃ ‖ 4 ‖
   
दन्तिकोटि सहस्रेषु अश्वमेध शतानि च ❘ dantikoṭi sahasreśhu aśvamedha śatāni ca ❘
कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितं ‖ 5 ‖ koṭikanyāpradānena ekabilvaṃ śivārpitaṃ ‖ 5 ‖
   
एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् ❘ ekaṃ cha bilvapatraiśca koṭiyaGYna phalaṃ labhet ❘
महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितं ‖ 6 ‖ mahādevaiścha pūjārthaṃ ekabilvaṃ śivārpitaṃ ‖ 6 ‖
   
काशीक्षेत्रे निवासं च कालभैरव दर्शनं ❘ kāśīkśhetre nivāsaṃ cha kālabhairava darśanaṃ ❘
गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितं ‖ 7 ‖ gayāprayāga me dṛśhṭvā ekabilvaṃ śivārpitaṃ ‖ 7 ‖
   
उमया सह देवेशं वाहनं नन्दिशङ्करं ❘ umayā saha deveśaṃ vāhanaṃ nandiśaṅkaraṃ ❘
मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितं ‖ 8 ‖ muchyate sarvapāpebhyo ekabilvaṃ śivārpitaṃ ‖ 8 ‖
   
इति श्री बिल्वाष्टकम् ‖ iti śrī bilvāśhṭakam ‖
   
-————— -—————
   
विकल्प सङ्कर्पण vikalpa saṅkarpaṇa
   
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ❘ tridaḻaṃ triguṇākāraṃ trinetraṃ ca triyāyudhaṃ ❘
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणं ‖ trijanma pāpasaṃhāraṃ ekabilvaṃ śivārpaṇaṃ ‖
   
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ❘ triśākhaiḥ bilvapatraiśca acChidraiḥ komalaiḥ śubhaiḥ ❘
तवपूजां करिष्यामि एकबिल्वं शिवार्पणं ‖ tavapūjāṃ kariśhyāmi ekabilvaṃ śivārpaṇaṃ ‖
   
कोटि कन्या महादानं तिलपर्वत कोटयः ❘ koṭi kanyā mahādānaṃ tilaparvata koṭayaḥ ❘
काञ्चनं शैलदानेन एकबिल्वं शिवार्पणं ‖ kāñcanaṃ śailadānena ekabilvaṃ śivārpaṇaṃ ‖
   
काशीक्षेत्र निवासं च कालभैरव दर्शनं ❘ kāśīkśhetra nivāsaṃ ca kālabhairava darśanaṃ ❘
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणं ‖ prayāge mādhavaṃ dṛśhṭvā ekabilvaṃ śivārpaṇaṃ ‖
   
इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः ❘ induvāre vrataṃ sthitvā nirāhāro maheśvarāḥ ❘
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणं ‖ naktaṃ hauśhyāmi deveśa ekabilvaṃ śivārpaṇaṃ ‖
   
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा ❘ rāmaliṅga pratiśhṭhā ca vaivāhika kṛtaṃ tathā ❘
तटाकानिच सन्धानं एकबिल्वं शिवार्पणं ‖ taṭākānica sandhānaṃ ekabilvaṃ śivārpaṇaṃ ‖
   
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं ❘ akhaṇḍa bilvapatraṃ ca āyutaṃ śivapūjanaṃ ❘
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणं ‖ kṛtaṃ nāma sahasreṇa ekabilvaṃ śivārpaṇaṃ ‖
   
उमया सहदेवेश नन्दि वाहनमेव च ❘ umayā sahadeveśa nandi vāhanameva ca ❘
भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणं ‖ bhasmalepana sarvāṅgaṃ ekabilvaṃ śivārpaṇaṃ ‖
   
सालग्रामेषु विप्राणां तटाकं दशकूपयोः ❘ sālagrāmeśhu viprāṇāṃ taṭākaṃ daśakūpayoḥ ❘
यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणं ‖ yaGYnakoṭi sahasrasya ekabilvaṃ śivārpaṇaṃ ‖
   
दन्ति कोटि सहस्रेषु अश्वमेधशतक्रतौ च ❘ danti koṭi sahasreśhu aśvamedhaśatakratau cha ❘
कोटिकन्या महादानं एकबिल्वं शिवार्पणं ‖ koṭikanyā mahādānaṃ ekabilvaṃ śivārpaṇaṃ ‖
   
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं ❘ bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanaṃ ❘
अघोर पापसंहारं एकबिल्वं शिवार्पणं ‖ aghora pāpasaṃhāraṃ ekabilvaṃ śivārpaṇaṃ ‖
   
सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते ❘ sahasraveda pāṭeśhu brahmastāpanamucyate ❘
अनेकव्रत कोटीनां एकबिल्वं शिवार्पणं ‖ anekavrata koṭīnāṃ ekabilvaṃ śivārpaṇaṃ ‖
   
अन्नदान सहस्रेषु सहस्रोपनयनं तधा ❘ annadāna sahasreśhu sahasropanayanaṃ tadhā ❘
अनेक जन्मपापानि एकबिल्वं शिवार्पणं ‖ aneka janmapāpāni ekabilvaṃ śivārpaṇaṃ ‖
   
बिल्वाष्टकमिदम् पुण्यं यः पठेश्शिव सन्निधौ ❘ bilvāśhṭakamidam puṇyaṃ yaḥ paṭheśśiva sannidhau ❘
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणं ‖ śivalokamavāpnoti ekabilvaṃ śivārpaṇaṃ ‖