blog

Bhaja Govindam

Devanagari English
   
भज गोविन्दम् (मोह मुद्गरम्) bhaja govindam (moha mudgaram)
   
भज गोविन्दं भज गोविन्दं bhaja govindaṃ bhaja govindaṃ
गोविन्दं भज मूढमते ❘ govindaṃ bhaja mūḍhamate ❘
सम्प्राप्ते सन्निहिते काले samprāpte sannihite kāle
नहि नहि रक्षति डुक्रिङ्करणे ‖ 1 ‖ nahi nahi rakśhati ḍukriṅkaraṇe ‖ 1 ‖
   
मूढ जहीहि धनागमतृष्णां mūḍha jahīhi dhanāgamatṛśhṇāṃ
कुरु सद्बुद्धिम् मनसि वितृष्णाम् ❘ kuru sadbuddhim manasi vitṛśhṇām ❘
यल्लभसे निज कर्मोपात्तं yallabhase nija karmopāttaṃ
वित्तं तेन विनोदय चित्तम् ‖ 2 ‖ vittaṃ tena vinodaya chittam ‖ 2 ‖
   
नारी स्तनभर नाभीदेशं nārī stanabhara nābhīdeśaṃ
दृष्ट्वा मा गा मोहावेशम् ❘ dṛśhṭvā mā gā mohāveśam ❘
एतन्मांस वसादि विकारं etanmāṃsa vasādi vikāraṃ
मनसि विचिन्तया वारं वारम् ‖ 3 ‖ manasi vichintayā vāraṃ vāram ‖ 3 ‖
   
नलिनी दलगत जलमति तरलं naḻinī daḻagata jalamati taraḻaṃ
तद्वज्जीवित मतिशय चपलम् ❘ tadvajjīvita matiśaya chapalam ❘
विद्धि व्याध्यभिमान ग्रस्तं viddhi vyādhyabhimāna grastaṃ
लोकं शोकहतं च समस्तम् ‖ 4 ‖ lokaṃ śokahataṃ cha samastam ‖ 4 ‖
   
यावद्-वित्तोपार्जन सक्तः yāvad-vittopārjana saktaḥ
तावन्-निजपरिवारो रक्तः ❘ tāvan-nijaparivāro raktaḥ ❘
पश्चाज्जीवति जर्जर देहे paśchājjīvati jarjara dehe
वार्तां कोऽपि न पृच्छति गेहे ‖ 5 ‖ vārtāṃ koapi na pṛcChati gehe ‖ 5 ‖
   
यावत्-पवनो निवसति देहे yāvat-pavano nivasati dehe
तावत्-पृच्छति कुशलं गेहे ❘ tāvat-pṛchChati kuśalaṃ gehe ❘
गतवति वायौ देहापाये gatavati vāyau dehāpāye
भार्या बिभ्यति तस्मिन् काये ‖ 6 ‖ bhāryā bibhyati tasmin kāye ‖ 6 ‖
   
बाल स्तावत् क्रीडासक्तः bāla stāvat krīḍāsaktaḥ
तरुण स्तावत् तरुणीसक्तः ❘ taruṇa stāvat taruṇīsaktaḥ ❘
वृद्ध स्तावत्-चिन्तामग्नः vṛddha stāvat-chintāmagnaḥ
परमे ब्रह्मणि कोऽपि न लग्नः ‖ 7 ‖ parame brahmaṇi koapi na lagnaḥ ‖ 7 ‖
   
का ते कान्ता कस्ते पुत्रः kā te kāntā kaste putraḥ
संसारोऽयमतीव विचित्रः ❘ saṃsāroayamatīva vichitraḥ ❘
कस्य त्वं वा कुत आयातः kasya tvaṃ vā kuta āyātaḥ
तत्वं चिन्तय तदिह भ्रातः ‖ 8 ‖ tatvaṃ chintaya tadiha bhrātaḥ ‖ 8 ‖
   
सत्सङ्गत्वे निस्सङ्गत्वं satsaṅgatve nissaṅgatvaṃ
निस्सङ्गत्वे निर्मोहत्वम् ❘ nissaṅgatve nirmohatvam ❘
निर्मोहत्वे निश्चलतत्त्वं nirmohatve niśchalatattvaṃ
निश्चलतत्त्वे जीवन्मुक्तिः ‖ 9 ‖ niśchalatattve jīvanmuktiḥ ‖ 9 ‖
   
वयसि गते कः कामविकारः vayasi gate kaḥ kāmavikāraḥ
शुष्के नीरे कः कासारः ❘ śuśhke nīre kaḥ kāsāraḥ ❘
क्षीणे वित्ते कः परिवारः kśhīṇe vitte kaḥ parivāraḥ
ज्ञाते तत्त्वे कः संसारः ‖ 10 ‖ GYāte tattve kaḥ saṃsāraḥ ‖ 10 ‖
   
मा कुरु धनजन यौवन गर्वं mā kuru dhanajana yauvana garvaṃ
हरति निमेषात्-कालः सर्वम् ❘ harati nimeśhāt-kālaḥ sarvam ❘
मायामयमिदम्-अखिलं हित्वा māyāmayamidam-akhilaṃ hitvā
ब्रह्मपदं त्वं प्रविश विदित्वा ‖ 11 ‖ brahmapadaṃ tvaṃ praviśa viditvā ‖ 11 ‖
   
दिन यामिन्यौ सायं प्रातः dina yāminyau sāyaṃ prātaḥ
शिशिर वसन्तौ पुनरायातः ❘ śiśira vasantau punarāyātaḥ ❘
कालः क्रीडति गच्छत्यायुः kālaḥ krīḍati gacChatyāyuḥ
तदपि न मुञ्चत्याशावायुः ‖ 12 ‖ tadapi na muñchatyāśāvāyuḥ ‖ 12 ‖
   
द्वादश मञ्जरिकाभिर शेषः dvādaśa mañjarikābhira śeśhaḥ
कथितो वैया करणस्यैषः ❘ kathito vaiyā karaṇasyaiśhaḥ ❘
उपदेशो भूद्-विद्या निपुणैः upadeśo bhūd-vidyā nipuṇaiḥ
श्रीमच्छङ्कर भगवच्छरणैः ‖ 13 ‖ śrīmacChaṅkara bhagavacCharaṇaiḥ ‖ 13 ‖
   
का ते कान्ता धन गत चिन्ता kā te kāntā dhana gata chintā
वातुल किं तव नास्ति नियन्ता ❘ vātula kiṃ tava nāsti niyantā ❘
त्रिजगति सज्जन सङ्गतिरेका trijagati sajjana saṅgatirekā
भवति भवार्णव तरणे नौका ‖ 14 ‖ bhavati bhavārṇava taraṇe naukā ‖ 14 ‖
   
जटिलो मुण्डी लुञ्जित केशः jaṭilo muṇḍī luñjita keśaḥ
काषायान्बर बहुकृत वेषः ❘ kāśhāyānbara bahukṛta veśhaḥ ❘
पश्यन्नपि च न पश्यति मूढः paśyannapi cha na paśyati mūḍhaḥ
उदर निमित्तं बहुकृत वेषः ‖ 15 ‖ udara nimittaṃ bahukṛta veśhaḥ ‖ 15 ‖
   
अङ्गं गलितं पलितं मुण्डं aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
दशन विहीनं जातं तुण्डम् ❘ daśana vihīnaṃ jātaṃ tuṇḍam ❘
वृद्धो याति गृहीत्वा दण्डं vṛddho yāti gṛhītvā daṇḍaṃ
तदपि न मुञ्चत्याशा पिण्डम् ‖ 16 ‖ tadapi na muñchatyāśā piṇḍam ‖ 16 ‖
   
अग्रे वह्निः पृष्ठे भानुः agre vahniḥ pṛśhṭhe bhānuḥ
रात्रौ चुबुक समर्पित जानुः ❘ rātrau chubuka samarpita jānuḥ ❘
करतल भिक्षस्-तरुतल वासः karatala bhikśhas-tarutala vāsaḥ
तदपि न मुञ्चत्याशा पाशः ‖ 17 ‖ tadapi na muñchatyāśā pāśaḥ ‖ 17 ‖
   
कुरुते गङ्गा सागर गमनं kurute gaṅgā sāgara gamanaṃ
व्रत परिपालनम्-अथवा दानम् ❘ vrata paripālanam-athavā dānam ❘
ज्ञान विहीनः सर्वमतेन GYāna vihīnaḥ sarvamatena
भजति न मुक्तिं जन्म शतेन ‖ 18 ‖ bhajati na muktiṃ janma śatena ‖ 18 ‖
   
सुरमन्दिर तरु मूल निवासः suramandira taru mūla nivāsaḥ
शय्या भूतलम्-अजिनं वासः ❘ śayyā bhūtalam-ajinaṃ vāsaḥ ❘
सर्व परिग्रह भोगत्यागः sarva parigraha bhogatyāgaḥ
कस्य सुखं न करोति विरागः ‖ 19 ‖ kasya sukhaṃ na karoti virāgaḥ ‖ 19 ‖
   
योगरतो वा भोगरतो वा yogarato vā bhogarato vā
सङ्गरतो वा सङ्गविहीनः ❘ saṅgarato vā saṅgavihīnaḥ ❘
यस्य ब्रह्मणि रमते चित्तं yasya brahmaṇi ramate chittaṃ
नन्दति नन्दति नन्दत्येव ‖ 20 ‖ nandati nandati nandatyeva ‖ 20 ‖
   
भगवद्गीता किञ्चिदधीता bhagavadgītā kiñchidadhītā
गङ्गा जललव कणिका पीता ❘ gaṅgā jalalava kaṇikā pītā ❘
सकृदपि येन मुरारी समर्चा sakṛdapi yena murārī samarchā
क्रियते तस्य यमेन न चर्चा ‖ 21 ‖ kriyate tasya yamena na charchā ‖ 21 ‖
   
पुनरपि जननं पुनरपि मरणं punarapi jananaṃ punarapi maraṇaṃ
पुनरपि जननी जठरे शयनम् ❘ punarapi jananī jaṭhare śayanam ❘
इह संसारे बहु दुस्तारे iha saṃsāre bahu dustāre
कृपयाऽपारे पाहि मुरारे ‖ 22 ‖ kṛpayā’pāre pāhi murāre ‖ 22 ‖
   
रथ्या चर्पट विरचित कन्थः rathyā charpaṭa virachita kanthaḥ
पुण्यापुण्य विवर्जित पन्थः ❘ puṇyāpuṇya vivarjita panthaḥ ❘
योगी योग नियोजित चित्तः yogī yoga niyojita chittaḥ
रमते बालोन्मत्तवदेव ‖ 23 ‖ ramate bālonmattavadeva ‖ 23 ‖
   
कस्त्वं कोऽहं कुत आयातः kastvaṃ koahaṃ kuta āyātaḥ
का मे जननी को मे तातः ❘ kā me jananī ko me tātaḥ ❘
इति परिभावय निज संसारं iti paribhāvaya nija saṃsāraṃ
सर्वं त्यक्त्वा स्वप्न विचारम् ‖ 24 ‖ sarvaṃ tyaktvā svapna vichāram ‖ 24 ‖
   
त्वयि मयि सर्वत्रैको विष्णुः tvayi mayi sarvatraiko viśhṇuḥ
व्यर्थं कुप्यसि मय्यसहिष्णुः ❘ vyarthaṃ kupyasi mayyasahiśhṇuḥ ❘
भव समचित्तः सर्वत्र त्वं bhava samachittaḥ sarvatra tvaṃ
वाञ्छस्यचिराद्-यदि विष्णुत्वम् ‖ 25 ‖ vāñChasyachirād-yadi viśhṇutvam ‖ 25 ‖
   
शत्रौ मित्रे पुत्रे बन्धौ śatrau mitre putre bandhau
मा कुरु यत्नं विग्रह सन्धौ ❘ mā kuru yatnaṃ vigraha sandhau ❘
सर्वस्मिन्नपि पश्यात्मानं sarvasminnapi paśyātmānaṃ
सर्वत्रोत्-सृज भेदाज्ञानम् ‖ 26 ‖ sarvatrot-sṛja bhedāGYānam ‖ 26 ‖
   
कामं क्रोधं लोभं मोहं kāmaṃ krodhaṃ lobhaṃ mohaṃ
त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् ❘ tyaktvā’‘tmānaṃ paśyati soaham ❘
आत्मज्ञ्नान विहीना मूढाः ātmaGYnāna vihīnā mūḍhāḥ
ते पच्यन्ते नरक निगूढाः ‖ 27 ‖ te pachyante naraka nigūḍhāḥ ‖ 27 ‖
   
गेयं गीता नाम सहस्रं geyaṃ gītā nāma sahasraṃ
ध्येयं श्रीपति रूपम्-अजस्रम् ❘ dhyeyaṃ śrīpati rūpam-ajasram ❘
नेयं सज्जन सङ्गे चित्तं neyaṃ sajjana saṅge chittaṃ
देयं दीनजनाय च वित्तम् ‖ 28 ‖ deyaṃ dīnajanāya cha vittam ‖ 28 ‖
   
सुखतः क्रियते रामाभोगः sukhataḥ kriyate rāmābhogaḥ
पश्चाद्धन्त शरीरे रोगः ❘ paśchāddhanta śarīre rogaḥ ❘
यद्यपि लोके मरणं शरणं yadyapi loke maraṇaṃ śaraṇaṃ
तदपि न मुञ्चति पापाचरणम् ‖ 29 ‖ tadapi na muñchati pāpācharaṇam ‖ 29 ‖
   
अर्थमनर्थं भावय नित्यं arthamanarthaṃ bhāvaya nityaṃ
नास्ति ततः सुख लेशः सत्यम् ❘ nāsti tataḥ sukha leśaḥ satyam ❘
पुत्रादपि धनभाजां भीतिः putrādapi dhanabhājāṃ bhītiḥ
सर्वत्रैषा विहिता रीतिः ‖ 30 ‖ sarvatraiśhā vihitā rītiḥ ‖ 30 ‖
   
प्राणायामं प्रत्याहारं prāṇāyāmaṃ pratyāhāraṃ
नित्यानित्य विवेक विचारम् ❘ nityānitya viveka vichāram ❘
जाप्यसमेत समाधि विधानं jāpyasameta samādhi vidhānaṃ
कुर्व वधानं महद्-अवधानम् ‖ 31 ‖ kurva vadhānaṃ mahad-avadhānam ‖ 31 ‖
   
गुरु चरणाम्भुज निर्भरभक्तः guru charaṇāmbhuja nirbharabhaktaḥ
संसाराद्-अचिराद्-भव मुक्तः ❘ saṃsārād-achirād-bhava muktaḥ ❘
सेन्दिय मानस नियमादेवं sendiya mānasa niyamādevaṃ
द्रक्ष्यसि निज हृदयस्थं देवम् ‖ 32 ‖ drakśhyasi nija hṛdayasthaṃ devam ‖ 32 ‖
   
मूढः कश्चिन वैयाकरणो mūḍhaḥ kaśchina vaiyākaraṇo
डुकृण्करणाध्ययन धुरीणः ❘ ḍukṛṇkaraṇādhyayana dhurīṇaḥ ❘
श्रीमच्छङ्कर भगवच्चिष्यैः śrīmacChaṅkara bhagavachchiśhyaiḥ
बोधित आसीच्छोदित करणैः ‖ 33 ‖ bodhita āsīcChodita karaṇaiḥ ‖ 33 ‖