|
|
भज गोविन्दम् (मोह मुद्गरम्) |
bhaja govindam (moha mudgaram) |
|
|
भज गोविन्दं भज गोविन्दं |
bhaja govindaṃ bhaja govindaṃ |
गोविन्दं भज मूढमते ❘ |
govindaṃ bhaja mūḍhamate ❘ |
सम्प्राप्ते सन्निहिते काले |
samprāpte sannihite kāle |
नहि नहि रक्षति डुक्रिङ्करणे ‖ 1 ‖ |
nahi nahi rakśhati ḍukriṅkaraṇe ‖ 1 ‖ |
|
|
मूढ जहीहि धनागमतृष्णां |
mūḍha jahīhi dhanāgamatṛśhṇāṃ |
कुरु सद्बुद्धिम् मनसि वितृष्णाम् ❘ |
kuru sadbuddhim manasi vitṛśhṇām ❘ |
यल्लभसे निज कर्मोपात्तं |
yallabhase nija karmopāttaṃ |
वित्तं तेन विनोदय चित्तम् ‖ 2 ‖ |
vittaṃ tena vinodaya chittam ‖ 2 ‖ |
|
|
नारी स्तनभर नाभीदेशं |
nārī stanabhara nābhīdeśaṃ |
दृष्ट्वा मा गा मोहावेशम् ❘ |
dṛśhṭvā mā gā mohāveśam ❘ |
एतन्मांस वसादि विकारं |
etanmāṃsa vasādi vikāraṃ |
मनसि विचिन्तया वारं वारम् ‖ 3 ‖ |
manasi vichintayā vāraṃ vāram ‖ 3 ‖ |
|
|
नलिनी दलगत जलमति तरलं |
naḻinī daḻagata jalamati taraḻaṃ |
तद्वज्जीवित मतिशय चपलम् ❘ |
tadvajjīvita matiśaya chapalam ❘ |
विद्धि व्याध्यभिमान ग्रस्तं |
viddhi vyādhyabhimāna grastaṃ |
लोकं शोकहतं च समस्तम् ‖ 4 ‖ |
lokaṃ śokahataṃ cha samastam ‖ 4 ‖ |
|
|
यावद्-वित्तोपार्जन सक्तः |
yāvad-vittopārjana saktaḥ |
तावन्-निजपरिवारो रक्तः ❘ |
tāvan-nijaparivāro raktaḥ ❘ |
पश्चाज्जीवति जर्जर देहे |
paśchājjīvati jarjara dehe |
वार्तां कोऽपि न पृच्छति गेहे ‖ 5 ‖ |
vārtāṃ koapi na pṛcChati gehe ‖ 5 ‖ |
|
|
यावत्-पवनो निवसति देहे |
yāvat-pavano nivasati dehe |
तावत्-पृच्छति कुशलं गेहे ❘ |
tāvat-pṛchChati kuśalaṃ gehe ❘ |
गतवति वायौ देहापाये |
gatavati vāyau dehāpāye |
भार्या बिभ्यति तस्मिन् काये ‖ 6 ‖ |
bhāryā bibhyati tasmin kāye ‖ 6 ‖ |
|
|
बाल स्तावत् क्रीडासक्तः |
bāla stāvat krīḍāsaktaḥ |
तरुण स्तावत् तरुणीसक्तः ❘ |
taruṇa stāvat taruṇīsaktaḥ ❘ |
वृद्ध स्तावत्-चिन्तामग्नः |
vṛddha stāvat-chintāmagnaḥ |
परमे ब्रह्मणि कोऽपि न लग्नः ‖ 7 ‖ |
parame brahmaṇi koapi na lagnaḥ ‖ 7 ‖ |
|
|
का ते कान्ता कस्ते पुत्रः |
kā te kāntā kaste putraḥ |
संसारोऽयमतीव विचित्रः ❘ |
saṃsāroayamatīva vichitraḥ ❘ |
कस्य त्वं वा कुत आयातः |
kasya tvaṃ vā kuta āyātaḥ |
तत्वं चिन्तय तदिह भ्रातः ‖ 8 ‖ |
tatvaṃ chintaya tadiha bhrātaḥ ‖ 8 ‖ |
|
|
सत्सङ्गत्वे निस्सङ्गत्वं |
satsaṅgatve nissaṅgatvaṃ |
निस्सङ्गत्वे निर्मोहत्वम् ❘ |
nissaṅgatve nirmohatvam ❘ |
निर्मोहत्वे निश्चलतत्त्वं |
nirmohatve niśchalatattvaṃ |
निश्चलतत्त्वे जीवन्मुक्तिः ‖ 9 ‖ |
niśchalatattve jīvanmuktiḥ ‖ 9 ‖ |
|
|
वयसि गते कः कामविकारः |
vayasi gate kaḥ kāmavikāraḥ |
शुष्के नीरे कः कासारः ❘ |
śuśhke nīre kaḥ kāsāraḥ ❘ |
क्षीणे वित्ते कः परिवारः |
kśhīṇe vitte kaḥ parivāraḥ |
ज्ञाते तत्त्वे कः संसारः ‖ 10 ‖ |
GYāte tattve kaḥ saṃsāraḥ ‖ 10 ‖ |
|
|
मा कुरु धनजन यौवन गर्वं |
mā kuru dhanajana yauvana garvaṃ |
हरति निमेषात्-कालः सर्वम् ❘ |
harati nimeśhāt-kālaḥ sarvam ❘ |
मायामयमिदम्-अखिलं हित्वा |
māyāmayamidam-akhilaṃ hitvā |
ब्रह्मपदं त्वं प्रविश विदित्वा ‖ 11 ‖ |
brahmapadaṃ tvaṃ praviśa viditvā ‖ 11 ‖ |
|
|
दिन यामिन्यौ सायं प्रातः |
dina yāminyau sāyaṃ prātaḥ |
शिशिर वसन्तौ पुनरायातः ❘ |
śiśira vasantau punarāyātaḥ ❘ |
कालः क्रीडति गच्छत्यायुः |
kālaḥ krīḍati gacChatyāyuḥ |
तदपि न मुञ्चत्याशावायुः ‖ 12 ‖ |
tadapi na muñchatyāśāvāyuḥ ‖ 12 ‖ |
|
|
द्वादश मञ्जरिकाभिर शेषः |
dvādaśa mañjarikābhira śeśhaḥ |
कथितो वैया करणस्यैषः ❘ |
kathito vaiyā karaṇasyaiśhaḥ ❘ |
उपदेशो भूद्-विद्या निपुणैः |
upadeśo bhūd-vidyā nipuṇaiḥ |
श्रीमच्छङ्कर भगवच्छरणैः ‖ 13 ‖ |
śrīmacChaṅkara bhagavacCharaṇaiḥ ‖ 13 ‖ |
|
|
का ते कान्ता धन गत चिन्ता |
kā te kāntā dhana gata chintā |
वातुल किं तव नास्ति नियन्ता ❘ |
vātula kiṃ tava nāsti niyantā ❘ |
त्रिजगति सज्जन सङ्गतिरेका |
trijagati sajjana saṅgatirekā |
भवति भवार्णव तरणे नौका ‖ 14 ‖ |
bhavati bhavārṇava taraṇe naukā ‖ 14 ‖ |
|
|
जटिलो मुण्डी लुञ्जित केशः |
jaṭilo muṇḍī luñjita keśaḥ |
काषायान्बर बहुकृत वेषः ❘ |
kāśhāyānbara bahukṛta veśhaḥ ❘ |
पश्यन्नपि च न पश्यति मूढः |
paśyannapi cha na paśyati mūḍhaḥ |
उदर निमित्तं बहुकृत वेषः ‖ 15 ‖ |
udara nimittaṃ bahukṛta veśhaḥ ‖ 15 ‖ |
|
|
अङ्गं गलितं पलितं मुण्डं |
aṅgaṃ galitaṃ palitaṃ muṇḍaṃ |
दशन विहीनं जातं तुण्डम् ❘ |
daśana vihīnaṃ jātaṃ tuṇḍam ❘ |
वृद्धो याति गृहीत्वा दण्डं |
vṛddho yāti gṛhītvā daṇḍaṃ |
तदपि न मुञ्चत्याशा पिण्डम् ‖ 16 ‖ |
tadapi na muñchatyāśā piṇḍam ‖ 16 ‖ |
|
|
अग्रे वह्निः पृष्ठे भानुः |
agre vahniḥ pṛśhṭhe bhānuḥ |
रात्रौ चुबुक समर्पित जानुः ❘ |
rātrau chubuka samarpita jānuḥ ❘ |
करतल भिक्षस्-तरुतल वासः |
karatala bhikśhas-tarutala vāsaḥ |
तदपि न मुञ्चत्याशा पाशः ‖ 17 ‖ |
tadapi na muñchatyāśā pāśaḥ ‖ 17 ‖ |
|
|
कुरुते गङ्गा सागर गमनं |
kurute gaṅgā sāgara gamanaṃ |
व्रत परिपालनम्-अथवा दानम् ❘ |
vrata paripālanam-athavā dānam ❘ |
ज्ञान विहीनः सर्वमतेन |
GYāna vihīnaḥ sarvamatena |
भजति न मुक्तिं जन्म शतेन ‖ 18 ‖ |
bhajati na muktiṃ janma śatena ‖ 18 ‖ |
|
|
सुरमन्दिर तरु मूल निवासः |
suramandira taru mūla nivāsaḥ |
शय्या भूतलम्-अजिनं वासः ❘ |
śayyā bhūtalam-ajinaṃ vāsaḥ ❘ |
सर्व परिग्रह भोगत्यागः |
sarva parigraha bhogatyāgaḥ |
कस्य सुखं न करोति विरागः ‖ 19 ‖ |
kasya sukhaṃ na karoti virāgaḥ ‖ 19 ‖ |
|
|
योगरतो वा भोगरतो वा |
yogarato vā bhogarato vā |
सङ्गरतो वा सङ्गविहीनः ❘ |
saṅgarato vā saṅgavihīnaḥ ❘ |
यस्य ब्रह्मणि रमते चित्तं |
yasya brahmaṇi ramate chittaṃ |
नन्दति नन्दति नन्दत्येव ‖ 20 ‖ |
nandati nandati nandatyeva ‖ 20 ‖ |
|
|
भगवद्गीता किञ्चिदधीता |
bhagavadgītā kiñchidadhītā |
गङ्गा जललव कणिका पीता ❘ |
gaṅgā jalalava kaṇikā pītā ❘ |
सकृदपि येन मुरारी समर्चा |
sakṛdapi yena murārī samarchā |
क्रियते तस्य यमेन न चर्चा ‖ 21 ‖ |
kriyate tasya yamena na charchā ‖ 21 ‖ |
|
|
पुनरपि जननं पुनरपि मरणं |
punarapi jananaṃ punarapi maraṇaṃ |
पुनरपि जननी जठरे शयनम् ❘ |
punarapi jananī jaṭhare śayanam ❘ |
इह संसारे बहु दुस्तारे |
iha saṃsāre bahu dustāre |
कृपयाऽपारे पाहि मुरारे ‖ 22 ‖ |
kṛpayā’pāre pāhi murāre ‖ 22 ‖ |
|
|
रथ्या चर्पट विरचित कन्थः |
rathyā charpaṭa virachita kanthaḥ |
पुण्यापुण्य विवर्जित पन्थः ❘ |
puṇyāpuṇya vivarjita panthaḥ ❘ |
योगी योग नियोजित चित्तः |
yogī yoga niyojita chittaḥ |
रमते बालोन्मत्तवदेव ‖ 23 ‖ |
ramate bālonmattavadeva ‖ 23 ‖ |
|
|
कस्त्वं कोऽहं कुत आयातः |
kastvaṃ koahaṃ kuta āyātaḥ |
का मे जननी को मे तातः ❘ |
kā me jananī ko me tātaḥ ❘ |
इति परिभावय निज संसारं |
iti paribhāvaya nija saṃsāraṃ |
सर्वं त्यक्त्वा स्वप्न विचारम् ‖ 24 ‖ |
sarvaṃ tyaktvā svapna vichāram ‖ 24 ‖ |
|
|
त्वयि मयि सर्वत्रैको विष्णुः |
tvayi mayi sarvatraiko viśhṇuḥ |
व्यर्थं कुप्यसि मय्यसहिष्णुः ❘ |
vyarthaṃ kupyasi mayyasahiśhṇuḥ ❘ |
भव समचित्तः सर्वत्र त्वं |
bhava samachittaḥ sarvatra tvaṃ |
वाञ्छस्यचिराद्-यदि विष्णुत्वम् ‖ 25 ‖ |
vāñChasyachirād-yadi viśhṇutvam ‖ 25 ‖ |
|
|
शत्रौ मित्रे पुत्रे बन्धौ |
śatrau mitre putre bandhau |
मा कुरु यत्नं विग्रह सन्धौ ❘ |
mā kuru yatnaṃ vigraha sandhau ❘ |
सर्वस्मिन्नपि पश्यात्मानं |
sarvasminnapi paśyātmānaṃ |
सर्वत्रोत्-सृज भेदाज्ञानम् ‖ 26 ‖ |
sarvatrot-sṛja bhedāGYānam ‖ 26 ‖ |
|
|
कामं क्रोधं लोभं मोहं |
kāmaṃ krodhaṃ lobhaṃ mohaṃ |
त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् ❘ |
tyaktvā’‘tmānaṃ paśyati soaham ❘ |
आत्मज्ञ्नान विहीना मूढाः |
ātmaGYnāna vihīnā mūḍhāḥ |
ते पच्यन्ते नरक निगूढाः ‖ 27 ‖ |
te pachyante naraka nigūḍhāḥ ‖ 27 ‖ |
|
|
गेयं गीता नाम सहस्रं |
geyaṃ gītā nāma sahasraṃ |
ध्येयं श्रीपति रूपम्-अजस्रम् ❘ |
dhyeyaṃ śrīpati rūpam-ajasram ❘ |
नेयं सज्जन सङ्गे चित्तं |
neyaṃ sajjana saṅge chittaṃ |
देयं दीनजनाय च वित्तम् ‖ 28 ‖ |
deyaṃ dīnajanāya cha vittam ‖ 28 ‖ |
|
|
सुखतः क्रियते रामाभोगः |
sukhataḥ kriyate rāmābhogaḥ |
पश्चाद्धन्त शरीरे रोगः ❘ |
paśchāddhanta śarīre rogaḥ ❘ |
यद्यपि लोके मरणं शरणं |
yadyapi loke maraṇaṃ śaraṇaṃ |
तदपि न मुञ्चति पापाचरणम् ‖ 29 ‖ |
tadapi na muñchati pāpācharaṇam ‖ 29 ‖ |
|
|
अर्थमनर्थं भावय नित्यं |
arthamanarthaṃ bhāvaya nityaṃ |
नास्ति ततः सुख लेशः सत्यम् ❘ |
nāsti tataḥ sukha leśaḥ satyam ❘ |
पुत्रादपि धनभाजां भीतिः |
putrādapi dhanabhājāṃ bhītiḥ |
सर्वत्रैषा विहिता रीतिः ‖ 30 ‖ |
sarvatraiśhā vihitā rītiḥ ‖ 30 ‖ |
|
|
प्राणायामं प्रत्याहारं |
prāṇāyāmaṃ pratyāhāraṃ |
नित्यानित्य विवेक विचारम् ❘ |
nityānitya viveka vichāram ❘ |
जाप्यसमेत समाधि विधानं |
jāpyasameta samādhi vidhānaṃ |
कुर्व वधानं महद्-अवधानम् ‖ 31 ‖ |
kurva vadhānaṃ mahad-avadhānam ‖ 31 ‖ |
|
|
गुरु चरणाम्भुज निर्भरभक्तः |
guru charaṇāmbhuja nirbharabhaktaḥ |
संसाराद्-अचिराद्-भव मुक्तः ❘ |
saṃsārād-achirād-bhava muktaḥ ❘ |
सेन्दिय मानस नियमादेवं |
sendiya mānasa niyamādevaṃ |
द्रक्ष्यसि निज हृदयस्थं देवम् ‖ 32 ‖ |
drakśhyasi nija hṛdayasthaṃ devam ‖ 32 ‖ |
|
|
मूढः कश्चिन वैयाकरणो |
mūḍhaḥ kaśchina vaiyākaraṇo |
डुकृण्करणाध्ययन धुरीणः ❘ |
ḍukṛṇkaraṇādhyayana dhurīṇaḥ ❘ |
श्रीमच्छङ्कर भगवच्चिष्यैः |
śrīmacChaṅkara bhagavachchiśhyaiḥ |
बोधित आसीच्छोदित करणैः ‖ 33 ‖ |
bodhita āsīcChodita karaṇaiḥ ‖ 33 ‖ |
|
|
|
|