blog

Bala Mukundaashtakam

Devanagari English
   
बाल मुकुन्दाष्टकम् bāla mukundāśhṭakam
   
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ❘ karāravindena padāravindaṃ mukhāravinde viniveśayantam ❘
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ‖ 1 ‖ vaṭasya patrasya puṭe śayānaṃ bālaṃ mukundaṃ manasā smarāmi ‖ 1 ‖
   
संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम् ❘ saṃhṛtya lokānvaṭapatramadhye śayānamādyantavihīnarūpam ❘
सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि ‖ 2 ‖ sarveśvaraṃ sarvahitāvatāraṃ bālaṃ mukundaṃ manasā smarāmi ‖ 2 ‖
   
इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादपद्मम् ❘ indīvaraśyāmalakomalāṅgaṃ indrādidevārcitapādapadmam ❘
सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि ‖ 3 ‖ santānakalpadrumamāśritānāṃ bālaṃ mukundaṃ manasā smarāmi ‖ 3 ‖
   
लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिम् ❘ lambālakaṃ lambitahārayaśhṭiṃ śṛṅgāralīlāṅkitadantapaṅktim ❘
बिम्बाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि ‖ 4 ‖ bimbādharaṃ cāruviśālanetraṃ bālaṃ mukundaṃ manasā smarāmi ‖ 4 ‖
   
शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् ❘ śikye nidhāyādyapayodadhīni bahirgatāyāṃ vrajanāyikāyām ❘
भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि ‖ 5 ‖ bhuktvā yatheśhṭaṃ kapaṭena suptaṃ bālaṃ mukundaṃ manasā smarāmi ‖ 5 ‖
   
कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गेनटनप्रियन्तम् ❘ kalindajāntasthitakāliyasya phaṇāgraraṅgenaṭanapriyantam ❘
तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि ‖ 6 ‖ tatpucChahastaṃ śaradinduvaktraṃ bālaṃ mukundaṃ manasā smarāmi ‖ 6 ‖
   
उलूखले बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुन भङ्गलीलम् ❘ ulūkhale baddhamudāraśauryaṃ uttuṅgayugmārjuna bhaṅgalīlam ❘
उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुन्दं मनसा स्मरामि ‖ 7 ‖ utphullapadmāyata cārunetraṃ bālaṃ mukundaṃ manasā smarāmi ‖ 7 ‖
   
आलोक्य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् ❘ ālokya māturmukhamādareṇa stanyaṃ pibantaṃ sarasīruhākśham ❘
सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि ‖ 8 ‖ saccinmayaṃ devamanantarūpaṃ bālaṃ mukundaṃ manasā smarāmi ‖ 8 ‖