blog

Ashtaadasa Shaktipeetha Stotram

Devanagari English
   
अष्टादश शक्तिपीठ स्तोत्रम् aśhṭādaśa śaktipīṭha stotram
   
लङ्कायां शाङ्करीदेवी कामाक्षी काञ्चिकापुरे ❘ laṅkāyāṃ śāṅkarīdevī kāmākśhī kāñcikāpure ❘
प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे ‖ 1 ‖ pradyumne śṛṅkhaḻādevī cāmuṇḍī krauñcapaṭṭaṇe ‖ 1 ‖
   
अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका ❘ alampure joguḻāmbā śrīśaile bhramarāmbikā ❘
कॊल्हापुरे महालक्ष्मी मुहुर्ये एकवीरा ‖ 2 ‖ kolhāpure mahālakśhmī muhurye ekavīrā ‖ 2 ‖
   
उज्जयिन्यां महाकाली पीठिकायां पुरुहूतिका ❘ ujjayinyāṃ mahākāḻī pīṭhikāyāṃ puruhūtikā ❘
ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटिके ‖ 3 ‖ oḍhyāyāṃ girijādevī māṇikyā dakśhavāṭike ‖ 3 ‖
   
हरिक्षेत्रे कामरूपी प्रयागे माधवेश्वरी ❘ harikśhetre kāmarūpī prayāge mādhaveśvarī ❘
ज्वालायां वैष्णवीदेवी गया माङ्गल्यगौरिका ‖ 4 ‖ jvālāyāṃ vaiśhṇavīdevī gayā māṅgaḻyagaurikā ‖ 4 ‖
   
वारणाश्यां विशालाक्षी काश्मीरेतु सरस्वती ❘ vāraṇāśyāṃ viśālākśhī kāśmīretu sarasvatī ❘
अष्टादश सुपीठानि योगिनामपि दुर्लभं ‖ 5 ‖ aśhṭādaśa supīṭhāni yogināmapi durlabhaṃ ‖ 5 ‖
   
सायङ्काले पठेन्नित्यं सर्वशत्रुविनाशनं ❘ sāyaṅkāle paṭhennityaṃ sarvaśatruvināśanaṃ ❘
सर्वरोगहरं दिव्यं सर्वसम्पत्करं शुभम् ‖ 6 ‖ sarvarogaharaṃ divyaṃ sarvasampatkaraṃ śubham ‖ 6 ‖