blog

Ashta Lakshmi Stotram

Devanagari English
   
अष्ट लक्ष्मी स्तोत्रम् aśhṭa lakśhmī stotram
   
**आदिलक्ष्मि **ādilakśhmi
** सुमनस वन्दित सुन्दरि माधवि, चन्द्र सहॊदरि हेममये ** sumanasa vandita sundari mādhavi, candra sahodari hemamaye
मुनिगण वन्दित मोक्षप्रदायनि, मञ्जुल भाषिणि वेदनुते ❘ munigaṇa vandita mokśhapradāyani, mañjula bhāśhiṇi vedanute ❘
पङ्कजवासिनि देव सुपूजित, सद्गुण वर्षिणि शान्तियुते paṅkajavāsini deva supūjita, sadguṇa varśhiṇi śāntiyute
जय जयहे मधुसूदन कामिनि, आदिलक्ष्मि परिपालय माम् ‖ 1 ‖ jaya jayahe madhusūdana kāmini, ādilakśhmi paripālaya mām ‖ 1 ‖
   
**धान्यलक्ष्मि **dhānyalakśhmi
** अयिकलि कल्मष नाशिनि कामिनि, वैदिक रूपिणि वेदमये ** ayikali kalmaśha nāśini kāmini, vaidika rūpiṇi vedamaye
क्षीर समुद्भव मङ्गल रूपिणि, मन्त्रनिवासिनि मन्त्रनुते ❘ kśhīra samudbhava maṅgaḻa rūpiṇi, mantranivāsini mantranute ❘
मङ्गलदायिनि अम्बुजवासिनि, देवगणाश्रित पादयुते maṅgaḻadāyini ambujavāsini, devagaṇāśrita pādayute
जय जयहे मधुसूदन कामिनि, धान्यलक्ष्मि परिपालय माम् ‖ 2 ‖ jaya jayahe madhusūdana kāmini, dhānyalakśhmi paripālaya mām ‖ 2 ‖
   
**धैर्यलक्ष्मि **dhairyalakśhmi
** जयवरवर्षिणि वैष्णवि भार्गवि, मन्त्र स्वरूपिणि मन्त्रमये ** jayavaravarśhiṇi vaiśhṇavi bhārgavi, mantra svarūpiṇi mantramaye
सुरगण पूजित शीघ्र फलप्रद, ज्ञान विकासिनि शास्त्रनुते ❘ suragaṇa pūjita śīghra phalaprada, GYāna vikāsini śāstranute ❘
भवभयहारिणि पापविमोचनि, साधु जनाश्रित पादयुते bhavabhayahāriṇi pāpavimocani, sādhu janāśrita pādayute
जय जयहे मधु सूधन कामिनि, धैर्यलक्ष्मी परिपालय माम् ‖ 3 ‖ jaya jayahe madhu sūdhana kāmini, dhairyalakśhmī paripālaya mām ‖ 3 ‖
   
**गजलक्ष्मि **gajalakśhmi
** जय जय दुर्गति नाशिनि कामिनि, सर्वफलप्रद शास्त्रमये ** jaya jaya durgati nāśini kāmini, sarvaphalaprada śāstramaye
रधगज तुरगपदाति समावृत, परिजन मण्डित लोकनुते ❘ radhagaja turagapadāti samāvṛta, parijana maṇḍita lokanute ❘
हरिहर ब्रह्म सुपूजित सेवित, ताप निवारिणि पादयुते harihara brahma supūjita sevita, tāpa nivāriṇi pādayute
जय जयहे मधुसूदन कामिनि, गजलक्ष्मी रूपेण पालय माम् ‖ 4 ‖ jaya jayahe madhusūdana kāmini, gajalakśhmī rūpeṇa pālaya mām ‖ 4 ‖
   
**सन्तानलक्ष्मि **santānalakśhmi
** अयिखग वाहिनि मोहिनि चक्रिणि, रागविवर्धिनि ज्ञानमये ** ayikhaga vāhini mohini cakriṇi, rāgavivardhini GYānamaye
गुणगणवारधि लोकहितैषिणि, सप्तस्वर भूषित गाननुते ❘ guṇagaṇavāradhi lokahitaiśhiṇi, saptasvara bhūśhita gānanute ❘
सकल सुरासुर देव मुनीश्वर, मानव वन्दित पादयुते sakala surāsura deva munīśvara, mānava vandita pādayute
जय जयहे मधुसूदन कामिनि, सन्तानलक्ष्मी परिपालय माम् ‖ 5 ‖ jaya jayahe madhusūdana kāmini, santānalakśhmī paripālaya mām ‖ 5 ‖
   
**विजयलक्ष्मि **vijayalakśhmi
** जय कमलासिनि सद्गति दायिनि, ज्ञानविकासिनि गानमये ** jaya kamalāsini sadgati dāyini, GYānavikāsini gānamaye
अनुदिन मर्चित कुङ्कुम धूसर, भूषित वासित वाद्यनुते ❘ anudina marcita kuṅkuma dhūsara, bhūśhita vāsita vādyanute ❘
कनकधरास्तुति वैभव वन्दित, शङ्करदेशिक मान्यपदे kanakadharāstuti vaibhava vandita, śaṅkaradeśika mānyapade
जय जयहे मधुसूदन कामिनि, विजयलक्ष्मी परिपालय माम् ‖ 6 ‖ jaya jayahe madhusūdana kāmini, vijayalakśhmī paripālaya mām ‖ 6 ‖
   
**विद्यालक्ष्मि **vidyālakśhmi
** प्रणत सुरेश्वरि भारति भार्गवि, शोकविनाशिनि रत्नमये ** praṇata sureśvari bhārati bhārgavi, śokavināśini ratnamaye
मणिमय भूषित कर्णविभूषण, शान्ति समावृत हास्यमुखे ❘ maṇimaya bhūśhita karṇavibhūśhaṇa, śānti samāvṛta hāsyamukhe ❘
नवनिधि दायिनि कलिमलहारिणि, कामित फलप्रद हस्तयुते navanidhi dāyini kalimalahāriṇi, kāmita phalaprada hastayute
जय जयहे मधुसूदन कामिनि, विद्यालक्ष्मी सदा पालय माम् ‖ 7 ‖ jaya jayahe madhusūdana kāmini, vidyālakśhmī sadā pālaya mām ‖ 7 ‖
   
**धनलक्ष्मि **dhanalakśhmi
** धिमिधिमि धिन्धिमि धिन्धिमि-दिन्धिमि, दुन्धुभि नाद सुपूर्णमये ** dhimidhimi dhindhimi dhindhimi-dindhimi, dundhubhi nāda supūrṇamaye
घुमघुम घुङ्घुम घुङ्घुम घुङ्घुम, शङ्ख निनाद सुवाद्यनुते ❘ ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma, śaṅkha nināda suvādyanute ❘
वेद पूराणेतिहास सुपूजित, वैदिक मार्ग प्रदर्शयुते veda pūrāṇetihāsa supūjita, vaidika mārga pradarśayute
जय जयहे मधुसूदन कामिनि, धनलक्ष्मि रूपेणा पालय माम् ‖ 8 ‖ jaya jayahe madhusūdana kāmini, dhanalakśhmi rūpeṇā pālaya mām ‖ 8 ‖
   
**फलशृति **phalaśṛti
** श्लो‖ अष्टलक्ष्मी नमस्तुभ्यं वरदे कामरूपिणि ❘ ** ślo‖ aśhṭalakśhmī namastubhyaṃ varade kāmarūpiṇi ❘
विष्णुवक्षः स्थला रूढे भक्त मोक्ष प्रदायिनि ‖ viśhṇuvakśhaḥ sthalā rūḍhe bhakta mokśha pradāyini ‖
   
श्लो‖ शङ्ख चक्रगदाहस्ते विश्वरूपिणिते जयः ❘ ślo‖ śaṅkha cakragadāhaste viśvarūpiṇite jayaḥ ❘
जगन्मात्रे च मोहिन्यै मङ्गलं शुभ मङ्गलं ‖ jaganmātre ca mohinyai maṅgaḻaṃ śubha maṅgaḻaṃ ‖