blog

Ardha Naareeswara Ashtakam

Devanagari English
   
अर्ध नारीश्वर अष्टकम् ardha nārīśvara aśhṭakam
   
चाम्पेयगौरार्धशरीरकायै chāmpeyagaurārdhaśarīrakāyai
कर्पूरगौरार्धशरीरकाय ❘ karpūragaurārdhaśarīrakāya ❘
धम्मिल्लकायै च जटाधराय dhammillakāyai cha jaṭādharāya
नमः शिवायै च नमः शिवाय ‖ 1 ‖ namaḥ śivāyai cha namaḥ śivāya ‖ 1 ‖
   
कस्तूरिकाकुङ्कुमचर्चितायै kastūrikākuṅkumacharchitāyai
चितारजःपुञ्ज विचर्चिताय ❘ chitārajaḥpuñja vicharchitāya ❘
कृतस्मरायै विकृतस्मराय kṛtasmarāyai vikṛtasmarāya
नमः शिवायै च नमः शिवाय ‖ 2 ‖ namaḥ śivāyai cha namaḥ śivāya ‖ 2 ‖
   
झणत्क्वणत्कङ्कणनूपुरायै jhaṇatkvaṇatkaṅkaṇanūpurāyai
पादाब्जराजत्फणिनूपुराय ❘ pādābjarājatphaṇinūpurāya ❘
हेमाङ्गदायै भुजगाङ्गदाय hemāṅgadāyai bhujagāṅgadāya
नमः शिवायै च नमः शिवाय ‖ 3 ‖ namaḥ śivāyai cha namaḥ śivāya ‖ 3 ‖
   
विशालनीलोत्पललोचनायै viśālanīlotpalalochanāyai
विकासिपङ्केरुहलोचनाय ❘ vikāsipaṅkeruhalochanāya ❘
समेक्षणायै विषमेक्षणाय samekśhaṇāyai viśhamekśhaṇāya
नमः शिवायै च नमः शिवाय ‖ 4 ‖ namaḥ śivāyai cha namaḥ śivāya ‖ 4 ‖
   
मन्दारमालाकलितालकायै mandāramālākalitālakāyai
कपालमालाङ्कितकन्धराय ❘ kapālamālāṅkitakandharāya ❘
दिव्याम्बरायै च दिगम्बराय divyāmbarāyai cha digambarāya
नमः शिवायै च नमः शिवाय ‖ 5 ‖ namaḥ śivāyai cha namaḥ śivāya ‖ 5 ‖
   
अम्भोधरश्यामलकुन्तलायै ambhodharaśyāmalakuntalāyai
तटित्प्रभाताम्रजटाधराय ❘ taṭitprabhātāmrajaṭādharāya ❘
निरीश्वरायै निखिलेश्वराय nirīśvarāyai nikhileśvarāya
नमः शिवायै च नमः शिवाय ‖ 6 ‖ namaḥ śivāyai cha namaḥ śivāya ‖ 6 ‖
   
प्रपञ्चसृष्ट्युन्मुखलास्यकायै prapañchasṛśhṭyunmukhalāsyakāyai
समस्तसंहारकताण्डवाय ❘ samastasaṃhārakatāṇḍavāya ❘
जगज्जनन्यै जगदेकपित्रे jagajjananyai jagadekapitre
नमः शिवायै च नमः शिवाय ‖ 7 ‖ namaḥ śivāyai cha namaḥ śivāya ‖ 7 ‖
   
प्रदीप्तरत्नोज्ज्वलकुण्डलायै pradīptaratnojjvalakuṇḍalāyai
स्फुरन्महापन्नगभूषणाय ❘ sphuranmahāpannagabhūśhaṇāya ❘
शिवान्वितायै च शिवान्विताय śivānvitāyai cha śivānvitāya
नमः शिवायै च नमः शिवाय ‖ 8 ‖ namaḥ śivāyai cha namaḥ śivāya ‖ 8 ‖
   
एतत्पठेदष्टकमिष्टदं यो etatpaṭhedaśhṭakamiśhṭadaṃ yo
भक्त्या स मान्यो भुवि दीर्घजीवी ❘ bhaktyā sa mānyo bhuvi dīrghajīvī ❘
प्राप्नोति सौभाग्यमनन्तकालं prāpnoti saubhāgyamanantakālaṃ
भूयात्सदा तस्य समस्तसिद्धिः ‖ bhūyātsadā tasya samastasiddhiḥ ‖