blog

Annamayya Keerthanas Viduva Viduvaninka

Devanagari English
   
अन्नमय्य कीर्तन विडुव विडुवनिङ्क annamayya kīrtana viḍuva viḍuvaniṅka
   
रागं: सूर्यकान्तं rāgaṃ: sūryakāntaṃ
   
विडुवविडुवनिङ्क विष्णुड नीपादमुलु viḍuvaviḍuvaniṅka viśhṇuḍa nīpādamulu
कडगि संसारवार्थि कडुमुञ्चुकॊनिन ‖ kaḍagi saṃsāravārthi kaḍumuñcukonina ‖
   
परमात्म नीवॆन्दो पराकैयुन्नानु paramātma nīvendo parākaiyunnānu
परग नन्निन्द्रियालु परचिनानु ❘ paraga nannindriyālu paracinānu ❘
धरणिपै चॆलरेगि तनुवु वेसरिनानु dharaṇipai celaregi tanuvu vesarinānu
दुरितालु नलुवङ्कं दॊडिकि तीसिननु ‖ duritālu naluvaṅkaṃ doḍiki tīsinanu ‖
   
पुट्टुगु लिट्टॆ रानी भुवि लेक माननी puṭṭugu liṭṭe rānī bhuvi leka mānanī
वट्टि मुदिमैन रानी वयसे रानी ❘ vaṭṭi mudimaina rānī vayase rānī ❘
चुट्टुकॊन्नबन्धमुलु चूडनी वीडनी cuṭṭukonnabandhamulu cūḍanī vīḍanī
नॆट्टुकॊन्नयन्तरात्म नीकु नाकुबोदु ‖ neṭṭukonnayantarātma nīku nākubodu ‖
   
यीदेहमे ययिन इक नॊकटैनानु yīdehame yayina ika nokaṭainānu
कादु गूडदनि मुक्ति कडकेगिना ❘ kādu gūḍadani mukti kaḍakeginā ❘
श्रीदेवुडवैन श्रीवेङ्कटेश नीकु śrīdevuḍavaina śrīveṅkaṭeśa nīku
सोदिञ्चि नीशरणमे चॊच्चिति नेनिकनु ‖ sodiñci nīśaraṇame cocciti nenikanu ‖