blog

Annamayya Keerthanas Vande Vaasudevam

Devanagari English
   
अन्नमय्य कीर्तन वन्दे वासुदेवं annamayya kīrtana vande vāsudevaṃ
   
वन्दे वासुदेवं बृन्दारकाधीश vande vāsudevaṃ bṛndārakādhīśa
वन्दित पदाब्जं ‖ vandita padābjaṃ ‖
   
इन्दीवरश्याम मिन्दिराकुचतटी- indīvaraśyāma mindirākucataṭī-
चन्दनाङ्कित लसत्चारु देहं ❘ candanāṅkita lasatcāru dehaṃ ❘
मन्दार मालिकामकुट संशोभितं mandāra mālikāmakuṭa saṃśobhitaṃ
कन्दर्पजनक मरविन्दनाभं ‖ kandarpajanaka maravindanābhaṃ ‖
   
धगधग कौस्तुभ धरण वक्षस्थलं dhagadhaga kaustubha dharaṇa vakśhasthalaṃ
खगराज वाहनं कमलनयनं ❘ khagarāja vāhanaṃ kamalanayanaṃ ❘
निगमादिसेवितं निजरूपशेषप- nigamādisevitaṃ nijarūpaśeśhapa-
न्नगराज शायिनं घननिवासं ‖ nnagarāja śāyinaṃ ghananivāsaṃ ‖
   
करिपुरनाथसंरक्षणे तत्परं karipuranāthasaṃrakśhaṇe tatparaṃ
करिराजवरद सङ्गतकराब्जं ❘ karirājavarada saṅgatakarābjaṃ ❘
सरसीरुहाननं चक्रविभ्राजितं sarasīruhānanaṃ cakravibhrājitaṃ
तिरु वेङ्कटाचलाधीशं भजे ‖ tiru veṅkaṭācalādhīśaṃ bhaje ‖