| |
|
| अन्नमय्य कीर्तन त्वमेव शरणम् |
annamayya kīrtana tvameva śaraṇam |
| |
|
| त्वमेव शरणं त्वमेव शरणं कमलोदर श्रीजगन्नाथा ‖ |
tvameva śaraṇaṃ tvameva śaraṇaṃ kamalodara śrījagannāthā ‖ |
| |
|
| वासुदेव कृष्ण वामन नरसिंह श्री सतीश सरसिजनेत्रा ❘ |
vāsudeva kṛśhṇa vāmana narasiṃha śrī satīśa sarasijanetrā ❘ |
| भूसुरवल्लभ पुरुषोत्तम पीत- कौशेयवसन जगन्नाथा ‖ |
bhūsuravallabha puruśhottama pīta- kauśeyavasana jagannāthā ‖ |
| |
|
| बलभद्रानुज परमपुरुष दुग्ध जलधिविहार कुञ्जरवरद ❘ |
balabhadrānuja paramapuruśha dugdha jaladhivihāra kuñjaravarada ❘ |
| सुलभ सुभद्रा सुमुख सुरेश्वर कलिदोषहरण जगन्नाथा ‖ |
sulabha subhadrā sumukha sureśvara kalidośhaharaṇa jagannāthā ‖ |
| |
|
| वटपत्रशयन भुवनपालन जन्तु- घटकारकरण शृङ्गाराधिपा ❘ |
vaṭapatraśayana bhuvanapālana jantu- ghaṭakārakaraṇa śṛṅgārādhipā ❘ |
| पटुतर नित्यवैभवराय तिरुवेङ्कटगिरिनिलय जगन्नाथा ‖ |
paṭutara nityavaibhavarāya tiruveṅkaṭagirinilaya jagannāthā ‖ |
| |
|