blog

Annamayya Keerthanas Tvameva Saranam

Devanagari English
   
अन्नमय्य कीर्तन त्वमेव शरणम् annamayya kīrtana tvameva śaraṇam
   
त्वमेव शरणं त्वमेव शरणं कमलोदर श्रीजगन्नाथा ‖ tvameva śaraṇaṃ tvameva śaraṇaṃ kamalodara śrījagannāthā ‖
   
वासुदेव कृष्ण वामन नरसिंह श्री सतीश सरसिजनेत्रा ❘ vāsudeva kṛśhṇa vāmana narasiṃha śrī satīśa sarasijanetrā ❘
भूसुरवल्लभ पुरुषोत्तम पीत- कौशेयवसन जगन्नाथा ‖ bhūsuravallabha puruśhottama pīta- kauśeyavasana jagannāthā ‖
   
बलभद्रानुज परमपुरुष दुग्ध जलधिविहार कुञ्जरवरद ❘ balabhadrānuja paramapuruśha dugdha jaladhivihāra kuñjaravarada ❘
सुलभ सुभद्रा सुमुख सुरेश्वर कलिदोषहरण जगन्नाथा ‖ sulabha subhadrā sumukha sureśvara kalidośhaharaṇa jagannāthā ‖
   
वटपत्रशयन भुवनपालन जन्तु- घटकारकरण शृङ्गाराधिपा ❘ vaṭapatraśayana bhuvanapālana jantu- ghaṭakārakaraṇa śṛṅgārādhipā ❘
पटुतर नित्यवैभवराय तिरुवेङ्कटगिरिनिलय जगन्नाथा ‖ paṭutara nityavaibhavarāya tiruveṅkaṭagirinilaya jagannāthā ‖