|
|
अन्नमय्य कीर्तन त्वमेव शरणम् |
annamayya kīrtana tvameva śaraṇam |
|
|
त्वमेव शरणं त्वमेव शरणं कमलोदर श्रीजगन्नाथा ‖ |
tvameva śaraṇaṃ tvameva śaraṇaṃ kamalodara śrījagannāthā ‖ |
|
|
वासुदेव कृष्ण वामन नरसिंह श्री सतीश सरसिजनेत्रा ❘ |
vāsudeva kṛśhṇa vāmana narasiṃha śrī satīśa sarasijanetrā ❘ |
भूसुरवल्लभ पुरुषोत्तम पीत- कौशेयवसन जगन्नाथा ‖ |
bhūsuravallabha puruśhottama pīta- kauśeyavasana jagannāthā ‖ |
|
|
बलभद्रानुज परमपुरुष दुग्ध जलधिविहार कुञ्जरवरद ❘ |
balabhadrānuja paramapuruśha dugdha jaladhivihāra kuñjaravarada ❘ |
सुलभ सुभद्रा सुमुख सुरेश्वर कलिदोषहरण जगन्नाथा ‖ |
sulabha subhadrā sumukha sureśvara kalidośhaharaṇa jagannāthā ‖ |
|
|
वटपत्रशयन भुवनपालन जन्तु- घटकारकरण शृङ्गाराधिपा ❘ |
vaṭapatraśayana bhuvanapālana jantu- ghaṭakārakaraṇa śṛṅgārādhipā ❘ |
पटुतर नित्यवैभवराय तिरुवेङ्कटगिरिनिलय जगन्नाथा ‖ |
paṭutara nityavaibhavarāya tiruveṅkaṭagirinilaya jagannāthā ‖ |
|
|