blog

Annamayya Keerthanas Sakalam He Sakhi

Devanagari English
   
अन्नमय्य कीर्तन सकलं हे सखि annamayya kīrtana sakalaṃ he sakhi
   
सकलं हे\f1 \f0 सखि जानामॆ तत् sakalaṃ he\f1 \f0 sakhi jānāme tat
प्रकत विलासं परमं दधसे ‖ prakata vilāsaṃ paramaṃ dadhase ‖
   
अलिक मॄग मद मय मषि alika mRRīga mada maya maśhi
कलनौ ज्वलताहे सखि जानामे ❘ kalanau jvalatāhe sakhi jānāme ❘
ललितं तव पल्लवि तमनसि नि- lalitaṃ tava pallavi tamanasi ni-
स्चलतर मेघ श्यामं दधसे ‖ scalatara megha śyāmaṃ dadhase ‖
   
चारुकपॊल स्थल कराङ्कित cārukapola sthala karāṅkita
विचारं हे सखि जानामे ❘ vicāraṃ he sakhi jānāme ❘
नारयण महिनायक शयनं nārayaṇa mahināyaka śayanaṃ
श्रिरमनं तव चित्ते दधसे ‖ śriramanaṃ tava citte dadhase ‖
   
घन कुच शैल क्रस्चित विभुमनि ghana kuca śaila krascita vibhumani
जननं हे सखि जानामे ❘ jananaṃ he sakhi jānāme ❘
कनतुरस वेङ्कट गिरिपति kanaturasa veṅkaṭa giripati
विनुत भॊग सुख विभवं दधसे ‖ vinuta bhoga sukha vibhavaṃ dadhase ‖
द्\f2 d\f2