|
|
अन्नमय्य कीर्तन राधा माधव रति चरितमिति |
annamayya kīrtana rādhā mādhava rati charitamiti |
|
|
राधामाधवरतिचरितमिति |
rādhāmādhavaraticaritamiti |
बोधावहं श्रुतिभूषणं ‖ |
bodhāvahaṃ śrutibhūśhaṇaṃ ‖ |
|
|
गहने द्वावपि गत्वा गत्वा |
gahane dvāvapi gatvā gatvā |
रहसि रतिं प्रेरयति सति ❘ |
rahasi ratiṃ prerayati sati ❘ |
विहरतस्तदा विलसन्तौ |
viharatastadā vilasantau |
विहतगृहाशौ विवशौ तौ ‖ |
vihatagṛhāśau vivaśau tau ‖ |
|
|
लज्जाशभल विलासलीलया |
lajjāśabhaḻa vilāsalīlayā |
कज्जलनयन विकारेण ❘ |
kajjalanayana vikāreṇa ❘ |
हृज्जाव्यवनहित हृदया रति |
hṛjjāvyavanahita hṛdayā rati |
स्सज्जा सम्भ्रमचपला जाता ‖ |
ssajjā sambhramacapalā jātā ‖ |
|
|
पुरतो यान्तं पुरुषं वकुलैः |
purato yāntaṃ puruśhaṃ vakuḻaiḥ |
कुरण्टकैर्वा कुटजैर्वा ❘ |
kuraṇṭakairvā kuṭajairvā ❘ |
परमं प्रहरति पश्चाल्लग्ना- |
paramaṃ praharati paścāllagnā- |
गिरं विनासि विकिरति मुदं ‖ |
giraṃ vināsi vikirati mudaṃ ‖ |
|
|
हरि सुरभूरुह मारोहतीव |
hari surabhūruha mārohatīva |
चरणेन कटिं संवेष्ट्य ❘ |
caraṇena kaṭiṃ saṃveśhṭya ❘ |
परिरञ्चण सम्पादितपुलकै |
parirañcaṇa sampāditapulakai |
स्सुरुचिर्जाता सुमलतिकेव ‖ |
ssurucirjātā sumalatikeva ‖ |
|
|
विधुमुखदर्शन विकलितलज्जा- |
vidhumukhadarśana vikaḻitalajjā- |
त्वधरबिम्बफलमास्वाद्य ❘ |
tvadharabimbaphalamāsvādya ❘ |
मधुरोपायनमार्गेण कुचौ |
madhuropāyanamārgeṇa kucau |
निधिवद त्वा नित्यसुखमिता ‖ |
nidhivada tvā nityasukhamitā ‖ |
|
|
सुरुचिरकेतक सुमदल नखरै- |
suruciraketaka sumadaḻa nakharai- |
र्वरचिबुकं सा परिवृत्य ❘ |
rvaracibukaṃ sā parivṛtya ❘ |
तरुणिमसिन्धौ तदीयदृग्जल- |
taruṇimasindhau tadīyadṛgjala- |
चरयुगलं संसक्तं चकार ‖ |
carayugaḻaṃ saṃsaktaṃ cakāra ‖ |
|
|
वचन विलासैर्वशीकृत तं |
vacana vilāsairvaśīkṛta taṃ |
निचुलकुञ्ज मानितदेशे ❘ |
niculakuñja mānitadeśe ❘ |
प्रचुरसैकते पल्लवशयने- |
pracurasaikate pallavaśayane- |
रचितरतिकला रागेणास ‖ |
racitaratikaḻā rāgeṇāsa ‖ |
|
|
अभिनवकल्याणाञ्चितरूपा- |
abhinavakalyāṇāñcitarūpā- |
वभिनिवेश संयतचित्तौ ❘ |
vabhiniveśa saṃyatacittau ❘ |
बभूवतु स्तत्परौ वेङ्कट |
babhūvatu statparau veṅkaṭa |
विभुना सा तद्विधिना सतया ‖ |
vibhunā sā tadvidhinā satayā ‖ |
|
|
सच लज्जावीक्षणो भवति तं |
saca lajjāvīkśhaṇo bhavati taṃ |
कचभरां गन्धं घ्रापयति ❘ |
kacabharāṃ gandhaṃ ghrāpayati ❘ |
नचलतिचेन्मानवती तथापि |
nacalaticenmānavatī tathāpi |
कुचसङ्गादनुकूलयति ‖ |
kucasaṅgādanukūlayati ‖ |
|
|
अवनतशिरसाप्यति सुभगं |
avanataśirasāpyati subhagaṃ |
विविधालापैर्विवशयति ❘ |
vividhālāpairvivaśayati ❘ |
प्रविमल कररुहरचन विलासै |
pravimala kararuharacana vilāsai |
र्भुवनपति तं भूषयति ‖ |
rbhuvanapati taṃ bhūśhayati ‖ |
|
|
लतागृहमेलनं नवसै |
latāgṛhameḻanaṃ navasai |
कतवैभव सौख्यं दृष्ट्वा ❘ |
katavaibhava saukhyaṃ dṛśhṭvā ❘ |
ततस्ततश्चरसौ केली- |
tatastataścarasau kelī- |
व्रतचर्यां तां वाञ्छन्तौ ❘ |
vratacaryāṃ tāṃ vāñChantau ❘ |
|
|
वनकुसुम विशदवरवासनया- |
vanakusuma viśadavaravāsanayā- |
घनसाररजोगन्धैश्च ❘ |
ghanasārarajogandhaiśca ❘ |
जनयति पवने सपदि विकारं- |
janayati pavane sapadi vikāraṃ- |
वनिता पुरुषौ जनिताशौ ‖ |
vanitā puruśhau janitāśau ‖ |
|
|
एवं विचरन् हेला विमुख- |
evaṃ vicaran helā vimukha- |
श्रीवेङ्कटगिरि देवोयं ❘ |
śrīveṅkaṭagiri devoyaṃ ❘ |
पावनराधापरिरम्भसुख- |
pāvanarādhāparirambhasukha- |
श्री वैभवसुस्थिरो भवति ‖ |
śrī vaibhavasusthiro bhavati ‖ |
|
|
|
|