blog

Annamayya Keerthanas Radha Madhava Rati Charitamiti

Devanagari English
   
अन्नमय्य कीर्तन राधा माधव रति चरितमिति annamayya kīrtana rādhā mādhava rati charitamiti
   
राधामाधवरतिचरितमिति rādhāmādhavaraticaritamiti
बोधावहं श्रुतिभूषणं ‖ bodhāvahaṃ śrutibhūśhaṇaṃ ‖
   
गहने द्वावपि गत्वा गत्वा gahane dvāvapi gatvā gatvā
रहसि रतिं प्रेरयति सति ❘ rahasi ratiṃ prerayati sati ❘
विहरतस्तदा विलसन्तौ viharatastadā vilasantau
विहतगृहाशौ विवशौ तौ ‖ vihatagṛhāśau vivaśau tau ‖
   
लज्जाशभल विलासलीलया lajjāśabhaḻa vilāsalīlayā
कज्जलनयन विकारेण ❘ kajjalanayana vikāreṇa ❘
हृज्जाव्यवनहित हृदया रति hṛjjāvyavanahita hṛdayā rati
स्सज्जा सम्भ्रमचपला जाता ‖ ssajjā sambhramacapalā jātā ‖
   
पुरतो यान्तं पुरुषं वकुलैः purato yāntaṃ puruśhaṃ vakuḻaiḥ
कुरण्टकैर्वा कुटजैर्वा ❘ kuraṇṭakairvā kuṭajairvā ❘
परमं प्रहरति पश्चाल्लग्ना- paramaṃ praharati paścāllagnā-
गिरं विनासि विकिरति मुदं ‖ giraṃ vināsi vikirati mudaṃ ‖
   
हरि सुरभूरुह मारोहतीव hari surabhūruha mārohatīva
चरणेन कटिं संवेष्ट्य ❘ caraṇena kaṭiṃ saṃveśhṭya ❘
परिरञ्चण सम्पादितपुलकै parirañcaṇa sampāditapulakai
स्सुरुचिर्जाता सुमलतिकेव ‖ ssurucirjātā sumalatikeva ‖
   
विधुमुखदर्शन विकलितलज्जा- vidhumukhadarśana vikaḻitalajjā-
त्वधरबिम्बफलमास्वाद्य ❘ tvadharabimbaphalamāsvādya ❘
मधुरोपायनमार्गेण कुचौ madhuropāyanamārgeṇa kucau
निधिवद त्वा नित्यसुखमिता ‖ nidhivada tvā nityasukhamitā ‖
   
सुरुचिरकेतक सुमदल नखरै- suruciraketaka sumadaḻa nakharai-
र्वरचिबुकं सा परिवृत्य ❘ rvaracibukaṃ sā parivṛtya ❘
तरुणिमसिन्धौ तदीयदृग्जल- taruṇimasindhau tadīyadṛgjala-
चरयुगलं संसक्तं चकार ‖ carayugaḻaṃ saṃsaktaṃ cakāra ‖
   
वचन विलासैर्वशीकृत तं vacana vilāsairvaśīkṛta taṃ
निचुलकुञ्ज मानितदेशे ❘ niculakuñja mānitadeśe ❘
प्रचुरसैकते पल्लवशयने- pracurasaikate pallavaśayane-
रचितरतिकला रागेणास ‖ racitaratikaḻā rāgeṇāsa ‖
   
अभिनवकल्याणाञ्चितरूपा- abhinavakalyāṇāñcitarūpā-
वभिनिवेश संयतचित्तौ ❘ vabhiniveśa saṃyatacittau ❘
बभूवतु स्तत्परौ वेङ्कट babhūvatu statparau veṅkaṭa
विभुना सा तद्विधिना सतया ‖ vibhunā sā tadvidhinā satayā ‖
   
सच लज्जावीक्षणो भवति तं saca lajjāvīkśhaṇo bhavati taṃ
कचभरां गन्धं घ्रापयति ❘ kacabharāṃ gandhaṃ ghrāpayati ❘
नचलतिचेन्मानवती तथापि nacalaticenmānavatī tathāpi
कुचसङ्गादनुकूलयति ‖ kucasaṅgādanukūlayati ‖
   
अवनतशिरसाप्यति सुभगं avanataśirasāpyati subhagaṃ
विविधालापैर्विवशयति ❘ vividhālāpairvivaśayati ❘
प्रविमल कररुहरचन विलासै pravimala kararuharacana vilāsai
र्भुवनपति तं भूषयति ‖ rbhuvanapati taṃ bhūśhayati ‖
   
लतागृहमेलनं नवसै latāgṛhameḻanaṃ navasai
कतवैभव सौख्यं दृष्ट्वा ❘ katavaibhava saukhyaṃ dṛśhṭvā ❘
ततस्ततश्चरसौ केली- tatastataścarasau kelī-
व्रतचर्यां तां वाञ्छन्तौ ❘ vratacaryāṃ tāṃ vāñChantau ❘
   
वनकुसुम विशदवरवासनया- vanakusuma viśadavaravāsanayā-
घनसाररजोगन्धैश्च ❘ ghanasārarajogandhaiśca ❘
जनयति पवने सपदि विकारं- janayati pavane sapadi vikāraṃ-
वनिता पुरुषौ जनिताशौ ‖ vanitā puruśhau janitāśau ‖
   
एवं विचरन् हेला विमुख- evaṃ vicaran helā vimukha-
श्रीवेङ्कटगिरि देवोयं ❘ śrīveṅkaṭagiri devoyaṃ ❘
पावनराधापरिरम्भसुख- pāvanarādhāparirambhasukha-
श्री वैभवसुस्थिरो भवति ‖ śrī vaibhavasusthiro bhavati ‖