blog

Annamayya Keerthanas Raamudu Lokaabhiraamudu

Devanagari English
   
अन्नमय्य कीर्तन रामुडु लोकाभिरामुडु annamayya kīrtana rāmuḍu lokābhirāmuḍu
   
रामुडु लोकाभिरामुडु त्रैलोक्य rāmuḍu lokābhirāmuḍu trailokya
धामुडु रणरङ्ग भीमुडु वाडे ‖ dhāmuḍu raṇaraṅga bhīmuḍu vāḍe ‖
   
वरुडु सीतकु, फलाधरुडु महोग्रपु varuḍu sītaku, phalādharuḍu mahograpu
शरुडु राक्षस संहरुडु वाडे ❘ śaruḍu rākśhasa saṃharuḍu vāḍe ❘
स्थिरुडु सर्वगुणाकरुडु कोदण्ड दीक्षा sthiruḍu sarvaguṇākaruḍu kodaṇḍa dīkśhā
गुरुडु सेवकशुभकरुडु वाडे ‖ guruḍu sevakaśubhakaruḍu vāḍe ‖
   
धीरुडु लोकैकवीरुडु सकला dhīruḍu lokaikavīruḍu sakalā
धारुडु भवबन्धदूरुडु वाडे ❘ dhāruḍu bhavabandhadūruḍu vāḍe ❘
शूरुडु धर्मविचारुडु रघुवंश śūruḍu dharmavichāruḍu raghuvaṃśa
सारुडु ब्रह्मसाकारुडु वाडे ‖ sāruḍu brahmasākāruḍu vāḍe ‖
   
बलुडु यिन्निटा रविकुलुडु भाविञ्च, नि baluḍu yinniṭā ravikuluḍu bhāviñcha, ni
र्मलुडु निश्चलुडविकलुडु वाडे ❘ rmaluḍu niśchaluḍavikaluḍu vāḍe ❘
वॆलसि श्री वेङ्कटाद्रि निजनगरमुलोन velasi śrī veṅkaṭādri nijanagaramulona
तलकॊनॆ पुण्यपादतलुडु वाडे ‖ talakone puṇyapādataluḍu vāḍe ‖