blog

Annamayya Keerthanas Raajeeva Netraaya

Devanagari English
   
अन्नमय्य कीर्तन राजीव नेत्राय annamayya kīrtana rājīva netrāya
   
राजीव नेत्राय राघवाय नमो ❘ rājīva netrāya rāghavāya namo ❘
सौजन्य निलयाय जानकीशाय ‖ saujanya nilayāya jānakīśāya ‖
   
दशरथ तनूजाय ताटक दमनाय daśaratha tanūjāya tāṭaka damanāya
कुशिक सम्भव यज्ञ गोपनाय ❘ kuśika sambhava yaGYa gopanāya ❘
पशुपति महा धनुर्भञ्जनाय नमो paśupati mahā dhanurbhañjanāya namo
विशद भार्गवराम विजय करुणाय ‖ viśada bhārgavarāma vijaya karuṇāya ‖
   
भरित धर्माय शुर्पणखाङ्ग हरणाय bharita dharmāya śurpaṇakhāṅga haraṇāya
खरदूषणाय रिपु खण्डनाय ❘ kharadūśhaṇāya ripu khaṇḍanāya ❘
तरणि सम्भव सैन्य रक्षकायनमो taraṇi sambhava sainya rakśhakāyanamo
निरुपम महा वारिनिधि बन्धनाय ‖ nirupama mahā vārinidhi bandhanāya ‖
   
हत रावणाय संयमि नाथ वरदाय hata rāvaṇāya saṃyami nātha varadāya
अतुलित अयोध्या पुराधिपाय ❘ atulita ayodhyā purādhipāya ❘
हितकर श्री वेङ्कटेश्वराय नमो hitakara śrī veṅkaṭeśvarāya namo
वितत वाविलिपाटि वीर रामाय ‖ vitata vāvilipāṭi vīra rāmāya ‖