blog

Annamayya Keerthanas Phaala Netraanala

Devanagari English
   
अन्नमय्य कीर्तन फाल नेत्रानल annamayya kīrtana phāla netrānala
   
फालनेत्रानल प्रबल विद्युल्लता phālanetrānala prabala vidyullatā
केली विहार लक्ष्मीनारसिंहा ‖ keḻī vihāra lakśhmīnārasiṃhā ‖
   
प्रलयमारुत घोर भस्त्रीकापूत्कार praḻayamāruta ghora bhastrīkāpūtkāra
ललित निश्वासडोला रचनया ❘ lalita niśvāsaḍolā rachanayā ❘
कूलशैलकुम्भिनी कुमुदहित रविगगन- kūlaśailakumbhinī kumudahita ravigagana-
चलन विधिनिपुण निश्चल नारसिंहा ‖ chalana vidhinipuṇa niśchala nārasiṃhā ‖
   
विवरघनवदन दुर्विधहसन निष्ठ्यूत- vivaraghanavadana durvidhahasana niśhṭhyūta-
लवदिव्य परुष लालाघटनया ❘ lavadivya paruśha lālāghaṭanayā ❘
विविध जन्तु व्रातभुवन मग्नौकरण vividha jantu vrātabhuvana magnaukaraṇa
नवनवप्रिय गुणार्णव नारसिंहा ‖ navanavapriya guṇārṇava nārasiṃhā ‖
   
दारुणोज्ज्वल धगद्धगित दंष्ट्रानल वि- dāruṇojjvala dhagaddhagita daṃśhṭrānala vi-
कार स्फुलिङ्ग सङ्गक्रीडया ❘ kāra sphuliṅga saṅgakrīḍayā ❘
वैरिदानव घोरवंश भस्मीकरण- vairidānava ghoravaṃśa bhasmīkaraṇa-
कारण प्रकट वेङ्कट नारसिंहा ‖ kāraṇa prakaṭa veṅkaṭa nārasiṃhā ‖