|
|
अन्नमय्य कीर्तन फाल नेत्रानल |
annamayya kīrtana phāla netrānala |
|
|
फालनेत्रानल प्रबल विद्युल्लता |
phālanetrānala prabala vidyullatā |
केली विहार लक्ष्मीनारसिंहा ‖ |
keḻī vihāra lakśhmīnārasiṃhā ‖ |
|
|
प्रलयमारुत घोर भस्त्रीकापूत्कार |
praḻayamāruta ghora bhastrīkāpūtkāra |
ललित निश्वासडोला रचनया ❘ |
lalita niśvāsaḍolā rachanayā ❘ |
कूलशैलकुम्भिनी कुमुदहित रविगगन- |
kūlaśailakumbhinī kumudahita ravigagana- |
चलन विधिनिपुण निश्चल नारसिंहा ‖ |
chalana vidhinipuṇa niśchala nārasiṃhā ‖ |
|
|
विवरघनवदन दुर्विधहसन निष्ठ्यूत- |
vivaraghanavadana durvidhahasana niśhṭhyūta- |
लवदिव्य परुष लालाघटनया ❘ |
lavadivya paruśha lālāghaṭanayā ❘ |
विविध जन्तु व्रातभुवन मग्नौकरण |
vividha jantu vrātabhuvana magnaukaraṇa |
नवनवप्रिय गुणार्णव नारसिंहा ‖ |
navanavapriya guṇārṇava nārasiṃhā ‖ |
|
|
दारुणोज्ज्वल धगद्धगित दंष्ट्रानल वि- |
dāruṇojjvala dhagaddhagita daṃśhṭrānala vi- |
कार स्फुलिङ्ग सङ्गक्रीडया ❘ |
kāra sphuliṅga saṅgakrīḍayā ❘ |
वैरिदानव घोरवंश भस्मीकरण- |
vairidānava ghoravaṃśa bhasmīkaraṇa- |
कारण प्रकट वेङ्कट नारसिंहा ‖ |
kāraṇa prakaṭa veṅkaṭa nārasiṃhā ‖ |
|
|
|
|