blog

Annamayya Keerthanas Pavanatmaja O Ghanudaa

Devanagari English
   
अन्नमय्य कीर्तन पवनात्मज ओ घनुडा annamayya kīrtana pavanātmaja o ghanuḍā
   
ओ पवनात्मज ओ घनुडा o pavanātmaja o ghanuḍā
बापु बापनगा परिगितिगा ❘ bāpu bāpanagā parigitigā ❘
   
ओ हनुमन्तुड उदयाचल नि- o hanumantuḍa udayācala ni-
र्वाहक निज सर्व प्रबला ❘ rvāhaka nija sarva prabalā ❘
देहमु मोचिन तॆगुवकु निटुवलॆ dehamu mocina teguvaku niṭuvale
साहस मिटुवलॆ चाटितिगा ‖ sāhasa miṭuvale cāṭitigā ‖
   
ओ रवि ग्रहण ओदनुजान्तक o ravi grahaṇa odanujāntaka
मारुलेक मति मलसितिगा ❘ māruleka mati malasitigā ❘
दारुणपु विनता तनयादुलु dāruṇapu vinatā tanayādulu
गारविम्प निटु कलिगितिगा ‖ gāravimpa niṭu kaligitigā ‖
   
ओ दशमुख हर ओ वेङ्कटपति- o daśamukha hara o veṅkaṭapati-
पादसरोरुह पालकुडा ❘ pādasaroruha pālakuḍā ❘
ई देहमुतो इन्निलोकमुलु ī dehamuto innilokamulu
नीदेहमॆक्क निलिचितिगा ‖ nīdehamekka nilicitigā ‖