blog

Annamayya Keerthanas Nelamoodu Sobhanaalu

Devanagari English
   
अन्नमय्य कीर्तन नॆलमूडु शोभनालु annamayya kīrtana nelamūḍu śobhanālu
   
नॆलमूडु शोभनालु नीकु नतनिकिदगु ❘ nelamūḍu śobhanālu nīku natanikidagu ❘
कलकालमुनु निच्चकल्याणमम्मा ‖ kalakālamunu nichchakalyāṇamammā ‖
   
रामनाममतनिदि रामवु नीवैतेनु ❘ rāmanāmamatanidi rāmavu nīvaitenu ❘
चामन वर्णमतडु चामवु नीवु ❘ chāmana varṇamataḍu chāmavu nīvu ❘
वामनुडन्दुरतनि वामनयनवु नीवु ❘ vāmanuḍanduratani vāmanayanavu nīvu ❘
प्रेमपुमी यिद्दरिकि पेरुबलमॊकटे ‖ premapumī yiddariki perubalamokaṭe ‖
   
हरि पेरातनिकि हरिणेक्षणवु नीवु ❘ hari perātaniki hariṇekśhaṇavu nīvu ❘
करिगाचॆदानु नीवु करियानवु ❘ karigāchedānu nīvu kariyānavu ❘
सरि जलधिशायि जलधिकन्यवु नीवु ❘ sari jaladhiśāyi jaladhikanyavu nīvu ❘
बॆरसि मीयिद्दरिकि बेरुबलमॊकटे ‖ berasi mīyiddariki berubalamokaṭe ‖
   
जलज नाभुडतडु जलजमुखिवि नीवु ❘ jalaja nābhuḍataḍu jalajamukhivi nīvu ❘
अलमेलुमङ्गवु निन्नॆलमॆदानु ❘ alamelumaṅgavu ninnelamedānu ❘
इललो श्रीवेङ्कटेशुडिटु निन्नुरानमोचॆ ❘ ilalo śrīveṅkaṭeśuḍiṭu ninnurānamoche ❘
पिलिचि पेरुचॆप्पॆबेरुबलमॊकटे ‖ pilichi perucheppeberubalamokaṭe ‖