blog

Annamayya Keerthanas Mangaambudhi Hanumantaa

Devanagari English
   
अन्नमय्य कीर्तन मङ्गाम्बुधि हनुमन्ता annamayya kīrtana maṅgāmbudhi hanumantā
   
रागं: धर्मवति, तालं: आदि rāgaṃ: dharmavati, tāḻaṃ: ādi
   
मङ्गाम्बुधि हनुमन्ता नी शरण ❘ maṅgāmbudhi hanumantā nī śaraṇa ❘
मङ्गविञ्चितिमि हनुमन्ता ‖ maṅgaviñcitimi hanumantā ‖
   
बालार्क बिम्बमु फलमनि प ट्टिन bālārka bimbamu phalamani pa ṭṭina
आलरि चेतल हनुमन्ता ❘ ālari cetala hanumantā ❘
तूलनि ब्रह्मादुलचे वरमुलु tūlani brahmādulace varamulu
ओलि चेकॊनिना हनुमन्ता ‖ oli cekoninā hanumantā ‖
   
जलधि दाट नी सत्वमु कपुलकु jaladhi dāṭa nī satvamu kapulaku
अलरि तॆलिपितिवि हनुमन्ता ❘ alari telipitivi hanumantā ❘
इलयु नाकसमु नेकमुगा, नटु ilayu nākasamu nekamugā, naṭu
बलिमि पॆरिगितिवि भलि हनुमन्ता ‖ balimi perigitivi bhaḻi hanumantā ‖
   
पातालमु लोपलि मैरावणु pātāḻamu lopali mairāvaṇu
आतल जम्पिन हनुमन्ता ❘ ātala jampina hanumantā ❘
चेतुलु मोड्चुक श्री वेङ्कटपति cetulu moḍcuka śrī veṅkaṭapati
नी तल गोलिचे हित हनुमन्ता ‖ nī tala golice hita hanumantā ‖