blog

Annamayya Keerthanas Maccha Kurma Varaha

Devanagari English
   
अन्नमय्य कीर्तन मच्च कूर्म वराह annamayya kīrtana macca kūrma varāha
   
मच्च कूर्म वराह मनुष्य सिंह वामना macca kūrma varāha manuśhya siṃha vāmanā
यिच्च राम राम राम हित बुध्ध कलिकी ‖ yicca rāma rāma rāma hita budhdha kalikī ‖
   
नन्नुगावु केशव नारायण माधव nannugāvu keśava nārāyaṇa mādhava
मन्निञ्चु गोविन्द विष्णु मधुसूदन ❘ manniñcu govinda viśhṇu madhusūdana ❘
वन्नॆल त्रिविक्रम वामना श्रीधरा vannela trivikrama vāmanā śrīdharā
सन्नुतिञ्चे हृषिकेश सारकु पद्मनाभ ‖ sannutiñce hṛśhikeśa sāraku padmanābha ‖
   
कण्टिमि दामोदर सङ्कर्षण वासुदेव kaṇṭimi dāmodara saṅkarśhaṇa vāsudeva
अण्टेजालु प्रद्युम्नुडा अनिरुध्धुडा ❘ aṇṭejālu pradyumnuḍā anirudhdhuḍā ❘
तॊण्टे पुरुषोत्तम अथोक्षजा नारसिंहमा toṇṭe puruśhottama athokśhajā nārasiṃhamā
जण्टवायुकु मच्युत जनार्दन ‖ jaṇṭavāyuku macyuta janārdana ‖
   
मॊक्केमु वुपेन्द्र हरि मोहन श्रीकृष्णराय mokkemu vupendra hari mohana śrīkṛśhṇarāya
यॆक्किति श्रीवेङ्कट मिन्दिरानाथ ❘ yekkiti śrīveṅkaṭa mindirānātha ❘
यिक्कुव नी नाममुलु यिविये ना जपमुलु yikkuva nī nāmamulu yiviye nā japamulu
चक्कगा नी दासुलमु सर्वेश अनन्त ‖ cakkagā nī dāsulamu sarveśa ananta ‖