blog

Annamayya Keerthanas Kim Karishyaami

Devanagari English
   
अन्नमय्य कीर्तन किं करिष्यामि annamayya kīrtana kiṃ kariśhyāmi
   
किं करिष्यामि किं करोमि बहुल- kiṃ kariśhyāmi kiṃ karomi bahuḻa-
शङ्कासमाधानजाड्यं वहामि ‖ śaṅkāsamādhānajāḍyaṃ vahāmi ‖
   
नारायाणं जगन्नाथं त्रिलोकैक- nārāyāṇaṃ jagannāthaṃ trilokaika-
पारायणं भक्तपावनं ❘ pārāyaṇaṃ bhaktapāvanaṃ ❘
दूरीकरोम्यहं दुरितदूरेण सं- dūrīkaromyahaṃ duritadūreṇa saṃ-
सारसागरमग्नचञ्चलत्वेन ‖ sārasāgaramagnachañchalatvena ‖
   
तिरुवेङ्कटाचलाधीश्वरं करिराज- ❘ tiruveṅkaṭāchalādhīśvaraṃ karirāja- ❘
वरदं शरणागतवत्सलं ❘ varadaṃ śaraṇāgatavatsalaṃ ❘
परमपुरुषं कृपाभरणं न भजामि paramapuruśhaṃ kṛpābharaṇaṃ na bhajāmi
मरणभवदेहाभिमानं वहामि‖ maraṇabhavadehābhimānaṃ vahāmi‖