|
|
अन्नमय्य कीर्तन किं करिष्यामि |
annamayya kīrtana kiṃ kariśhyāmi |
|
|
किं करिष्यामि किं करोमि बहुल- |
kiṃ kariśhyāmi kiṃ karomi bahuḻa- |
शङ्कासमाधानजाड्यं वहामि ‖ |
śaṅkāsamādhānajāḍyaṃ vahāmi ‖ |
|
|
नारायाणं जगन्नाथं त्रिलोकैक- |
nārāyāṇaṃ jagannāthaṃ trilokaika- |
पारायणं भक्तपावनं ❘ |
pārāyaṇaṃ bhaktapāvanaṃ ❘ |
दूरीकरोम्यहं दुरितदूरेण सं- |
dūrīkaromyahaṃ duritadūreṇa saṃ- |
सारसागरमग्नचञ्चलत्वेन ‖ |
sārasāgaramagnachañchalatvena ‖ |
|
|
तिरुवेङ्कटाचलाधीश्वरं करिराज- ❘ |
tiruveṅkaṭāchalādhīśvaraṃ karirāja- ❘ |
वरदं शरणागतवत्सलं ❘ |
varadaṃ śaraṇāgatavatsalaṃ ❘ |
परमपुरुषं कृपाभरणं न भजामि |
paramapuruśhaṃ kṛpābharaṇaṃ na bhajāmi |
मरणभवदेहाभिमानं वहामि‖ |
maraṇabhavadehābhimānaṃ vahāmi‖ |
|
|