blog

Annamayya Keerthanas Hari Naamamu Kadu

Devanagari English
   
अन्नमय्य कीर्तन हरि नाममु कडु annamayya kīrtana hari nāmamu kaḍu
   
हरिनाममु कडु नानन्दकरमु harināmamu kaḍu nānandakaramu
मरुगवो मरुगवो मरुगवो मनसा ‖ marugavo marugavo marugavo manasā ‖
   
नलिनाक्षु श्रीनाममु naḻinākśhu śrīnāmamu
कलिदोषहरमु कैवल्यमु ❘ kalidośhaharamu kaivalyamu ❘
फलसारमु बहुबन्ध मोचनमु phalasāramu bahubandha mochanamu
तलचवो तलचवो मनसा ‖ talachavo talachavo manasā ‖
   
नगधरु नाममु नरकहरणमु nagadharu nāmamu narakaharaṇamu
जगदेकहितमु सम्मतमु ❘ jagadekahitamu sammatamu ❘
सगुण निर्गुणमु साक्षात्कारमु saguṇa nirguṇamu sākśhātkāramu
पॊगडवो पॊगडवो पॊगडवो मनसा ‖ pogaḍavo pogaḍavo pogaḍavo manasā ‖
   
कडगि श्रीवेङ्कटपति नाममु kaḍagi śrīveṅkaṭapati nāmamu
ऒडि ऒडिने सम्पत्करमु ❘ oḍi oḍine sampatkaramu ❘
अडियालं बिल नति सुखमूलमु aḍiyālaṃ bila nati sukhamūlamu
तडववो तडववो तडववो मनसा ‖ taḍavavo taḍavavo taḍavavo manasā ‖