blog

Annamayya Keerthanas Ghanudaatade Mamu

Devanagari English
   
अन्नमय्य कीर्तन घनुडातडे ममु annamayya kīrtana ghanuḍātaḍe mamu
   
घनुडातडे ममु गाचुगाक हरि ghanuḍātaḍe mamu gācugāka hari
अनिशमु नेमिक नतनिकॆ शरणु ‖ aniśamu nemika natanike śaraṇu ‖
   
यॆव्वनि नाभिनि यी ब्रह्मादुलु yevvani nābhini yī brahmādulu
यॆव्वडु रक्षकुडिन्निटिकि ❘ yevvaḍu rakśhakuḍinniṭiki ❘
यॆव्वनि मूलमु यी सचराचर yevvani mūlamu yī sacarācara
मव्वल निव्वल नतनिके शरणु ‖ mavvala nivvala natanike śaraṇu ‖
   
पुरुषोत्तमुडनि पॊगडि रॆव्वरिनि puruśhottamuḍani pogaḍi revvarini
करि नॆव्वडु गाचॆ ❘ kari nevvaḍu gāce ❘
धर यॆव्वडॆत्ति दनुजुल बॊरिगॊनॆ dhara yevvaḍetti danujula borigone
अरुदुग मेमिक नतनिकॆ शरणु ‖ aruduga memika natanike śaraṇu ‖
   
श्रीसति यॆव्वनि जेरि वुरमुननु śrīsati yevvani jeri vuramunanu
भासिल्लॆ नॆव्वडु परमम्बै ❘ bhāsille nevvaḍu paramambai ❘
दासुल कॊरकै तगु श्रीवेङ्कट dāsula korakai tagu śrīveṅkaṭa
मास चूपि नितडतनिकॆ शरणु ‖ māsa cūpi nitaḍatanike śaraṇu ‖