blog

Annamayya Keerthanas Dolaayaanchala

Devanagari English
   
अन्नमय्य कीर्तन डोलायाञ्चल annamayya kīrtana ḍolāyāñchala
   
रागं: वरालि rāgaṃ: varāḻi
   
डोलायां चल डोलायां हरे डोलायां ‖ ḍolāyāṃ cala ḍolāyāṃ hare ḍolāyāṃ ‖
   
मीनकूर्म वराहा मृगपति^^अवतारा ❘ mīnakūrma varāhā mṛgapati^^avatārā ❘
दानवारे गुणशौरे धरणिधर मरुजनक ‖ dānavāre guṇaśaure dharaṇidhara marujanaka ‖
   
वामन राम राम वरकृष्ण अवतारा ❘ vāmana rāma rāma varakṛśhṇa avatārā ❘
श्यामलाङ्गा रङ्ग रङ्गा सामजवरद मुरहरण ‖ śyāmalāṅgā raṅga raṅgā sāmajavarada muraharaṇa ‖
   
दारुण बुद्द कलिकि दशविध^^अवतारा ❘ dāruṇa budda kaliki daśavidha^^avatārā ❘
शीरपाणे गोसमाणे श्री वेङ्कटगिरिकूटनिलय ‖ 2 ‖ śīrapāṇe gosamāṇe śrī veṅkaṭagirikūṭanilaya ‖ 2 ‖