|
|
अन्नमय्य कीर्तन देव देवं भजे |
annamayya kīrtana deva devaṃ bhaje |
|
|
रागं: धन्नासि |
rāgaṃ: dhannāsi |
|
|
देव देवं भजे दिव्यप्रभावं ❘ |
deva devaṃ bhaje divyaprabhāvaṃ ❘ |
रावणासुरवैरि रणपुङ्गवं ‖ |
rāvaṇāsuravairi raṇapuṅgavaṃ ‖ |
|
|
राजवरशेखरं रविकुलसुधाकरं |
rājavaraśekharaṃ ravikulasudhākaraṃ |
आजानुबाहु नीलाभ्रकायं ❘ |
ājānubāhu nīlābhrakāyaṃ ❘ |
राजारि कोदण्ड राज दीक्षागुरुं |
rājāri kodaṇḍa rāja dīkśhāguruṃ |
राजीवलोचनं रामचन्द्रं ‖ |
rājīvalocanaṃ rāmacandraṃ ‖ |
|
|
नीलजीमूत सन्निभशरीरं घनवि- |
nīlajīmūta sannibhaśarīraṃ ghanavi- |
शालवक्षं विमल जलजनाभं ❘ |
śālavakśhaṃ vimala jalajanābhaṃ ❘ |
तालाहिनगहरं धर्मसंस्थापनं |
tālāhinagaharaṃ dharmasaṃsthāpanaṃ |
भूललनाधिपं भोगिशयनं ‖ |
bhūlalanādhipaṃ bhogiśayanaṃ ‖ |
|
|
पङ्कजासनविनुत परमनारायणं |
paṅkajāsanavinuta paramanārāyaṇaṃ |
शङ्करार्जित जनक चापदलनं ❘ |
śaṅkarārjita janaka cāpadaḻanaṃ ❘ |
लङ्का विशोषणं लालितविभीषणं |
laṅkā viśośhaṇaṃ lālitavibhīśhaṇaṃ |
वॆङ्कटेशं साधु विबुध विनुतं ‖ |
veṅkaṭeśaṃ sādhu vibudha vinutaṃ ‖ |
|
|