blog

Annamayya Keerthanas Deva Devam Bhaje

Devanagari English
   
अन्नमय्य कीर्तन देव देवं भजे annamayya kīrtana deva devaṃ bhaje
   
रागं: धन्नासि rāgaṃ: dhannāsi
   
देव देवं भजे दिव्यप्रभावं ❘ deva devaṃ bhaje divyaprabhāvaṃ ❘
रावणासुरवैरि रणपुङ्गवं ‖ rāvaṇāsuravairi raṇapuṅgavaṃ ‖
   
राजवरशेखरं रविकुलसुधाकरं rājavaraśekharaṃ ravikulasudhākaraṃ
आजानुबाहु नीलाभ्रकायं ❘ ājānubāhu nīlābhrakāyaṃ ❘
राजारि कोदण्ड राज दीक्षागुरुं rājāri kodaṇḍa rāja dīkśhāguruṃ
राजीवलोचनं रामचन्द्रं ‖ rājīvalocanaṃ rāmacandraṃ ‖
   
नीलजीमूत सन्निभशरीरं घनवि- nīlajīmūta sannibhaśarīraṃ ghanavi-
शालवक्षं विमल जलजनाभं ❘ śālavakśhaṃ vimala jalajanābhaṃ ❘
तालाहिनगहरं धर्मसंस्थापनं tālāhinagaharaṃ dharmasaṃsthāpanaṃ
भूललनाधिपं भोगिशयनं ‖ bhūlalanādhipaṃ bhogiśayanaṃ ‖
   
पङ्कजासनविनुत परमनारायणं paṅkajāsanavinuta paramanārāyaṇaṃ
शङ्करार्जित जनक चापदलनं ❘ śaṅkarārjita janaka cāpadaḻanaṃ ❘
लङ्का विशोषणं लालितविभीषणं laṅkā viśośhaṇaṃ lālitavibhīśhaṇaṃ
वॆङ्कटेशं साधु विबुध विनुतं ‖ veṅkaṭeśaṃ sādhu vibudha vinutaṃ ‖