blog

Annamayya Keerthanas Daachuko Nee Paadaalaku

Devanagari English
   
अन्नमय्य कीर्तन दाचुको नी पादालकु annamayya kīrtana dāchuko nī pādālaku
   
रागं: आरभि rāgaṃ: ārabhi
   
दाचुको नीपादालकुदग ने जेसिनपूज लिवि ❘ dāchuko nīpādālakudaga ne jesinapūja livi ❘
पूचि नीकीरीतिरूपपुष्पमु लिवि यय्या ‖ pūchi nīkīrītirūpapuśhpamu livi yayyā ‖
   
वॊक्क सङ्कीर्तनॆ चालु वॊद्दिकै मम्मु रक्षिञ्चग ❘ vokka saṅkīrtane chālu voddikai mammu rakśhiñchaga ❘
तक्किनवि भाण्डारान दाचि वुण्डनी ❘ takkinavi bhāṇḍārāna dāchi vuṇḍanī ❘
वॆक्कसमगुनी नाममु वॆल सुलभमु फल मधिकमु ❘ vekkasamagunī nāmamu vela sulabhamu phala madhikamu ❘
दिक्कै नन्नेलिति विक नवि तीरनि ना धनमय्या ‖ dikkai nanneliti vika navi tīrani nā dhanamayyā ‖
   
नानालिकपैनुण्डि नानासङ्कीर्तनलु ❘ nānālikapainuṇḍi nānāsaṅkīrtanalu ❘
पूनि नाचे निन्नु बॊगडिञ्चितिवि ❘ pūni nāche ninnu bogaḍiñchitivi ❘
वेनामाल वॆन्नुडा विनुतिञ्च नॆन्तवाड ❘ venāmāla vennuḍā vinutiñcha nentavāḍa ❘
कानिम्मनि ना कीपुण्यमु गट्टिति विन्तेयय्या ‖ kānimmani nā kīpuṇyamu gaṭṭiti vinteyayyā ‖
   
यीमाट गर्वमु गादु नी महिमे कॊनियाडितिगानि ❘ yīmāṭa garvamu gādu nī mahime koniyāḍitigāni ❘
चेमुञ्चि नास्वातन्त्र्यमु चॆप्पिनवाडगानु ❘ chemuñchi nāsvātantryamu cheppinavāḍagānu ❘
नेमान बाडेवाडनु नेरमु लॆञ्चकुमी ❘ nemāna bāḍevāḍanu neramu leñchakumī ❘
श्रीमाधवा ने नीदासुड श्रीवेङ्कटेशुडवय्या ‖ śrīmādhavā ne nīdāsuḍa śrīveṅkaṭeśuḍavayyā ‖