blog

Annamayya Keerthanas Bhavayami Gopalabalam

Devanagari English
   
अन्नमय्य कीर्तन भावयामि गोपालबालं annamayya kīrtana bhāvayāmi gopālabālaṃ
   
कूर्पु: श्री अन्नमाचार्युलवारु kūrpu: śrī annamāchāryulavāru
रागं: यमुना कल्याणि rāgaṃ: yamunā kaḻyāṇi
तालं: आदि tāḻaṃ: ādi
   
भावयामि गोपालबालं मन- bhāvayāmi gopālabālaṃ mana-
स्सेवितं तत्पदं चिन्तयेहं सदा ‖ ssevitaṃ tatpadaṃ chintayehaṃ sadā ‖
   
कटि घटित मेखला खचितमणि घण्टिका- kaṭi ghaṭita mekhalā khachitamaṇi ghaṇṭikā-
पटल निनदेन विभ्राजमानं ❘ paṭala ninadena vibhrājamānaṃ ❘
कुटिल पद घटित सङ्कुल शिञ्जितेनतं kuṭila pada ghaṭita saṅkula śiñjitenataṃ
चटुल नटना समुज्ज्वल विलासं ‖ chaṭula naṭanā samujjvala vilāsaṃ ‖
   
निरतकर कलित नवनीतं ब्रह्मादि niratakara kalita navanītaṃ brahmādi
सुर निकर भावना शोभित पदं ❘ sura nikara bhāvanā śobhita padaṃ ❘
तिरुवेङ्कटाचल स्थितं अनुपमं हरिं tiruveṅkaṭāchala sthitaṃ anupamaṃ hariṃ
परम पुरुषं गोपालबालं ‖ parama puruśhaṃ gopālabālaṃ ‖