blog

Anjaneya Dandakam

Devanagari English
   
आञ्जनेय दण्डकम् āñjaneya daṇḍakam
   
श्री आञ्जनेयं प्रसन्नाञ्जनेयं śrī āñjaneyaṃ prasannāñjaneyaṃ
प्रभादिव्यकायं प्रकीर्ति प्रदायं prabhādivyakāyaṃ prakīrti pradāyaṃ
भजे वायुपुत्रं भजे वालगात्रं भजेहं पवित्रं bhaje vāyuputraṃ bhaje vālagātraṃ bhajehaṃ pavitraṃ
भजे सूर्यमित्रं भजे रुद्ररूपं bhaje sūryamitraṃ bhaje rudrarūpaṃ
भजे ब्रह्मतेजं बटञ्चुन् प्रभातम्बु bhaje brahmatejaṃ baṭañchun prabhātambu
सायन्त्रमुन् नीनामसङ्कीर्तनल् जेसि sāyantramun nīnāmasaṅkīrtanal jesi
नी रूपु वर्णिञ्चि नीमीद ने दण्डकं बॊक्कटिन् जेय nī rūpu varṇiñchi nīmīda ne daṇḍakaṃ bokkaṭin jeya
नी मूर्तिगाविञ्चि नीसुन्दरं बॆञ्चि नी दासदासुण्डवै nī mūrtigāviñchi nīsundaraṃ beñchi nī dāsadāsuṇḍavai
रामभक्तुण्डनै निन्नु नेगॊल्चॆदन् rāmabhaktuṇḍanai ninnu negolchedan
नी कटाक्षम्बुनन् जूचिते वेडुकल् चेसिते nī kaṭākśhambunan jūchite veḍukal chesite
ना मॊरालिञ्चिते नन्नु रक्षिञ्चिते nā morāliñchite nannu rakśhiñchite
अञ्जनादेवि गर्भान्वया देव añjanādevi garbhānvayā deva
निन्नॆञ्च नेनॆन्तवाडन् ninneñcha nenentavāḍan
दयाशालिवै जूचियुन् दातवै ब्रोचियुन् dayāśālivai jūchiyun dātavai brochiyun
दग्गरन् निल्चियुन् दॊल्लि सुग्रीवुकुन्-मन्त्रिवै daggaran nilchiyun dolli sugrīvukun-mantrivai
स्वामि कार्यार्थमै येगि svāmi kāryārthamai yegi
श्रीराम सौमित्रुलं जूचि वारिन्विचारिञ्चि śrīrāma saumitrulaṃ jūchi vārinvichāriñchi
सर्वेशु बूजिञ्चि यब्भानुजुं बण्टु गाविञ्चि sarveśu būjiñchi yabbhānujuṃ baṇṭu gāviñchi
वालिनिन् जम्पिञ्चि काकुत्थ्स तिलकुन् कृपादृष्टि वीक्षिञ्चि vālinin jampiñchi kākutthsa tilakun kṛpādṛśhṭi vīkśhiñchi
किष्किन्धकेतॆञ्चि श्रीराम कार्यार्थमै लङ्क केतॆञ्चियुन् kiśhkindhaketeñchi śrīrāma kāryārthamai laṅka keteñchiyun
लङ्किणिन् जम्पियुन् लङ्कनुन् गाल्चियुन् laṅkiṇin jampiyun laṅkanun gālchiyun
यभ्भूमिजं जूचि यानन्दमुप्पॊङ्गि यायुङ्गरम्बिच्चि yabhbhūmijaṃ jūchi yānandamuppoṅgi yāyuṅgarambichchi
यारत्नमुन् दॆच्चि श्रीरामुनकुन्निच्चि सन्तोषमुन्^^जेसि yāratnamun dechchi śrīrāmunakunnichchi santośhamun^^jesi
सुग्रीवुनिन् यङ्गदुन् जाम्बवन्तु न्नलुन्नीलुलन् गूडि sugrīvunin yaṅgadun jāmbavantu nnalunnīlulan gūḍi
यासेतुवुन् दाटि वानरुल्^मूकलै पॆन्मूकलै yāsetuvun dāṭi vānarul^mūkalai penmūkalai
यादैत्युलन् द्रुञ्चगा रावणुण्डन्त कालाग्नि रुद्रुण्डुगा वच्चि yādaityulan druñchagā rāvaṇuṇḍanta kālāgni rudruṇḍugā vachchi
ब्रह्माण्डमैनट्टि या शक्तिनिन्^वैचि यालक्षणुन् मूर्छनॊन्दिम्पगानप्पुडे नीवु brahmāṇḍamainaṭṭi yā śaktinin^vaichi yālakśhaṇun mūrChanondimpagānappuḍe nīvu
सञ्जीविनिन्^दॆच्चि सौमित्रिकिन्निच्चि प्राणम्बु रक्षिम्पगा sañjīvinin^dechchi saumitrikinnichchi prāṇambu rakśhimpagā
कुम्भकर्णादुल न्वीरुलं बोर श्रीराम बाणाग्नि kumbhakarṇādula nvīrulaṃ bora śrīrāma bāṇāgni
वारन्दरिन् रावणुन् जम्पगा नन्त लोकम्बु लानन्दमै युण्ड vārandarin rāvaṇun jampagā nanta lokambu lānandamai yuṇḍa
नव्वेलनु न्विभीषुणुन् वेडुकन् दोडुकन् वच्चि पट्टाभिषेकम्बु चेयिञ्चि, navveḻanu nvibhīśhuṇun veḍukan doḍukan vachchi paṭṭābhiśhekambu cheyiñchi,
सीतामहादेविनिन् दॆच्चि श्रीरामुकुन्निच्चि, sītāmahādevinin dechchi śrīrāmukunnichchi,
यन्तन्नयोध्यापुरिन्^जॊच्चि पट्टाभिषेकम्बु संरम्भमैयुन्न yantannayodhyāpurin^jochchi paṭṭābhiśhekambu saṃrambhamaiyunna
नीकन्न नाकॆव्वरुन् गूर्मि लेरञ्चु मन्निञ्चि श्रीरामभक्त प्रशस्तम्बुगा nīkanna nākevvarun gūrmi lerañchu manniñchi śrīrāmabhakta praśastambugā
निन्नु सेविञ्चि नी कीर्तनल् चेसिनन् पापमुल्^ल्बायुने भयमुलुन् ninnu seviñchi nī kīrtanal chesinan pāpamul^lbāyune bhayamulun
दीरुने भाग्यमुल् गल्गुने साम्राज्यमुल् गल्गु सम्पत्तुलुन् कल्गुनो dīrune bhāgyamul galgune sāmrājyamul galgu sampattulun kalguno
वानराकार योभक्त मन्दार योपुण्य सञ्चार योधीर योवीर vānarākāra yobhakta mandāra yopuṇya sañchāra yodhīra yovīra
नीवे समस्तम्बुगा नॊप्पि यातारक ब्रह्म मन्त्रम्बु पठियिञ्चुचुन् स्थिरम्मुगन् nīve samastambugā noppi yātāraka brahma mantrambu paṭhiyiñchuchun sthirammugan
वज्रदेहम्बुनुन् दाल्चि श्रीराम श्रीरामयञ्चुन् मनःपूतमैन ऎप्पुडुन् तप्पकन् vajradehambunun dālchi śrīrāma śrīrāmayañchun manaḥpūtamaina eppuḍun tappakan
तलतुना जिह्वयन्दुण्डि नी दीर्घदेहम्मु त्रैलोक्य सञ्चारिवै राम talatunā jihvayanduṇḍi nī dīrghadehammu trailokya sañchārivai rāma
नामाङ्कितध्यानिवै ब्रह्मतेजम्बुनन् रौद्रनीज्वाल nāmāṅkitadhyānivai brahmatejambunan raudranījvāla
कल्लोल हावीर हनुमन्त ओङ्कार शब्दम्बुलन् भूत प्रेतम्बुलन् बॆन् kallola hāvīra hanumanta oṅkāra śabdambulan bhūta pretambulan ben
पिशाचम्बुलन् शाकिनी ढाकिनीत्यादुलन् गालिदय्यम्बुलन् piśāchambulan śākinī ḍhākinītyādulan gālidayyambulan
नीदु वालम्बुनन् जुट्टि नेलम्बडं गॊट्टि नीमुष्टि घातम्बुलन् nīdu vālambunan juṭṭi nelambaḍaṃ goṭṭi nīmuśhṭi ghātambulan
बाहुदण्डम्बुलन् रोमखण्डम्बुलन् द्रुञ्चि कालाग्नि bāhudaṇḍambulan romakhaṇḍambulan druñchi kālāgni
रुद्रुण्डवै नीवु ब्रह्मप्रभाभासितम्बैन नीदिव्य तेजम्बुनुन् जूचि rudruṇḍavai nīvu brahmaprabhābhāsitambaina nīdivya tejambunun jūchi
रारोरि नामुद्दु नरसिंह यन्^चुन् दयादृष्टि rārori nāmuddu narasiṃha yan^chun dayādṛśhṭi
वीक्षिञ्चि नन्नेलु नास्वामियो याञ्जनेया vīkśhiñchi nannelu nāsvāmiyo yāñjaneyā
नमस्ते सदा ब्रह्मचारी namaste sadā brahmachārī
नमस्ते नमोवायुपुत्रा नमस्ते नमः namaste namovāyuputrā namaste namaḥ