| |
|
| अनन्त पद्मनाभ स्वामि अष्टोत्तर शत नामावलि |
ananta padmanābha svāmi aśhṭottara śata nāmāvaḻi |
| |
|
| ॐ कृष्णाय नमः |
oṃ kṛśhṇāya namaḥ |
| ॐ कमलनाथाय नमः |
oṃ kamalanāthāya namaḥ |
| ॐ वासुदेवाय नमः |
oṃ vāsudevāya namaḥ |
| ॐ सनातनाय नमः |
oṃ sanātanāya namaḥ |
| ॐ वसुदेवात्मजाय नमः |
oṃ vasudevātmajāya namaḥ |
| ॐ पुण्याय नमः |
oṃ puṇyāya namaḥ |
| ॐ लीलामानुष विग्रहाय नमः |
oṃ līlāmānuśha vigrahāya namaḥ |
| ॐ वत्स कौस्तुभधराय नमः |
oṃ vatsa kaustubhadharāya namaḥ |
| ॐ यशोदावत्सलाय नमः |
oṃ yaśodāvatsalāya namaḥ |
| ॐ हरिये नमः ‖ 10 ‖ |
oṃ hariye namaḥ ‖ 10 ‖ |
| ॐ चतुर्भुजात्त सक्रासिगदा नमः |
oṃ caturbhujātta sakrāsigadā namaḥ |
| ॐ शङ्खाम्बुजायुधायुजा नमः |
oṃ śaṅkhāmbujāyudhāyujā namaḥ |
| ॐ देवकीनन्दनाय नमः |
oṃ devakīnandanāya namaḥ |
| ॐ श्रीशाय नमः |
oṃ śrīśāya namaḥ |
| ॐ नन्दगोपप्रियात्मजाय नमः |
oṃ nandagopapriyātmajāya namaḥ |
| ॐ यमुनावेद संहारिणे नमः |
oṃ yamunāveda saṃhāriṇe namaḥ |
| ॐ बलभद्र प्रियानुजाय नमः |
oṃ balabhadra priyānujāya namaḥ |
| ॐ पूतनाजीवित हराय नमः |
oṃ pūtanājīvita harāya namaḥ |
| ॐ शकटासुर भञ्जनाय नमः |
oṃ śakaṭāsura bhañjanāya namaḥ |
| ॐ नन्दव्रजजनानन्दिने नमः ‖ 20 ‖ |
oṃ nandavrajajanānandine namaḥ ‖ 20 ‖ |
| ॐ सच्चिदानन्द विग्रहाय नमः |
oṃ saccidānanda vigrahāya namaḥ |
| ॐ नवनीत विलिप्ताङ्गाय नमः |
oṃ navanīta viliptāṅgāya namaḥ |
| ॐ अनघाय नमः |
oṃ anaghāya namaḥ |
| ॐ नवनीतहराय नमः |
oṃ navanītaharāya namaḥ |
| ॐ मुचुकुन्द प्रसादकाय नमः |
oṃ mucukunda prasādakāya namaḥ |
| ॐ षोडशस्त्री सहस्रेशाय नमः |
oṃ śhoḍaśastrī sahasreśāya namaḥ |
| ॐ त्रिभङ्गिने नमः |
oṃ tribhaṅgine namaḥ |
| ॐ मधुराक्रुतये नमः |
oṃ madhurākrutaye namaḥ |
| ॐ शुकवागमृताब्दीन्दवे नमः ‖ 30 ‖ |
oṃ śukavāgamṛtābdīndave namaḥ ‖ 30 ‖ |
| ॐ गोविन्दाय नमः |
oṃ govindāya namaḥ |
| ॐ योगिनाम्पतये नमः |
oṃ yogināmpataye namaḥ |
| ॐ वत्सवाटिचराय नमः |
oṃ vatsavāṭicarāya namaḥ |
| ॐ अनन्तय नमः |
oṃ anantaya namaḥ |
| ॐ धेनुकासुर भञ्जनाय नमः |
oṃ dhenukāsura bhañjanāya namaḥ |
| ॐ तृणीकृत तृणावर्ताय नमः |
oṃ tṛṇīkṛta tṛṇāvartāya namaḥ |
| ॐ यमलार्जुन भञ्जनाय नमः |
oṃ yamaḻārjuna bhañjanāya namaḥ |
| ॐ उत्तलोत्तालभेत्रे नमः |
oṃ uttalottālabhetre namaḥ |
| ॐ तमालश्यामला कृतिये नमः |
oṃ tamālaśyāmalā kṛtiye namaḥ |
| ॐ गोपगोपीश्वराय नमः |
oṃ gopagopīśvarāya namaḥ |
| ॐ योगिने नमः |
oṃ yogine namaḥ |
| ॐ कोटिसूर्य समप्रभाय नमः ‖ 40 ‖ |
oṃ koṭisūrya samaprabhāya namaḥ ‖ 40 ‖ |
| ॐ इलापतये नमः |
oṃ ilāpataye namaḥ |
| ॐ परञ्ज्योतिषे नमः |
oṃ parañjyotiśhe namaḥ |
| ॐ यादवेन्द्राय नमः |
oṃ yādavendrāya namaḥ |
| ॐ यदूद्वहाय नमः |
oṃ yadūdvahāya namaḥ |
| ॐ वनमालिने नमः |
oṃ vanamāline namaḥ |
| ॐ पीतवसने नमः |
oṃ pītavasane namaḥ |
| ॐ पारिजातापहरकाय नमः |
oṃ pārijātāpaharakāya namaḥ |
| ॐ गोवर्थनाच लोद्दर्त्रे नमः |
oṃ govarthanāca loddartre namaḥ |
| ॐ गोपालाय नमः |
oṃ gopālāya namaḥ |
| ॐ सर्वपालकाय नमः ‖ 50 ‖ |
oṃ sarvapālakāya namaḥ ‖ 50 ‖ |
| ॐ अजाय नमः |
oṃ ajāya namaḥ |
| ॐ निरञ्जनाय नमः |
oṃ nirañjanāya namaḥ |
| ॐ कामजनकाय नमः |
oṃ kāmajanakāya namaḥ |
| ॐ कञ्जलोचनाय नमः |
oṃ kañjalocanāya namaḥ |
| ॐ मधुघ्ने नमः |
oṃ madhughne namaḥ |
| ॐ मधुरानाथाय नमः |
oṃ madhurānāthāya namaḥ |
| ॐ द्वारकानायकाय नमः |
oṃ dvārakānāyakāya namaḥ |
| ॐ बलिने नमः |
oṃ baline namaḥ |
| ॐ बृन्दावनान्त सञ्चारिणे नमः ‖ 60 ‖ |
oṃ bṛndāvanānta sañcāriṇe namaḥ ‖ 60 ‖ |
| तुलसीदामभूषनाय नमः |
tulasīdāmabhūśhanāya namaḥ |
| ॐ शमन्तकमणेर्हर्त्रे नमः |
oṃ śamantakamaṇerhartre namaḥ |
| ॐ नरनारयणात्मकाय नमः |
oṃ naranārayaṇātmakāya namaḥ |
| ॐ कुज्ज कृष्णाम्बरधराय नमः |
oṃ kujja kṛśhṇāmbaradharāya namaḥ |
| ॐ मायिने नमः |
oṃ māyine namaḥ |
| ॐ परम पुरुषाय नमः |
oṃ parama puruśhāya namaḥ |
| ॐ मुष्टिकासुर चाणूर नमः |
oṃ muśhṭikāsura cāṇūra namaḥ |
| ॐ मल्लयुद्दविशारदाय नमः |
oṃ mallayuddaviśāradāya namaḥ |
| ॐ संसारवैरिणे नमः |
oṃ saṃsāravairiṇe namaḥ |
| ॐ कंसारये नमः |
oṃ kaṃsāraye namaḥ |
| ॐ मुरारये नमः ‖ 70 ‖ |
oṃ murāraye namaḥ ‖ 70 ‖ |
| ॐ नरकान्तकाय नमः |
oṃ narakāntakāya namaḥ |
| ॐ क्रिष्णाव्यसन कर्शकाय नमः |
oṃ kriśhṇāvyasana karśakāya namaḥ |
| ॐ शिशुपालशिर च्चेत्रे नमः |
oṃ śiśupālaśira ccetre namaḥ |
| ॐ दुर्योदन कुलान्तकाय नमः |
oṃ duryodana kulāntakāya namaḥ |
| ॐ विदुराक्रूरवरदाय नमः |
oṃ vidurākrūravaradāya namaḥ |
| ॐ विश्वरूपप्रदर्शकाय नमः |
oṃ viśvarūpapradarśakāya namaḥ |
| ॐ सत्यवाचे नमः |
oṃ satyavāce namaḥ |
| ॐ सत्यसङ्कल्पाय नमः |
oṃ satyasaṅkalpāya namaḥ |
| ॐ सत्यभामारताय नमः |
oṃ satyabhāmāratāya namaḥ |
| ॐ जयिने नमः |
oṃ jayine namaḥ |
| ॐ सुभद्रा पूर्वजाय नमः ‖ 80 ‖ |
oṃ subhadrā pūrvajāya namaḥ ‖ 80 ‖ |
| ॐ विष्णवे नमः |
oṃ viśhṇave namaḥ |
| ॐ भीष्ममुक्ति प्रदायकाय नमः |
oṃ bhīśhmamukti pradāyakāya namaḥ |
| ॐ जगद्गुरवे नमः |
oṃ jagadgurave namaḥ |
| ॐ जगन्नाथाय नमः |
oṃ jagannāthāya namaḥ |
| ॐ वेणुनाद विशारदाय नमः |
oṃ veṇunāda viśāradāya namaḥ |
| ॐ वृषभासुर विद्वंसिने नमः |
oṃ vṛśhabhāsura vidvaṃsine namaḥ |
| ॐ बाणासुर करान्तकृते नमः |
oṃ bāṇāsura karāntakṛte namaḥ |
| ॐ युधिष्टिर प्रतिष्टात्रे नमः |
oṃ yudhiśhṭira pratiśhṭātre namaḥ |
| ॐ बर्हिबर्हा वतंसकाय नमः |
oṃ barhibarhā vataṃsakāya namaḥ |
| ॐ पार्धसारदिये नमः ‖ 90 ‖ |
oṃ pārdhasāradiye namaḥ ‖ 90 ‖ |
| ॐ अव्यक्ताय नमः |
oṃ avyaktāya namaḥ |
| ॐ गीतामृत महॊधधिये नमः |
oṃ gītāmṛta mahodhadhiye namaḥ |
| ॐ कालीय फणिमाणिक्यरं नमः |
oṃ kāḻīya phaṇimāṇikyaraṃ namaḥ |
| ॐ जित श्रीपदाम्बुजाय नमः |
oṃ jita śrīpadāmbujāya namaḥ |
| ॐ दामोदराय नमः |
oṃ dāmodarāya namaḥ |
| ॐ यज्ञ भोक्त्रे नमः |
oṃ yaGYa bhoktre namaḥ |
| ॐ दानवेन्द्र विनाशकाय नमः |
oṃ dānavendra vināśakāya namaḥ |
| ॐ नारायणाय नमः |
oṃ nārāyaṇāya namaḥ |
| ॐ परब्रह्मणे नमः |
oṃ parabrahmaṇe namaḥ |
| ॐ पन्नगाशन वाहनाय नमः ‖ 100 ‖ |
oṃ pannagāśana vāhanāya namaḥ ‖ 100 ‖ |
| ॐ जलक्रीडा समासक्त गोपी |
oṃ jalakrīḍā samāsakta gopī |
| वस्त्रापहर काय नमः |
vastrāpahara kāya namaḥ |
| ॐ पुण्य श्लोकाय नमः |
oṃ puṇya ślokāya namaḥ |
| ॐ तीर्ध कृते नमः |
oṃ tīrdha kṛte namaḥ |
| ॐ वेद वेद्याय नमः |
oṃ veda vedyāya namaḥ |
| ॐ दयानिधये नमः |
oṃ dayānidhaye namaḥ |
| ॐ सर्व तीर्धात्मकाय नमः |
oṃ sarva tīrdhātmakāya namaḥ |
| ॐ सर्वग्र हरूपिणे नमः |
oṃ sarvagra harūpiṇe namaḥ |
| ॐ ॐ परात्पराय नमः ‖ 108 ‖ |
oṃ oṃ parātparāya namaḥ ‖ 108 ‖ |
| |
|
| श्री अनन्त पद्मनाभ अष्टोत्तर शतनामावलि सम्पूर्णम् |
śrī ananta padmanābha aśhṭottara śatanāmāvaḻi sampūrṇam |
| |
|