|
|
अनन्त पद्मनाभ स्वामि अष्टोत्तर शत नामावलि |
ananta padmanābha svāmi aśhṭottara śata nāmāvaḻi |
|
|
ॐ कृष्णाय नमः |
oṃ kṛśhṇāya namaḥ |
ॐ कमलनाथाय नमः |
oṃ kamalanāthāya namaḥ |
ॐ वासुदेवाय नमः |
oṃ vāsudevāya namaḥ |
ॐ सनातनाय नमः |
oṃ sanātanāya namaḥ |
ॐ वसुदेवात्मजाय नमः |
oṃ vasudevātmajāya namaḥ |
ॐ पुण्याय नमः |
oṃ puṇyāya namaḥ |
ॐ लीलामानुष विग्रहाय नमः |
oṃ līlāmānuśha vigrahāya namaḥ |
ॐ वत्स कौस्तुभधराय नमः |
oṃ vatsa kaustubhadharāya namaḥ |
ॐ यशोदावत्सलाय नमः |
oṃ yaśodāvatsalāya namaḥ |
ॐ हरिये नमः ‖ 10 ‖ |
oṃ hariye namaḥ ‖ 10 ‖ |
ॐ चतुर्भुजात्त सक्रासिगदा नमः |
oṃ caturbhujātta sakrāsigadā namaḥ |
ॐ शङ्खाम्बुजायुधायुजा नमः |
oṃ śaṅkhāmbujāyudhāyujā namaḥ |
ॐ देवकीनन्दनाय नमः |
oṃ devakīnandanāya namaḥ |
ॐ श्रीशाय नमः |
oṃ śrīśāya namaḥ |
ॐ नन्दगोपप्रियात्मजाय नमः |
oṃ nandagopapriyātmajāya namaḥ |
ॐ यमुनावेद संहारिणे नमः |
oṃ yamunāveda saṃhāriṇe namaḥ |
ॐ बलभद्र प्रियानुजाय नमः |
oṃ balabhadra priyānujāya namaḥ |
ॐ पूतनाजीवित हराय नमः |
oṃ pūtanājīvita harāya namaḥ |
ॐ शकटासुर भञ्जनाय नमः |
oṃ śakaṭāsura bhañjanāya namaḥ |
ॐ नन्दव्रजजनानन्दिने नमः ‖ 20 ‖ |
oṃ nandavrajajanānandine namaḥ ‖ 20 ‖ |
ॐ सच्चिदानन्द विग्रहाय नमः |
oṃ saccidānanda vigrahāya namaḥ |
ॐ नवनीत विलिप्ताङ्गाय नमः |
oṃ navanīta viliptāṅgāya namaḥ |
ॐ अनघाय नमः |
oṃ anaghāya namaḥ |
ॐ नवनीतहराय नमः |
oṃ navanītaharāya namaḥ |
ॐ मुचुकुन्द प्रसादकाय नमः |
oṃ mucukunda prasādakāya namaḥ |
ॐ षोडशस्त्री सहस्रेशाय नमः |
oṃ śhoḍaśastrī sahasreśāya namaḥ |
ॐ त्रिभङ्गिने नमः |
oṃ tribhaṅgine namaḥ |
ॐ मधुराक्रुतये नमः |
oṃ madhurākrutaye namaḥ |
ॐ शुकवागमृताब्दीन्दवे नमः ‖ 30 ‖ |
oṃ śukavāgamṛtābdīndave namaḥ ‖ 30 ‖ |
ॐ गोविन्दाय नमः |
oṃ govindāya namaḥ |
ॐ योगिनाम्पतये नमः |
oṃ yogināmpataye namaḥ |
ॐ वत्सवाटिचराय नमः |
oṃ vatsavāṭicarāya namaḥ |
ॐ अनन्तय नमः |
oṃ anantaya namaḥ |
ॐ धेनुकासुर भञ्जनाय नमः |
oṃ dhenukāsura bhañjanāya namaḥ |
ॐ तृणीकृत तृणावर्ताय नमः |
oṃ tṛṇīkṛta tṛṇāvartāya namaḥ |
ॐ यमलार्जुन भञ्जनाय नमः |
oṃ yamaḻārjuna bhañjanāya namaḥ |
ॐ उत्तलोत्तालभेत्रे नमः |
oṃ uttalottālabhetre namaḥ |
ॐ तमालश्यामला कृतिये नमः |
oṃ tamālaśyāmalā kṛtiye namaḥ |
ॐ गोपगोपीश्वराय नमः |
oṃ gopagopīśvarāya namaḥ |
ॐ योगिने नमः |
oṃ yogine namaḥ |
ॐ कोटिसूर्य समप्रभाय नमः ‖ 40 ‖ |
oṃ koṭisūrya samaprabhāya namaḥ ‖ 40 ‖ |
ॐ इलापतये नमः |
oṃ ilāpataye namaḥ |
ॐ परञ्ज्योतिषे नमः |
oṃ parañjyotiśhe namaḥ |
ॐ यादवेन्द्राय नमः |
oṃ yādavendrāya namaḥ |
ॐ यदूद्वहाय नमः |
oṃ yadūdvahāya namaḥ |
ॐ वनमालिने नमः |
oṃ vanamāline namaḥ |
ॐ पीतवसने नमः |
oṃ pītavasane namaḥ |
ॐ पारिजातापहरकाय नमः |
oṃ pārijātāpaharakāya namaḥ |
ॐ गोवर्थनाच लोद्दर्त्रे नमः |
oṃ govarthanāca loddartre namaḥ |
ॐ गोपालाय नमः |
oṃ gopālāya namaḥ |
ॐ सर्वपालकाय नमः ‖ 50 ‖ |
oṃ sarvapālakāya namaḥ ‖ 50 ‖ |
ॐ अजाय नमः |
oṃ ajāya namaḥ |
ॐ निरञ्जनाय नमः |
oṃ nirañjanāya namaḥ |
ॐ कामजनकाय नमः |
oṃ kāmajanakāya namaḥ |
ॐ कञ्जलोचनाय नमः |
oṃ kañjalocanāya namaḥ |
ॐ मधुघ्ने नमः |
oṃ madhughne namaḥ |
ॐ मधुरानाथाय नमः |
oṃ madhurānāthāya namaḥ |
ॐ द्वारकानायकाय नमः |
oṃ dvārakānāyakāya namaḥ |
ॐ बलिने नमः |
oṃ baline namaḥ |
ॐ बृन्दावनान्त सञ्चारिणे नमः ‖ 60 ‖ |
oṃ bṛndāvanānta sañcāriṇe namaḥ ‖ 60 ‖ |
तुलसीदामभूषनाय नमः |
tulasīdāmabhūśhanāya namaḥ |
ॐ शमन्तकमणेर्हर्त्रे नमः |
oṃ śamantakamaṇerhartre namaḥ |
ॐ नरनारयणात्मकाय नमः |
oṃ naranārayaṇātmakāya namaḥ |
ॐ कुज्ज कृष्णाम्बरधराय नमः |
oṃ kujja kṛśhṇāmbaradharāya namaḥ |
ॐ मायिने नमः |
oṃ māyine namaḥ |
ॐ परम पुरुषाय नमः |
oṃ parama puruśhāya namaḥ |
ॐ मुष्टिकासुर चाणूर नमः |
oṃ muśhṭikāsura cāṇūra namaḥ |
ॐ मल्लयुद्दविशारदाय नमः |
oṃ mallayuddaviśāradāya namaḥ |
ॐ संसारवैरिणे नमः |
oṃ saṃsāravairiṇe namaḥ |
ॐ कंसारये नमः |
oṃ kaṃsāraye namaḥ |
ॐ मुरारये नमः ‖ 70 ‖ |
oṃ murāraye namaḥ ‖ 70 ‖ |
ॐ नरकान्तकाय नमः |
oṃ narakāntakāya namaḥ |
ॐ क्रिष्णाव्यसन कर्शकाय नमः |
oṃ kriśhṇāvyasana karśakāya namaḥ |
ॐ शिशुपालशिर च्चेत्रे नमः |
oṃ śiśupālaśira ccetre namaḥ |
ॐ दुर्योदन कुलान्तकाय नमः |
oṃ duryodana kulāntakāya namaḥ |
ॐ विदुराक्रूरवरदाय नमः |
oṃ vidurākrūravaradāya namaḥ |
ॐ विश्वरूपप्रदर्शकाय नमः |
oṃ viśvarūpapradarśakāya namaḥ |
ॐ सत्यवाचे नमः |
oṃ satyavāce namaḥ |
ॐ सत्यसङ्कल्पाय नमः |
oṃ satyasaṅkalpāya namaḥ |
ॐ सत्यभामारताय नमः |
oṃ satyabhāmāratāya namaḥ |
ॐ जयिने नमः |
oṃ jayine namaḥ |
ॐ सुभद्रा पूर्वजाय नमः ‖ 80 ‖ |
oṃ subhadrā pūrvajāya namaḥ ‖ 80 ‖ |
ॐ विष्णवे नमः |
oṃ viśhṇave namaḥ |
ॐ भीष्ममुक्ति प्रदायकाय नमः |
oṃ bhīśhmamukti pradāyakāya namaḥ |
ॐ जगद्गुरवे नमः |
oṃ jagadgurave namaḥ |
ॐ जगन्नाथाय नमः |
oṃ jagannāthāya namaḥ |
ॐ वेणुनाद विशारदाय नमः |
oṃ veṇunāda viśāradāya namaḥ |
ॐ वृषभासुर विद्वंसिने नमः |
oṃ vṛśhabhāsura vidvaṃsine namaḥ |
ॐ बाणासुर करान्तकृते नमः |
oṃ bāṇāsura karāntakṛte namaḥ |
ॐ युधिष्टिर प्रतिष्टात्रे नमः |
oṃ yudhiśhṭira pratiśhṭātre namaḥ |
ॐ बर्हिबर्हा वतंसकाय नमः |
oṃ barhibarhā vataṃsakāya namaḥ |
ॐ पार्धसारदिये नमः ‖ 90 ‖ |
oṃ pārdhasāradiye namaḥ ‖ 90 ‖ |
ॐ अव्यक्ताय नमः |
oṃ avyaktāya namaḥ |
ॐ गीतामृत महॊधधिये नमः |
oṃ gītāmṛta mahodhadhiye namaḥ |
ॐ कालीय फणिमाणिक्यरं नमः |
oṃ kāḻīya phaṇimāṇikyaraṃ namaḥ |
ॐ जित श्रीपदाम्बुजाय नमः |
oṃ jita śrīpadāmbujāya namaḥ |
ॐ दामोदराय नमः |
oṃ dāmodarāya namaḥ |
ॐ यज्ञ भोक्त्रे नमः |
oṃ yaGYa bhoktre namaḥ |
ॐ दानवेन्द्र विनाशकाय नमः |
oṃ dānavendra vināśakāya namaḥ |
ॐ नारायणाय नमः |
oṃ nārāyaṇāya namaḥ |
ॐ परब्रह्मणे नमः |
oṃ parabrahmaṇe namaḥ |
ॐ पन्नगाशन वाहनाय नमः ‖ 100 ‖ |
oṃ pannagāśana vāhanāya namaḥ ‖ 100 ‖ |
ॐ जलक्रीडा समासक्त गोपी |
oṃ jalakrīḍā samāsakta gopī |
वस्त्रापहर काय नमः |
vastrāpahara kāya namaḥ |
ॐ पुण्य श्लोकाय नमः |
oṃ puṇya ślokāya namaḥ |
ॐ तीर्ध कृते नमः |
oṃ tīrdha kṛte namaḥ |
ॐ वेद वेद्याय नमः |
oṃ veda vedyāya namaḥ |
ॐ दयानिधये नमः |
oṃ dayānidhaye namaḥ |
ॐ सर्व तीर्धात्मकाय नमः |
oṃ sarva tīrdhātmakāya namaḥ |
ॐ सर्वग्र हरूपिणे नमः |
oṃ sarvagra harūpiṇe namaḥ |
ॐ ॐ परात्पराय नमः ‖ 108 ‖ |
oṃ oṃ parātparāya namaḥ ‖ 108 ‖ |
|
|
श्री अनन्त पद्मनाभ अष्टोत्तर शतनामावलि सम्पूर्णम् |
śrī ananta padmanābha aśhṭottara śatanāmāvaḻi sampūrṇam |
|
|