blog

Anantha Padmanabha Swamy Ashtottara Sata Namavali

Devanagari English
   
अनन्त पद्मनाभ स्वामि अष्टोत्तर शत नामावलि ananta padmanābha svāmi aśhṭottara śata nāmāvaḻi
   
ॐ कृष्णाय नमः oṃ kṛśhṇāya namaḥ
ॐ कमलनाथाय नमः oṃ kamalanāthāya namaḥ
ॐ वासुदेवाय नमः oṃ vāsudevāya namaḥ
ॐ सनातनाय नमः oṃ sanātanāya namaḥ
ॐ वसुदेवात्मजाय नमः oṃ vasudevātmajāya namaḥ
ॐ पुण्याय नमः oṃ puṇyāya namaḥ
ॐ लीलामानुष विग्रहाय नमः oṃ līlāmānuśha vigrahāya namaḥ
ॐ वत्स कौस्तुभधराय नमः oṃ vatsa kaustubhadharāya namaḥ
ॐ यशोदावत्सलाय नमः oṃ yaśodāvatsalāya namaḥ
ॐ हरिये नमः ‖ 10 ‖ oṃ hariye namaḥ ‖ 10 ‖
ॐ चतुर्भुजात्त सक्रासिगदा नमः oṃ caturbhujātta sakrāsigadā namaḥ
ॐ शङ्खाम्बुजायुधायुजा नमः oṃ śaṅkhāmbujāyudhāyujā namaḥ
ॐ देवकीनन्दनाय नमः oṃ devakīnandanāya namaḥ
ॐ श्रीशाय नमः oṃ śrīśāya namaḥ
ॐ नन्दगोपप्रियात्मजाय नमः oṃ nandagopapriyātmajāya namaḥ
ॐ यमुनावेद संहारिणे नमः oṃ yamunāveda saṃhāriṇe namaḥ
ॐ बलभद्र प्रियानुजाय नमः oṃ balabhadra priyānujāya namaḥ
ॐ पूतनाजीवित हराय नमः oṃ pūtanājīvita harāya namaḥ
ॐ शकटासुर भञ्जनाय नमः oṃ śakaṭāsura bhañjanāya namaḥ
ॐ नन्दव्रजजनानन्दिने नमः ‖ 20 ‖ oṃ nandavrajajanānandine namaḥ ‖ 20 ‖
ॐ सच्चिदानन्द विग्रहाय नमः oṃ saccidānanda vigrahāya namaḥ
ॐ नवनीत विलिप्ताङ्गाय नमः oṃ navanīta viliptāṅgāya namaḥ
ॐ अनघाय नमः oṃ anaghāya namaḥ
ॐ नवनीतहराय नमः oṃ navanītaharāya namaḥ
ॐ मुचुकुन्द प्रसादकाय नमः oṃ mucukunda prasādakāya namaḥ
ॐ षोडशस्त्री सहस्रेशाय नमः oṃ śhoḍaśastrī sahasreśāya namaḥ
ॐ त्रिभङ्गिने नमः oṃ tribhaṅgine namaḥ
ॐ मधुराक्रुतये नमः oṃ madhurākrutaye namaḥ
ॐ शुकवागमृताब्दीन्दवे नमः ‖ 30 ‖ oṃ śukavāgamṛtābdīndave namaḥ ‖ 30 ‖
ॐ गोविन्दाय नमः oṃ govindāya namaḥ
ॐ योगिनाम्पतये नमः oṃ yogināmpataye namaḥ
ॐ वत्सवाटिचराय नमः oṃ vatsavāṭicarāya namaḥ
ॐ अनन्तय नमः oṃ anantaya namaḥ
ॐ धेनुकासुर भञ्जनाय नमः oṃ dhenukāsura bhañjanāya namaḥ
ॐ तृणीकृत तृणावर्ताय नमः oṃ tṛṇīkṛta tṛṇāvartāya namaḥ
ॐ यमलार्जुन भञ्जनाय नमः oṃ yamaḻārjuna bhañjanāya namaḥ
ॐ उत्तलोत्तालभेत्रे नमः oṃ uttalottālabhetre namaḥ
ॐ तमालश्यामला कृतिये नमः oṃ tamālaśyāmalā kṛtiye namaḥ
ॐ गोपगोपीश्वराय नमः oṃ gopagopīśvarāya namaḥ
ॐ योगिने नमः oṃ yogine namaḥ
ॐ कोटिसूर्य समप्रभाय नमः ‖ 40 ‖ oṃ koṭisūrya samaprabhāya namaḥ ‖ 40 ‖
ॐ इलापतये नमः oṃ ilāpataye namaḥ
ॐ परञ्ज्योतिषे नमः oṃ parañjyotiśhe namaḥ
ॐ यादवेन्द्राय नमः oṃ yādavendrāya namaḥ
ॐ यदूद्वहाय नमः oṃ yadūdvahāya namaḥ
ॐ वनमालिने नमः oṃ vanamāline namaḥ
ॐ पीतवसने नमः oṃ pītavasane namaḥ
ॐ पारिजातापहरकाय नमः oṃ pārijātāpaharakāya namaḥ
ॐ गोवर्थनाच लोद्दर्त्रे नमः oṃ govarthanāca loddartre namaḥ
ॐ गोपालाय नमः oṃ gopālāya namaḥ
ॐ सर्वपालकाय नमः ‖ 50 ‖ oṃ sarvapālakāya namaḥ ‖ 50 ‖
ॐ अजाय नमः oṃ ajāya namaḥ
ॐ निरञ्जनाय नमः oṃ nirañjanāya namaḥ
ॐ कामजनकाय नमः oṃ kāmajanakāya namaḥ
ॐ कञ्जलोचनाय नमः oṃ kañjalocanāya namaḥ
ॐ मधुघ्ने नमः oṃ madhughne namaḥ
ॐ मधुरानाथाय नमः oṃ madhurānāthāya namaḥ
ॐ द्वारकानायकाय नमः oṃ dvārakānāyakāya namaḥ
ॐ बलिने नमः oṃ baline namaḥ
ॐ बृन्दावनान्त सञ्चारिणे नमः ‖ 60 ‖ oṃ bṛndāvanānta sañcāriṇe namaḥ ‖ 60 ‖
तुलसीदामभूषनाय नमः tulasīdāmabhūśhanāya namaḥ
ॐ शमन्तकमणेर्हर्त्रे नमः oṃ śamantakamaṇerhartre namaḥ
ॐ नरनारयणात्मकाय नमः oṃ naranārayaṇātmakāya namaḥ
ॐ कुज्ज कृष्णाम्बरधराय नमः oṃ kujja kṛśhṇāmbaradharāya namaḥ
ॐ मायिने नमः oṃ māyine namaḥ
ॐ परम पुरुषाय नमः oṃ parama puruśhāya namaḥ
ॐ मुष्टिकासुर चाणूर नमः oṃ muśhṭikāsura cāṇūra namaḥ
ॐ मल्लयुद्दविशारदाय नमः oṃ mallayuddaviśāradāya namaḥ
ॐ संसारवैरिणे नमः oṃ saṃsāravairiṇe namaḥ
ॐ कंसारये नमः oṃ kaṃsāraye namaḥ
ॐ मुरारये नमः ‖ 70 ‖ oṃ murāraye namaḥ ‖ 70 ‖
ॐ नरकान्तकाय नमः oṃ narakāntakāya namaḥ
ॐ क्रिष्णाव्यसन कर्शकाय नमः oṃ kriśhṇāvyasana karśakāya namaḥ
ॐ शिशुपालशिर च्चेत्रे नमः oṃ śiśupālaśira ccetre namaḥ
ॐ दुर्योदन कुलान्तकाय नमः oṃ duryodana kulāntakāya namaḥ
ॐ विदुराक्रूरवरदाय नमः oṃ vidurākrūravaradāya namaḥ
ॐ विश्वरूपप्रदर्शकाय नमः oṃ viśvarūpapradarśakāya namaḥ
ॐ सत्यवाचे नमः oṃ satyavāce namaḥ
ॐ सत्यसङ्कल्पाय नमः oṃ satyasaṅkalpāya namaḥ
ॐ सत्यभामारताय नमः oṃ satyabhāmāratāya namaḥ
ॐ जयिने नमः oṃ jayine namaḥ
ॐ सुभद्रा पूर्वजाय नमः ‖ 80 ‖ oṃ subhadrā pūrvajāya namaḥ ‖ 80 ‖
ॐ विष्णवे नमः oṃ viśhṇave namaḥ
ॐ भीष्ममुक्ति प्रदायकाय नमः oṃ bhīśhmamukti pradāyakāya namaḥ
ॐ जगद्गुरवे नमः oṃ jagadgurave namaḥ
ॐ जगन्नाथाय नमः oṃ jagannāthāya namaḥ
ॐ वेणुनाद विशारदाय नमः oṃ veṇunāda viśāradāya namaḥ
ॐ वृषभासुर विद्वंसिने नमः oṃ vṛśhabhāsura vidvaṃsine namaḥ
ॐ बाणासुर करान्तकृते नमः oṃ bāṇāsura karāntakṛte namaḥ
ॐ युधिष्टिर प्रतिष्टात्रे नमः oṃ yudhiśhṭira pratiśhṭātre namaḥ
ॐ बर्हिबर्हा वतंसकाय नमः oṃ barhibarhā vataṃsakāya namaḥ
ॐ पार्धसारदिये नमः ‖ 90 ‖ oṃ pārdhasāradiye namaḥ ‖ 90 ‖
ॐ अव्यक्ताय नमः oṃ avyaktāya namaḥ
ॐ गीतामृत महॊधधिये नमः oṃ gītāmṛta mahodhadhiye namaḥ
ॐ कालीय फणिमाणिक्यरं नमः oṃ kāḻīya phaṇimāṇikyaraṃ namaḥ
ॐ जित श्रीपदाम्बुजाय नमः oṃ jita śrīpadāmbujāya namaḥ
ॐ दामोदराय नमः oṃ dāmodarāya namaḥ
ॐ यज्ञ भोक्त्रे नमः oṃ yaGYa bhoktre namaḥ
ॐ दानवेन्द्र विनाशकाय नमः oṃ dānavendra vināśakāya namaḥ
ॐ नारायणाय नमः oṃ nārāyaṇāya namaḥ
ॐ परब्रह्मणे नमः oṃ parabrahmaṇe namaḥ
ॐ पन्नगाशन वाहनाय नमः ‖ 100 ‖ oṃ pannagāśana vāhanāya namaḥ ‖ 100 ‖
ॐ जलक्रीडा समासक्त गोपी oṃ jalakrīḍā samāsakta gopī
वस्त्रापहर काय नमः vastrāpahara kāya namaḥ
ॐ पुण्य श्लोकाय नमः oṃ puṇya ślokāya namaḥ
ॐ तीर्ध कृते नमः oṃ tīrdha kṛte namaḥ
ॐ वेद वेद्याय नमः oṃ veda vedyāya namaḥ
ॐ दयानिधये नमः oṃ dayānidhaye namaḥ
ॐ सर्व तीर्धात्मकाय नमः oṃ sarva tīrdhātmakāya namaḥ
ॐ सर्वग्र हरूपिणे नमः oṃ sarvagra harūpiṇe namaḥ
ॐ ॐ परात्पराय नमः ‖ 108 ‖ oṃ oṃ parātparāya namaḥ ‖ 108 ‖
   
श्री अनन्त पद्मनाभ अष्टोत्तर शतनामावलि सम्पूर्णम् śrī ananta padmanābha aśhṭottara śatanāmāvaḻi sampūrṇam