| |
|
| आदित्य कवचम् |
āditya kavacham |
| |
|
| **ध्यानं |
**dhyānaṃ |
| ** उदयाचल मागत्य वेदरूप मनामयं |
** udayācala māgatya vedarūpa manāmayaṃ |
| तुष्टाव परया भक्त वालखिल्यादिभिर्वृतं ❘ |
tuśhṭāva parayā bhakta vālakhilyādibhirvṛtaṃ ❘ |
| देवासुरैः सदावन्द्यं ग्रहैश्चपरिवेष्टितं |
devāsuraiḥ sadāvandyaṃ grahaiścapariveśhṭitaṃ |
| ध्यायन् स्तवन् पठन् नाम यः सूर्य कवचं सदा ‖ |
dhyāyan stavan paṭhan nāma yaḥ sūrya kavacaṃ sadā ‖ |
| |
|
| **कवचं |
**kavacaṃ |
| ** घृणिः पातु शिरोदेशं, सूर्यः फालं च पातु मे |
** ghṛṇiḥ pātu śirodeśaṃ, sūryaḥ phālaṃ ca pātu me |
| आदित्यो लोचने पातु श्रुती पातः प्रभाकरः |
ādityo locane pātu śrutī pātaḥ prabhākaraḥ |
| घ्रूणं पातु सदा भानुः अर्क पातु तथा |
ghrūṇaṃ pātu sadā bhānuḥ arka pātu tathā |
| जिह्वं पातु जगन्नाधः कण्ठं पातु विभावसु |
jihvaṃ pātu jagannādhaḥ kaṇṭhaṃ pātu vibhāvasu |
| स्कन्धौ ग्रहपतिः पातु, भुजौ पातु प्रभाकरः |
skandhau grahapatiḥ pātu, bhujau pātu prabhākaraḥ |
| अहस्करः पातु हस्तौ हृदयं पातु भानुमान् |
ahaskaraḥ pātu hastau hṛdayaṃ pātu bhānumān |
| मध्यं च पातु सप्ताश्वो, नाभिं पातु नभोमणिः |
madhyaṃ ca pātu saptāśvo, nābhiṃ pātu nabhomaṇiḥ |
| द्वादशात्मा कटिं पातु सविता पातु सक्थिनी |
dvādaśātmā kaṭiṃ pātu savitā pātu sakthinī |
| ऊरू पातु सुरश्रेष्टो, जानुनी पातु भास्करः |
ūrū pātu suraśreśhṭo, jānunī pātu bhāskaraḥ |
| जङ्घे पातु च मार्ताण्डो गुल्फौ पातु त्विषाम्पतिः |
jaṅghe pātu ca mārtāṇḍo gulphau pātu tviśhāmpatiḥ |
| पादौ ब्रद्नः सदा पातु, मित्रो पि सकलं वपुः |
pādau bradnaḥ sadā pātu, mitro pi sakalaṃ vapuḥ |
| वेदत्रयात्मक स्वामिन् नारायण जगत्पते |
vedatrayātmaka svāmin nārāyaṇa jagatpate |
| आयतयामं तं कञ्चि द्वेद रूपः प्रभाकरः |
āyatayāmaṃ taṃ kañci dveda rūpaḥ prabhākaraḥ |
| स्तोत्रेणानेन सन्तुष्टो वालखिल्यादिभि र्वृतः |
stotreṇānena santuśhṭo vālakhilyādibhi rvṛtaḥ |
| साक्षात् वेदमयो देवो रधारूढः समागतः |
sākśhāt vedamayo devo radhārūḍhaḥ samāgataḥ |
| तं दृष्ट्या सहसॊत्थाय दण्डवत्प्रणमन् भुवि |
taṃ dṛśhṭyā sahasotthāya daṇḍavatpraṇaman bhuvi |
| कृताञ्जलि पुटो भूत्वा सूर्या स्याग्रे स्तुवत्तदा |
kṛtāñjali puṭo bhūtvā sūryā syāgre stuvattadā |
| वेदमूर्तिः महाभागो ज्ञानदृष्टि र्विचार्य च |
vedamūrtiḥ mahābhāgo GYānadṛśhṭi rvicārya ca |
| ब्रह्मणा स्थापितं पूर्वं यातायाम विवर्जितं |
brahmaṇā sthāpitaṃ pūrvaṃ yātāyāma vivarjitaṃ |
| सत्त्व प्रधानं शुक्लाख्यं वेदरूप मनामयं |
sattva pradhānaṃ śuklākhyaṃ vedarūpa manāmayaṃ |
| शब्दब्रह्ममयं वेदं सत्कर्म ब्रह्मवाचकं |
śabdabrahmamayaṃ vedaṃ satkarma brahmavācakaṃ |
| मुनि मध्यापयामासप्रधमं सविता स्वयं |
muni madhyāpayāmāsapradhamaṃ savitā svayaṃ |
| तेन प्रथम दत्तेन वेदेन परमेश्वरः |
tena prathama dattena vedena parameśvaraḥ |
| याज्ञवल्क्यो मुनिश्रेष्टः कृतकृत्यो भवत्तदा |
yāGYavalkyo muniśreśhṭaḥ kṛtakṛtyo bhavattadā |
| ऋगादि सकलान् वेदान् ज्ञातवान् सूर्य सन्निधौ |
ṛgādi sakalān vedān GYātavān sūrya sannidhau |
| इदं स्तोत्रं महापुण्यं पवित्रं पापनाशनं |
idaṃ stotraṃ mahāpuṇyaṃ pavitraṃ pāpanāśanaṃ |
| यःपठेच्च्रुणुया द्वापि सर्वपाफैःप्रमुच्यते |
yaḥpaṭheccruṇuyā dvāpi sarvapāphaiḥpramucyate |
| वेदार्धज्ञान सम्पन्नः सूर्यलोक मवाप्नयात् |
vedārdhaGYāna sampannaḥ sūryaloka mavāpnayāt |
| |
|
| इति स्कान्द पुराणे गौरी खण्डे आदित्य कवचं सम्पूर्णं ❘ |
iti skānda purāṇe gaurī khaṇḍe āditya kavacaṃ sampūrṇaṃ ❘ |
| |
|
| |
|