blog

Aditya Kavacham

Devanagari English
   
आदित्य कवचम् āditya kavacham
   
**ध्यानं **dhyānaṃ
** उदयाचल मागत्य वेदरूप मनामयं ** udayācala māgatya vedarūpa manāmayaṃ
तुष्टाव परया भक्त वालखिल्यादिभिर्वृतं ❘ tuśhṭāva parayā bhakta vālakhilyādibhirvṛtaṃ ❘
देवासुरैः सदावन्द्यं ग्रहैश्चपरिवेष्टितं devāsuraiḥ sadāvandyaṃ grahaiścapariveśhṭitaṃ
ध्यायन् स्तवन् पठन् नाम यः सूर्य कवचं सदा ‖ dhyāyan stavan paṭhan nāma yaḥ sūrya kavacaṃ sadā ‖
   
**कवचं **kavacaṃ
** घृणिः पातु शिरोदेशं, सूर्यः फालं च पातु मे ** ghṛṇiḥ pātu śirodeśaṃ, sūryaḥ phālaṃ ca pātu me
आदित्यो लोचने पातु श्रुती पातः प्रभाकरः ādityo locane pātu śrutī pātaḥ prabhākaraḥ
घ्रूणं पातु सदा भानुः अर्क पातु तथा ghrūṇaṃ pātu sadā bhānuḥ arka pātu tathā
जिह्वं पातु जगन्नाधः कण्ठं पातु विभावसु jihvaṃ pātu jagannādhaḥ kaṇṭhaṃ pātu vibhāvasu
स्कन्धौ ग्रहपतिः पातु, भुजौ पातु प्रभाकरः skandhau grahapatiḥ pātu, bhujau pātu prabhākaraḥ
अहस्करः पातु हस्तौ हृदयं पातु भानुमान् ahaskaraḥ pātu hastau hṛdayaṃ pātu bhānumān
मध्यं च पातु सप्ताश्वो, नाभिं पातु नभोमणिः madhyaṃ ca pātu saptāśvo, nābhiṃ pātu nabhomaṇiḥ
द्वादशात्मा कटिं पातु सविता पातु सक्थिनी dvādaśātmā kaṭiṃ pātu savitā pātu sakthinī
ऊरू पातु सुरश्रेष्टो, जानुनी पातु भास्करः ūrū pātu suraśreśhṭo, jānunī pātu bhāskaraḥ
जङ्घे पातु च मार्ताण्डो गुल्फौ पातु त्विषाम्पतिः jaṅghe pātu ca mārtāṇḍo gulphau pātu tviśhāmpatiḥ
पादौ ब्रद्नः सदा पातु, मित्रो पि सकलं वपुः pādau bradnaḥ sadā pātu, mitro pi sakalaṃ vapuḥ
वेदत्रयात्मक स्वामिन् नारायण जगत्पते vedatrayātmaka svāmin nārāyaṇa jagatpate
आयतयामं तं कञ्चि द्वेद रूपः प्रभाकरः āyatayāmaṃ taṃ kañci dveda rūpaḥ prabhākaraḥ
स्तोत्रेणानेन सन्तुष्टो वालखिल्यादिभि र्वृतः stotreṇānena santuśhṭo vālakhilyādibhi rvṛtaḥ
साक्षात् वेदमयो देवो रधारूढः समागतः sākśhāt vedamayo devo radhārūḍhaḥ samāgataḥ
तं दृष्ट्या सहसॊत्थाय दण्डवत्प्रणमन् भुवि taṃ dṛśhṭyā sahasotthāya daṇḍavatpraṇaman bhuvi
कृताञ्जलि पुटो भूत्वा सूर्या स्याग्रे स्तुवत्तदा kṛtāñjali puṭo bhūtvā sūryā syāgre stuvattadā
वेदमूर्तिः महाभागो ज्ञानदृष्टि र्विचार्य च vedamūrtiḥ mahābhāgo GYānadṛśhṭi rvicārya ca
ब्रह्मणा स्थापितं पूर्वं यातायाम विवर्जितं brahmaṇā sthāpitaṃ pūrvaṃ yātāyāma vivarjitaṃ
सत्त्व प्रधानं शुक्लाख्यं वेदरूप मनामयं sattva pradhānaṃ śuklākhyaṃ vedarūpa manāmayaṃ
शब्दब्रह्ममयं वेदं सत्कर्म ब्रह्मवाचकं śabdabrahmamayaṃ vedaṃ satkarma brahmavācakaṃ
मुनि मध्यापयामासप्रधमं सविता स्वयं muni madhyāpayāmāsapradhamaṃ savitā svayaṃ
तेन प्रथम दत्तेन वेदेन परमेश्वरः tena prathama dattena vedena parameśvaraḥ
याज्ञवल्क्यो मुनिश्रेष्टः कृतकृत्यो भवत्तदा yāGYavalkyo muniśreśhṭaḥ kṛtakṛtyo bhavattadā
ऋगादि सकलान् वेदान् ज्ञातवान् सूर्य सन्निधौ ṛgādi sakalān vedān GYātavān sūrya sannidhau
इदं स्तोत्रं महापुण्यं पवित्रं पापनाशनं idaṃ stotraṃ mahāpuṇyaṃ pavitraṃ pāpanāśanaṃ
यःपठेच्च्रुणुया द्वापि सर्वपाफैःप्रमुच्यते yaḥpaṭheccruṇuyā dvāpi sarvapāphaiḥpramucyate
वेदार्धज्ञान सम्पन्नः सूर्यलोक मवाप्नयात् vedārdhaGYāna sampannaḥ sūryaloka mavāpnayāt
   
इति स्कान्द पुराणे गौरी खण्डे आदित्य कवचं सम्पूर्णं ❘ iti skānda purāṇe gaurī khaṇḍe āditya kavacaṃ sampūrṇaṃ ❘