|
|
आदित्य हृदयम् |
āditya hṛdayam |
|
|
**ध्यानम् |
**dhyānam |
** नमस्सवित्रे जगदेक चक्षुसे |
** namassavitre jagadeka chakśhuse |
जगत्प्रसूति स्थिति नाशहेतवे |
jagatprasūti sthiti nāśahetave |
त्रयीमयाय त्रिगुणात्म धारिणे |
trayīmayāya triguṇātma dhāriṇe |
विरिञ्चि नारायण शङ्करात्मने |
viriñchi nārāyaṇa śaṅkarātmane |
|
|
ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितम् ❘ |
tato yuddha pariśrāntaṃ samare chintayā sthitam ❘ |
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ‖ 1 ‖ |
rāvaṇaṃ chāgrato dṛśhṭvā yuddhāya samupasthitam ‖ 1 ‖ |
|
|
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ❘ |
daivataiścha samāgamya draśhṭumabhyāgato raṇam ❘ |
उपगम्या ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः ‖ 2 ‖ |
upagamyā bravīdrāmam agastyo bhagavān ṛśhiḥ ‖ 2 ‖ |
|
|
राम राम महाबाहो शृणु गुह्यं सनातनम् ❘ |
rāma rāma mahābāho śṛṇu guhyaṃ sanātanam ❘ |
येन सर्वानरीन् वत्स समरे विजयिष्यसि ‖ 3 ‖ |
yena sarvānarīn vatsa samare vijayiśhyasi ‖ 3 ‖ |
|
|
आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम् ❘ |
āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam ❘ |
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ‖ 4 ‖ |
jayāvahaṃ japennityaṃ akśhayyaṃ paramaṃ śivam ‖ 4 ‖ |
|
|
सर्वमङ्गळ माङ्गळ्यं सर्व पाप प्रणाशनम् ❘ |
sarvamaṅgalda māṅgaldyaṃ sarva pāpa praṇāśanam ❘ |
चिन्ताशोक प्रशमनं आयुर्वर्धन मुत्तमम् ‖ 5 ‖ |
chintāśoka praśamanaṃ āyurvardhana muttamam ‖ 5 ‖ |
|
|
रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम् ❘ |
raśmimantaṃ samudyantaṃ devāsura namaskṛtam ❘ |
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ‖ 6 ‖ |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram ‖ 6 ‖ |
|
|
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ❘ |
sarvadevātmako hyeśha tejasvī raśmibhāvanaḥ ❘ |
एष देवासुर गणान् लोकान् पाति गभस्तिभिः ‖ 7 ‖ |
eśha devāsura gaṇān lokān pāti gabhastibhiḥ ‖ 7 ‖ |
|
|
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ❘ |
eśha brahmā cha viśhṇuścha śivaḥ skandaḥ prajāpatiḥ ❘ |
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ‖ 8 ‖ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ ‖ 8 ‖ |
|
|
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ❘ |
pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ ❘ |
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ‖ 9 ‖ |
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ‖ 9 ‖ |
|
|
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ❘ |
ādityaḥ savitā sūryaḥ khagaḥ pūśhā gabhastimān ❘ |
सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ‖ 10 ‖ |
suvarṇasadṛśo bhānuḥ hiraṇyaretā divākaraḥ ‖ 10 ‖ |
|
|
हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् ❘ |
haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān ❘ |
तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्डकोंऽशुमान् ‖ 11 ‖ |
timironmathanaḥ śambhuḥ tvaśhṭā mārtāṇḍakoṃ’śumān ‖ 11 ‖ |
|
|
हिरण्यगर्भः शिशिरः तपनो भास्करो रविः ❘ |
hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ ❘ |
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ‖ 12 ‖ |
agnigarbhoaditeḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ‖ 12 ‖ |
|
|
व्योमनाथ स्तमोभेदी ऋग्यजुःसाम-पारगः ❘ |
vyomanātha stamobhedī ṛgyajuḥsāma-pāragaḥ ❘ |
घनवृष्टि रपां मित्रो विन्ध्यवीथी प्लवङ्गमः ‖ 13 ‖ |
ghanavṛśhṭi rapāṃ mitro vindhyavīthī plavaṅgamaḥ ‖ 13 ‖ |
|
|
आतपी मण्डली मृत्युः पिङ्गळः सर्वतापनः ❘ |
ātapī maṇḍalī mṛtyuḥ piṅgaldaḥ sarvatāpanaḥ ❘ |
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ‖ 14 ‖ |
kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ ‖ 14 ‖ |
|
|
नक्षत्र ग्रह ताराणाम् अधिपो विश्वभावनः ❘ |
nakśhatra graha tārāṇām adhipo viśvabhāvanaḥ ❘ |
तेजसामपि तेजस्वी द्वादशात्मन्-नमोऽस्तु ते ‖ 15 ‖ |
tejasāmapi tejasvī dvādaśātman-namoastu te ‖ 15 ‖ |
|
|
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ❘ |
namaḥ pūrvāya giraye paśchimāyādraye namaḥ ❘ |
ज्योतिर्गणानां पतये दिनाधिपतये नमः ‖ 16 ‖ |
jyotirgaṇānāṃ pataye dinādhipataye namaḥ ‖ 16 ‖ |
|
|
जयाय जयभद्राय हर्यश्वाय नमो नमः ❘ |
jayāya jayabhadrāya haryaśvāya namo namaḥ ❘ |
नमो नमः सहस्रांशो आदित्याय नमो नमः ‖ 17 ‖ |
namo namaḥ sahasrāṃśo ādityāya namo namaḥ ‖ 17 ‖ |
|
|
नम उग्राय वीराय सारङ्गाय नमो नमः ❘ |
nama ugrāya vīrāya sāraṅgāya namo namaḥ ❘ |
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ‖ 18 ‖ |
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ ‖ 18 ‖ |
|
|
ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे ❘ |
brahmeśānāchyuteśāya sūryāyāditya-varchase ❘ |
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ‖ 19 ‖ |
bhāsvate sarvabhakśhāya raudrāya vapuśhe namaḥ ‖ 19 ‖ |
|
|
तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने ❘ |
tamoghnāya himaghnāya śatrughnāyā mitātmane ❘ |
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ‖ 20 ‖ |
kṛtaghnaghnāya devāya jyotiśhāṃ pataye namaḥ ‖ 20 ‖ |
|
|
तप्त चामीकराभाय वह्नये विश्वकर्मणे ❘ |
tapta chāmīkarābhāya vahnaye viśvakarmaṇe ❘ |
नमस्तमोऽभि निघ्नाय रुचये लोकसाक्षिणे ‖ 21 ‖ |
namastamoabhi nighnāya ruchaye lokasākśhiṇe ‖ 21 ‖ |
|
|
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ❘ |
nāśayatyeśha vai bhūtaṃ tadeva sṛjati prabhuḥ ❘ |
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ‖ 22 ‖ |
pāyatyeśha tapatyeśha varśhatyeśha gabhastibhiḥ ‖ 22 ‖ |
|
|
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ❘ |
eśha supteśhu jāgarti bhūteśhu pariniśhṭhitaḥ ❘ |
एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ‖ 23 ‖ |
eśha evāgnihotraṃ cha phalaṃ chaivāgni hotriṇām ‖ 23 ‖ |
|
|
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ❘ |
vedāścha kratavaśchaiva kratūnāṃ phalameva cha ❘ |
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ‖ 24 ‖ |
yāni kṛtyāni lokeśhu sarva eśha raviḥ prabhuḥ ‖ 24 ‖ |
|
|
**फलश्रुतिः |
**phalaśrutiḥ |
** |
** |
एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ❘ |
ena māpatsu kṛchChreśhu kāntāreśhu bhayeśhu cha ❘ |
कीर्तयन् पुरुषः कश्चिन्-नावशीदति राघव ‖ 25 ‖ |
kīrtayan puruśhaḥ kaśchin-nāvaśīdati rāghava ‖ 25 ‖ |
|
|
पूजयस्वैन मेकाग्रो देवदेवं जगत्पतिम् ❘ |
pūjayasvaina mekāgro devadevaṃ jagatpatim ❘ |
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ‖ 26 ‖ |
etat triguṇitaṃ japtvā yuddheśhu vijayiśhyasi ‖ 26 ‖ |
|
|
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ❘ |
asmin kśhaṇe mahābāho rāvaṇaṃ tvaṃ vadhiśhyasi ❘ |
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ‖ 27 ‖ |
evamuktvā tadāgastyo jagāma cha yathāgatam ‖ 27 ‖ |
|
|
एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्-तदा ❘ |
etachChrutvā mahātejāḥ naśhṭaśokoabhavat-tadā ❘ |
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ‖ 28 ‖ |
dhārayāmāsa suprīto rāghavaḥ prayatātmavān ‖ 28 ‖ |
|
|
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ❘ |
ādityaṃ prekśhya japtvā tu paraṃ harśhamavāptavān ❘ |
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ‖ 29 ‖ |
trirāchamya śuchirbhūtvā dhanurādāya vīryavān ‖ 29 ‖ |
|
|
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ❘ |
rāvaṇaṃ prekśhya hṛśhṭātmā yuddhāya samupāgamat ❘ |
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ‖ 30 ‖ |
sarvayatnena mahatā vadhe tasya dhṛtoabhavat ‖ 30 ‖ |
|
|
अध रविरवदन्-निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ❘ |
adha raviravadan-nirīkśhya rāmaṃ muditamanāḥ paramaṃ prahṛśhyamāṇaḥ ❘ |
निशिचरपति सङ्क्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ‖ 31 ‖ |
niśicharapati saṅkśhayaṃ viditvā suragaṇa madhyagato vachastvareti ‖ 31 ‖ |
|
|
इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्दकाण्डे सप्तोत्तर शततमः सर्गः ‖ |
ityārśhe śrīmadrāmāyaṇe vālmikīye ādikāvye yuddakāṇḍe saptottara śatatamaḥ sargaḥ ‖ |
|
|