blog

Aditya Hrudayam

Devanagari English
   
आदित्य हृदयम् āditya hṛdayam
   
**ध्यानम् **dhyānam
** नमस्सवित्रे जगदेक चक्षुसे ** namassavitre jagadeka chakśhuse
जगत्प्रसूति स्थिति नाशहेतवे jagatprasūti sthiti nāśahetave
त्रयीमयाय त्रिगुणात्म धारिणे trayīmayāya triguṇātma dhāriṇe
विरिञ्चि नारायण शङ्करात्मने viriñchi nārāyaṇa śaṅkarātmane
   
ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितम् ❘ tato yuddha pariśrāntaṃ samare chintayā sthitam ❘
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ‖ 1 ‖ rāvaṇaṃ chāgrato dṛśhṭvā yuddhāya samupasthitam ‖ 1 ‖
   
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ❘ daivataiścha samāgamya draśhṭumabhyāgato raṇam ❘
उपगम्या ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः ‖ 2 ‖ upagamyā bravīdrāmam agastyo bhagavān ṛśhiḥ ‖ 2 ‖
   
राम राम महाबाहो शृणु गुह्यं सनातनम् ❘ rāma rāma mahābāho śṛṇu guhyaṃ sanātanam ❘
येन सर्वानरीन् वत्स समरे विजयिष्यसि ‖ 3 ‖ yena sarvānarīn vatsa samare vijayiśhyasi ‖ 3 ‖
   
आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम् ❘ āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam ❘
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ‖ 4 ‖ jayāvahaṃ japennityaṃ akśhayyaṃ paramaṃ śivam ‖ 4 ‖
   
सर्वमङ्गळ माङ्गळ्यं सर्व पाप प्रणाशनम् ❘ sarvamaṅgalda māṅgaldyaṃ sarva pāpa praṇāśanam ❘
चिन्ताशोक प्रशमनं आयुर्वर्धन मुत्तमम् ‖ 5 ‖ chintāśoka praśamanaṃ āyurvardhana muttamam ‖ 5 ‖
   
रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम् ❘ raśmimantaṃ samudyantaṃ devāsura namaskṛtam ❘
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ‖ 6 ‖ pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram ‖ 6 ‖
   
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ❘ sarvadevātmako hyeśha tejasvī raśmibhāvanaḥ ❘
एष देवासुर गणान् लोकान् पाति गभस्तिभिः ‖ 7 ‖ eśha devāsura gaṇān lokān pāti gabhastibhiḥ ‖ 7 ‖
   
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ❘ eśha brahmā cha viśhṇuścha śivaḥ skandaḥ prajāpatiḥ ❘
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ‖ 8 ‖ mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ ‖ 8 ‖
   
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ❘ pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ ❘
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ‖ 9 ‖ vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ‖ 9 ‖
   
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ❘ ādityaḥ savitā sūryaḥ khagaḥ pūśhā gabhastimān ❘
सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ‖ 10 ‖ suvarṇasadṛśo bhānuḥ hiraṇyaretā divākaraḥ ‖ 10 ‖
   
हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् ❘ haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān ❘
तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्डकोंऽशुमान् ‖ 11 ‖ timironmathanaḥ śambhuḥ tvaśhṭā mārtāṇḍakoṃ’śumān ‖ 11 ‖
   
हिरण्यगर्भः शिशिरः तपनो भास्करो रविः ❘ hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ ❘
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ‖ 12 ‖ agnigarbhoaditeḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ‖ 12 ‖
   
व्योमनाथ स्तमोभेदी ऋग्यजुःसाम-पारगः ❘ vyomanātha stamobhedī ṛgyajuḥsāma-pāragaḥ ❘
घनवृष्टि रपां मित्रो विन्ध्यवीथी प्लवङ्गमः ‖ 13 ‖ ghanavṛśhṭi rapāṃ mitro vindhyavīthī plavaṅgamaḥ ‖ 13 ‖
   
आतपी मण्डली मृत्युः पिङ्गळः सर्वतापनः ❘ ātapī maṇḍalī mṛtyuḥ piṅgaldaḥ sarvatāpanaḥ ❘
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ‖ 14 ‖ kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ ‖ 14 ‖
   
नक्षत्र ग्रह ताराणाम् अधिपो विश्वभावनः ❘ nakśhatra graha tārāṇām adhipo viśvabhāvanaḥ ❘
तेजसामपि तेजस्वी द्वादशात्मन्-नमोऽस्तु ते ‖ 15 ‖ tejasāmapi tejasvī dvādaśātman-namoastu te ‖ 15 ‖
   
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ❘ namaḥ pūrvāya giraye paśchimāyādraye namaḥ ❘
ज्योतिर्गणानां पतये दिनाधिपतये नमः ‖ 16 ‖ jyotirgaṇānāṃ pataye dinādhipataye namaḥ ‖ 16 ‖
   
जयाय जयभद्राय हर्यश्वाय नमो नमः ❘ jayāya jayabhadrāya haryaśvāya namo namaḥ ❘
नमो नमः सहस्रांशो आदित्याय नमो नमः ‖ 17 ‖ namo namaḥ sahasrāṃśo ādityāya namo namaḥ ‖ 17 ‖
   
नम उग्राय वीराय सारङ्गाय नमो नमः ❘ nama ugrāya vīrāya sāraṅgāya namo namaḥ ❘
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ‖ 18 ‖ namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ ‖ 18 ‖
   
ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे ❘ brahmeśānāchyuteśāya sūryāyāditya-varchase ❘
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ‖ 19 ‖ bhāsvate sarvabhakśhāya raudrāya vapuśhe namaḥ ‖ 19 ‖
   
तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने ❘ tamoghnāya himaghnāya śatrughnāyā mitātmane ❘
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ‖ 20 ‖ kṛtaghnaghnāya devāya jyotiśhāṃ pataye namaḥ ‖ 20 ‖
   
तप्त चामीकराभाय वह्नये विश्वकर्मणे ❘ tapta chāmīkarābhāya vahnaye viśvakarmaṇe ❘
नमस्तमोऽभि निघ्नाय रुचये लोकसाक्षिणे ‖ 21 ‖ namastamoabhi nighnāya ruchaye lokasākśhiṇe ‖ 21 ‖
   
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ❘ nāśayatyeśha vai bhūtaṃ tadeva sṛjati prabhuḥ ❘
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ‖ 22 ‖ pāyatyeśha tapatyeśha varśhatyeśha gabhastibhiḥ ‖ 22 ‖
   
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ❘ eśha supteśhu jāgarti bhūteśhu pariniśhṭhitaḥ ❘
एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ‖ 23 ‖ eśha evāgnihotraṃ cha phalaṃ chaivāgni hotriṇām ‖ 23 ‖
   
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ❘ vedāścha kratavaśchaiva kratūnāṃ phalameva cha ❘
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ‖ 24 ‖ yāni kṛtyāni lokeśhu sarva eśha raviḥ prabhuḥ ‖ 24 ‖
   
**फलश्रुतिः **phalaśrutiḥ
** **
एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ❘ ena māpatsu kṛchChreśhu kāntāreśhu bhayeśhu cha ❘
कीर्तयन् पुरुषः कश्चिन्-नावशीदति राघव ‖ 25 ‖ kīrtayan puruśhaḥ kaśchin-nāvaśīdati rāghava ‖ 25 ‖
   
पूजयस्वैन मेकाग्रो देवदेवं जगत्पतिम् ❘ pūjayasvaina mekāgro devadevaṃ jagatpatim ❘
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ‖ 26 ‖ etat triguṇitaṃ japtvā yuddheśhu vijayiśhyasi ‖ 26 ‖
   
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ❘ asmin kśhaṇe mahābāho rāvaṇaṃ tvaṃ vadhiśhyasi ❘
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ‖ 27 ‖ evamuktvā tadāgastyo jagāma cha yathāgatam ‖ 27 ‖
   
एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्-तदा ❘ etachChrutvā mahātejāḥ naśhṭaśokoabhavat-tadā ❘
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ‖ 28 ‖ dhārayāmāsa suprīto rāghavaḥ prayatātmavān ‖ 28 ‖
   
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ❘ ādityaṃ prekśhya japtvā tu paraṃ harśhamavāptavān ❘
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ‖ 29 ‖ trirāchamya śuchirbhūtvā dhanurādāya vīryavān ‖ 29 ‖
   
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ❘ rāvaṇaṃ prekśhya hṛśhṭātmā yuddhāya samupāgamat ❘
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ‖ 30 ‖ sarvayatnena mahatā vadhe tasya dhṛtoabhavat ‖ 30 ‖
   
अध रविरवदन्-निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ❘ adha raviravadan-nirīkśhya rāmaṃ muditamanāḥ paramaṃ prahṛśhyamāṇaḥ ❘
निशिचरपति सङ्क्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ‖ 31 ‖ niśicharapati saṅkśhayaṃ viditvā suragaṇa madhyagato vachastvareti ‖ 31 ‖
   
इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्दकाण्डे सप्तोत्तर शततमः सर्गः ‖ ityārśhe śrīmadrāmāyaṇe vālmikīye ādikāvye yuddakāṇḍe saptottara śatatamaḥ sargaḥ ‖