|
|
अच्युताष्टकम् |
achyutāśhṭakam |
|
|
अच्युतं केशवं रामनारायणं |
acyutaṃ keśavaṃ rāmanārāyaṇaṃ |
कृष्णदामोदरं वासुदेवं हरिम् ❘ |
kṛśhṇadāmodaraṃ vāsudevaṃ harim ❘ |
श्रीधरं माधवं गोपिका वल्लभं |
śrīdharaṃ mādhavaṃ gopikā vallabhaṃ |
जानकीनायकं रामचन्द्रं भजे ‖ 1 ‖ |
jānakīnāyakaṃ rāmachandraṃ bhaje ‖ 1 ‖ |
|
|
अच्युतं केशवं सत्यभामाधवं |
achyutaṃ keśavaṃ satyabhāmādhavaṃ |
माधवं श्रीधरं राधिका राधितम् ❘ |
mādhavaṃ śrīdharaṃ rādhikā rādhitam ❘ |
इन्दिरामन्दिरं चेतसा सुन्दरं |
indirāmandiraṃ chetasā sundaraṃ |
देवकीनन्दनं नन्दजं सन्दधे ‖ 2 ‖ |
devakīnandanaṃ nandajaṃ sandadhe ‖ 2 ‖ |
|
|
विष्णवे जिष्णवे शङ्कने चक्रिणे |
viśhṇave jiśhṇave śaṅkane chakriṇe |
रुक्मिणी राहिणे जानकी जानये ❘ |
rukmiṇī rāhiṇe jānakī jānaye ❘ |
वल्लवी वल्लभायार्चिता यात्मने |
vallavī vallabhāyārchitā yātmane |
कंस विध्वंसिने वंशिने ते नमः ‖ 3 ‖ |
kaṃsa vidhvaṃsine vaṃśine te namaḥ ‖ 3 ‖ |
|
|
कृष्ण गोविन्द हे राम नारायण |
kṛśhṇa govinda he rāma nārāyaṇa |
श्रीपते वासुदेवाजित श्रीनिधे ❘ |
śrīpate vāsudevājita śrīnidhe ❘ |
अच्युतानन्त हे माधवाधोक्षज |
acyutānanta he mādhavādhokśhaja |
द्वारकानायक द्रौपदीरक्षक ‖ 4 ‖ |
dvārakānāyaka draupadīrakśhaka ‖ 4 ‖ |
|
|
राक्षस क्षोभितः सीतया शोभितो |
rākśhasa kśhobhitaḥ sītayā śobhito |
दण्डकारण्यभू पुण्यताकारणः ❘ |
daṇḍakāraṇyabhū puṇyatākāraṇaḥ ❘ |
लक्ष्मणोनान्वितो वानरैः सेवितो |
lakśhmaṇonānvito vānaraiḥ sevito |
अगस्त्य सम्पूजितो राघवः पातु माम् ‖ 5 ‖ |
agastya sampūjito rāghavaḥ pātu mām ‖ 5 ‖ |
|
|
धेनुकारिष्टकाऽनिष्टिकृद्-द्वेषिहा |
dhenukāriśhṭakā’niśhṭikṛd-dveśhihā |
केशिहा कंसहृद्-वंशिकावादकः ❘ |
keśihā kaṃsahṛd-vaṃśikāvādakaḥ ❘ |
पूतनाकोपकः सूरजाखेलनो |
pūtanākopakaḥ sūrajākhelano |
बालहोपालकः पातु मां सर्वदा ‖ 6 ‖ |
bālahopālakaḥ pātu māṃ sarvadā ‖ 6 ‖ |
|
|
बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं |
bidyudud-yotavat-prasphurad-vāsasaṃ |
प्रावृडम्-भोदवत्-प्रोल्लसद्-विग्रहम् ❘ |
prāvṛḍam-bhodavat-prollasad-vigraham ❘ |
वान्यया मालया शोभितोरः स्थलं |
vānyayā mālayā śobhitoraḥ sthalaṃ |
लोहिताङ्-घिद्वयं वारिजाक्षं भजे ‖ 7 ‖ |
lohitāṅ-ghidvayaṃ vārijākśhaṃ bhaje ‖ 7 ‖ |
|
|
कुञ्चितैः कुन्तलै भ्राजमानाननं |
kuñchitaiḥ kuntalai bhrājamānānanaṃ |
रत्नमौलिं लसत्-कुण्डलं गण्डयोः ❘ |
ratnamauḻiṃ lasat-kuṇḍalaṃ gaṇḍayoḥ ❘ |
हारकेयूरकं कङ्कण प्रोज्ज्वलं |
hārakeyūrakaṃ kaṅkaṇa projjvalaṃ |
किङ्किणी मञ्जुलं श्यामलं तं भजे ‖ 8 ‖ |
kiṅkiṇī mañjulaṃ śyāmalaṃ taṃ bhaje ‖ 8 ‖ |
|
|
अच्युतस्याष्टकं यः पठेदिष्टदं |
achyutasyāśhṭakaṃ yaḥ paṭhediśhṭadaṃ |
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ❘ |
premataḥ pratyahaṃ pūruśhaḥ saspṛham ❘ |
वृत्ततः सुन्दरं कर्तृ विश्वम्भरः |
vṛttataḥ sundaraṃ kartṛ viśvambharaḥ |
तस्य वश्यो हरि र्जायते सत्वरम् ‖ |
tasya vaśyo hari rjāyate satvaram ‖ |
|
|