blog

Achyutaashtakam

Devanagari English
   
अच्युताष्टकम् achyutāśhṭakam
   
अच्युतं केशवं रामनारायणं acyutaṃ keśavaṃ rāmanārāyaṇaṃ
कृष्णदामोदरं वासुदेवं हरिम् ❘ kṛśhṇadāmodaraṃ vāsudevaṃ harim ❘
श्रीधरं माधवं गोपिका वल्लभं śrīdharaṃ mādhavaṃ gopikā vallabhaṃ
जानकीनायकं रामचन्द्रं भजे ‖ 1 ‖ jānakīnāyakaṃ rāmachandraṃ bhaje ‖ 1 ‖
   
अच्युतं केशवं सत्यभामाधवं achyutaṃ keśavaṃ satyabhāmādhavaṃ
माधवं श्रीधरं राधिका राधितम् ❘ mādhavaṃ śrīdharaṃ rādhikā rādhitam ❘
इन्दिरामन्दिरं चेतसा सुन्दरं indirāmandiraṃ chetasā sundaraṃ
देवकीनन्दनं नन्दजं सन्दधे ‖ 2 ‖ devakīnandanaṃ nandajaṃ sandadhe ‖ 2 ‖
   
विष्णवे जिष्णवे शङ्कने चक्रिणे viśhṇave jiśhṇave śaṅkane chakriṇe
रुक्मिणी राहिणे जानकी जानये ❘ rukmiṇī rāhiṇe jānakī jānaye ❘
वल्लवी वल्लभायार्चिता यात्मने vallavī vallabhāyārchitā yātmane
कंस विध्वंसिने वंशिने ते नमः ‖ 3 ‖ kaṃsa vidhvaṃsine vaṃśine te namaḥ ‖ 3 ‖
   
कृष्ण गोविन्द हे राम नारायण kṛśhṇa govinda he rāma nārāyaṇa
श्रीपते वासुदेवाजित श्रीनिधे ❘ śrīpate vāsudevājita śrīnidhe ❘
अच्युतानन्त हे माधवाधोक्षज acyutānanta he mādhavādhokśhaja
द्वारकानायक द्रौपदीरक्षक ‖ 4 ‖ dvārakānāyaka draupadīrakśhaka ‖ 4 ‖
   
राक्षस क्षोभितः सीतया शोभितो rākśhasa kśhobhitaḥ sītayā śobhito
दण्डकारण्यभू पुण्यताकारणः ❘ daṇḍakāraṇyabhū puṇyatākāraṇaḥ ❘
लक्ष्मणोनान्वितो वानरैः सेवितो lakśhmaṇonānvito vānaraiḥ sevito
अगस्त्य सम्पूजितो राघवः पातु माम् ‖ 5 ‖ agastya sampūjito rāghavaḥ pātu mām ‖ 5 ‖
   
धेनुकारिष्टकाऽनिष्टिकृद्-द्वेषिहा dhenukāriśhṭakā’niśhṭikṛd-dveśhihā
केशिहा कंसहृद्-वंशिकावादकः ❘ keśihā kaṃsahṛd-vaṃśikāvādakaḥ ❘
पूतनाकोपकः सूरजाखेलनो pūtanākopakaḥ sūrajākhelano
बालहोपालकः पातु मां सर्वदा ‖ 6 ‖ bālahopālakaḥ pātu māṃ sarvadā ‖ 6 ‖
   
बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं bidyudud-yotavat-prasphurad-vāsasaṃ
प्रावृडम्-भोदवत्-प्रोल्लसद्-विग्रहम् ❘ prāvṛḍam-bhodavat-prollasad-vigraham ❘
वान्यया मालया शोभितोरः स्थलं vānyayā mālayā śobhitoraḥ sthalaṃ
लोहिताङ्-घिद्वयं वारिजाक्षं भजे ‖ 7 ‖ lohitāṅ-ghidvayaṃ vārijākśhaṃ bhaje ‖ 7 ‖
   
कुञ्चितैः कुन्तलै भ्राजमानाननं kuñchitaiḥ kuntalai bhrājamānānanaṃ
रत्नमौलिं लसत्-कुण्डलं गण्डयोः ❘ ratnamauḻiṃ lasat-kuṇḍalaṃ gaṇḍayoḥ ❘
हारकेयूरकं कङ्कण प्रोज्ज्वलं hārakeyūrakaṃ kaṅkaṇa projjvalaṃ
किङ्किणी मञ्जुलं श्यामलं तं भजे ‖ 8 ‖ kiṅkiṇī mañjulaṃ śyāmalaṃ taṃ bhaje ‖ 8 ‖
   
अच्युतस्याष्टकं यः पठेदिष्टदं achyutasyāśhṭakaṃ yaḥ paṭhediśhṭadaṃ
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ❘ premataḥ pratyahaṃ pūruśhaḥ saspṛham ❘
वृत्ततः सुन्दरं कर्तृ विश्वम्भरः vṛttataḥ sundaraṃ kartṛ viśvambharaḥ
तस्य वश्यो हरि र्जायते सत्वरम् ‖ tasya vaśyo hari rjāyate satvaram ‖